This page has been fully proofread once and needs a second look.

प्रकांश: ]
 
भोज-भीमप्रबन्धः ।
 
३७
 
निर्णीय ताभ्यां 'पूतराः सन्तीत्यत्र' इत्यभिहिते स्नानासनात्तद्दर्शनार्थमुत्थाय तत्रागतः सन्,

स्थालेऽघिधिरोपितद्धिसंन्निधौ यावद्यावक पुञ्जेऽधिरूढैस्तैर्जन्तुभिर्द घिधिपिण्ड इव पाण्डुरतामवलोक्य;

जिनधर्मे जीवरक्षांषाप्राधान्यम्, तत्रापि जीवोत्पत्तिज्ञानवैदग्ध्यम्, यथा -
-
 

 
८७. * मुग्गमासाइपमुहं विदिल- कच्चम्मि गोरसे पडइ । ता तसजीवुप्पत्ती भणन्ति दहिए तिदिणुवैरिं ॥

 
तज्जिनशासने एवेति निश्चित्य शोभनमुनेः शोभनबोधात्सम्यक्प्रतिपत्तिपुरःसरं सम्यक्त्वं 5
भेजे । [ 'इयद्दिनानि स्वं मिथ्यात्वमयं विदन्, मम बन्धुः कापि दृष्टः -- इति तस्यैव पुरः पृच्छन् वयआख्या-
गुणादिभिः तदुपमाने शोभनेन स्वं कथयता अनुमानात् मम भ्रातैवायमिति निश्चित्य आनन्दाश्रुपूर्वं तमालिंग्य
स्वशिशोर्द्वारा तद्गुरून् आकारयामास च] कर्मप्रकृत्यादिषु जैनविचारग्रन्थेषु प्रकृत्या प्राज्ञः परं
प्रावीण्यमुद्वहन्, प्रति प्रातर्जिनार्चावसरप्रान्ते -
-
 
८८. कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मतिवितरता मोहेनाहो मयानुसृतः पुरा ।

त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना स्वपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥
सन्

 
सव्
वत्थ अत्थि धम्मो जा मुंमुणियं जिण न सासणं तुह्म

कणगाउराण कणगं" व ससियपयं अलम्भमाणाणं ॥
 
८९.
 

 
[५५] {किं ताए पढियाए पयकोडीए पलालभूयाए । जत्थित्तिअं न नायं परस्स पीडा न कायव्वा ॥
 
"

 
[५६]
देशाधीशो ग्राममेकं ददाति ग्रामाधीशः क्षेत्रमेकं ददाति ।

क्षेत्राधीश:शः शिम्बिकाः सम्प्रदत्ते सार्वस्तुष्टः सम्पदं स्वां ददाति ॥ }
 
14
 

 
इत्यादीनि वाक्यानि पठन्" स धनपालः कदाचिन्नृपेण मृगयां सह नीतः" । बाणेन मृगे विद्वे
सति तद्वर्णनाय विलोकितमुखो धनपालः प्राह -
९०.
 
13
 
-
 
रसातलं यातु यदंत्र पौरुषं कुनीतिरेषा शरणो ह्यदोवान् ।
वि॒ि

वि
हन्ये॑ते॒यते यद्लिनापि दुर्बलो ह हा महाकष्टमराजकं जगत् ॥+
 
.
 

 
इति तन्निर्भर्त्सनाकोत्क्रुद्धो नृपः किमेतदित्यभिदधाने -
-
 
९१. वैरिणापि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ॥

 
इत्यद्भुतसञ्जातकृपेण नृपेण धनुर्बाणभङ्गमङ्गीकृत्याजीवितान्तं संन्यस्तमृगयाव्यसनेन पुरं प्रति "
 
1 ]) निर्णीय प्रोक्तं । 2 AD ●रोपिते दनि स० । 3D पुम्भे । 41) 'तैं: '
* P प्रत्यन्तरे इयं गाथा नास्ति; B आदर्शेऽपि मूले पृष्ठपार्श्वभागे पश्चात्केनापि लिखिता लभ्यते ।
8 Pa विदिणु● । + कोष्टकान्तर्गतः पाठः मात्रं ]3 प्रतौ प्राप्यः । ) AJ) प्रातः प्रातः ।
11 D कणगु ब्व । † केवलं PI) प्रतौ इयं गाथा लभ्यते ।
टिप्पितमस्ति । 12 Pl) वाक्यानि स पठति । 13 BP
15 IB Pa तवा० । 10P हरिणो । 17 P प्रह०; B निह० ।
लिखितं वर्णनं प्रक्षिप्तं प्राप्यते-
18 D इत्यूचे अतोऽद्भुत 19 D 'प्रति' नास्ति ।
 
[ ततो भोजराजः प्राह - किं कारणं नु कविराज मृगा यदेते व्योमोरपतन्ति विलिखन्ति भुवं वराहाः ? ।
धनपाल: प्राह – देव ! त्वदनचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये । ]
 
स्थाने 'तद्वर्ण' ।
 
5 AD दया ।
 
6 Pa पभिई ।
 
7 Pa बिदुलं ।
10 Pb जा न पत्तं जिण सा० ।
 
D पुस्तके इदं पथमुपलभ्यते, A आदर्शे पृष्टस्याधोभागे पश्चात्केनापि
नृपतिना । 14 ]) कदाचिनृपेण सह मृगयां नीतो धनपालोऽमिहितः ।
+ इतोऽमे Pa प्रतौ, किञ्चिद्विपर्ययेण च D पुस्तके निम्न-
10
 
15
 
20