This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
भोज-भीमप्रबन्धः
तस्थे
 
प्रतस्थे ।
तथा' निजजन्मदिने जनकेन नैमित्तिकाज्जात के कार्यमाणे, पूर्वमुदितोदितसमृद्धिर्भूत्वा
प्रान्ते गलितविभवः किञ्चिच्चरणयोराविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यतीति-निमित्तविदा
निवेदिते' विभवसम्भारेण तां ग्रहगतिं निराचिकीर्षुणा माघपित्रां, संवत्सरशतप्रमाणे मनुजा-
युषि षड्विंशत्सहस्राणि दिनानि भवन्तीति विमृश्य नाणकपरिपूर्णास्तावत्संख्यकान् हारकान्

कारितनव्यकोशेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनान्म्ने सुताय कुलोचितां 5

शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राप्तप्राज्यसाम्राज्यो
विद्वज्जनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरर्थिसार्थं कृतार्थयं स्तैर्भोग विधिभिः स्वममानुषाव-
तारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्य चमत्कृतविद्वज्जनमानर्संःसः प्रान्ते पुण्य-
क्षयात्क्षीणवित्तो विपत्तिपाते स्वविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां
कृतावास:सः पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कियदपि द्रव्यमानेयमिति तत्र पत्नीं प्रस्थाप्य 10

यावत्तदाशया माघपण्डितश्चिरं तस्थौ; तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससम्भ्रमः

शलाकान्यासेन तत्पुस्तकमुन्मुद्र्य काव्यमिदमद्राक्षीत् -
-
 
७९. कुमुदवनमपनिश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।

उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥
 

 
अथ काव्यार्थमवगम्य, का कथा ग्रन्थस्य केवलमस्यैव काव्यस्य विश्वम्भरामूल्यमल्पम् । 15
समयोचितस्यानुच्छिष्टस्य ही शब्दस्य पारितोषिके क्षितिपतिर्लक्षद्रव्यं वितीर्य तां विससर्ज ।
सापि ततः सञ्चरन्ती विदितमाघपण्डितपत्नीकैरंर्थिभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्त
मपि वितीर्य यथावस्थिता गृहमुपेयुषी तद्वृत्तान्तंज्ञापनापूर्वं किञ्चिञ्च्चरणस्फुरच्छोफाय पत्ये निवेद-
यामास । अथ स 'त्वमेव मे शरीरिणी कीर्त्तिरि'ति श्लाघमानस्तदा स्वगृहमागतं कमपि भिक्षुकं
वीक्ष्य भवने तदुचितं किमपि देयमपश्यन् सञ्जातनिर्वेद इदमवादीत् -
 
-
 
८०. अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान"न्न सङ्कुचति" दुर्ललितः" करो मे ।

यात्राञ्चा च लाघवकरी स्ववघे च पापं प्राणाः स्वयं व्रजत किं परिदेवितेन ॥ १
 

 
८१. दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा । दीनाशाभङ्गजन्मा तु केनायमुपशाम्यतु ॥ २

 
८२. न मिभिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि क्षितिपरिवृढान्कारयति कः ।
 

अदत्यात्वापि ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवितविधिः ॥ ३

 
८३. *क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतोऽप्यागतः तर्दिकत्किं गेहिनि किञ्चिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः ।

वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः स्थूलस्थूल विलोललोचनजलैर्बाष्पाम्भसां बिन्दुमिःभिः

 
८४. व्रजत व्रजत प्राणा अर्थनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क्व सार्थः पुनरीदृशः ॥ ५
 
विष्य०'
 
1 BP Pb तदा । 2 A निवेदित; D निवेदितां । 3 AD आदर्श एवोपलब्धमिदं पदम् । 4P बिहायान्यत्र 'भ-
। 5 AD 'प्राप्त' नास्ति । 61) विद्वज्जनः स । 7 P कृतनिवासः । 8 AD 'इदं' नास्ति । 3D पत्नी कैश्चिद्भिरर्थि● ।
10 D • वृत्तान्तं विज्ञा० । 11 AD मिक्षं । 12 A दानाच; D दानाद्धि । 13 B सबलति । 14 B दुर्ललितं मनो मे ।
15 BP भदश्चैव । 16P Pa जीवन० । * AB प्रत्यन्तरे एतत्पयं मूले नास्ति, परं पृष्ठस्योपरितनभागे केनापि पश्चालिखितं
प्राप्यते । + P प्रत्यन्तरे एतेषां पचानां किञ्चिद् विपर्ययो लभ्यते । तत्र एतादृशः कमः ३ (१), ४ (२), १ (३), २ (५), ५ (५) ।
 
20
 
25