This page has not been fully proofread.

प्रकाशः ]
 
भोज-भीमप्रबन्धः ।
 
प्रतस्थे । तथा' निजजन्मदिने जनकेन नैमित्तिकाज्जात के कार्यमाणे, पूर्वमुदितोदितसमृद्धिर्भूत्वा
प्रान्ते गलितविभवः किञ्चिचरणयोराविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यतीति-निमित्तविदा
निवेदिते' विभवसम्भारेण तां ग्रहगतिं निराचिकीर्षुणा माघपित्रां, संवत्सरशतप्रमाणे मनुजा-
युषि षड्विंशत्सहस्राणि दिनानि भवन्तीति विमृश्य नाणकपरिपूर्णास्तावत्संख्यकान् हारकान्
कारितनव्यकोशेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनान्ने सुताय कुलोचितां 5
शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राप्तप्राज्यसाम्राज्यो
विद्वज्जनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरर्थिसार्थ कृतार्थयं स्तैर्भोग विधिभिः खममानुषाव-
तारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्य चमत्कृतविद्वज्जनमानर्संः प्रान्ते पुण्य-
क्षयात्क्षीणवित्तो विपत्तिपाते स्वविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां
कृतावास: पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कियदपि द्रव्यमानेयमिति तत्र पत्नीं प्रस्थाप्य 10
यावत्तदाशया माघपण्डितश्चिरं तस्थौ; तावत्तथावस्थां श्रीभोजस्तत्पनीं विलोक्य ससम्भ्रमः
शलाकान्यासेन तत्पुस्तकमुन्मुद्य काव्यमिदमद्राक्षीत्-
७९. कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांचक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥
 
अथ काव्यार्थमवगम्य, का कथा ग्रन्थस्य केवलमस्यैव काव्यस्य विश्वम्भरामूल्यमल्पम् । 15
समयोचितस्यानुच्छिष्टस्य ही शब्दस्य पारितोषिके क्षितिपतिर्लक्षद्रव्यं वितीर्य तां विससर्ज ।
सापि ततः सञ्चरन्ती विदितमाघपण्डितपत्नीकैरंर्थिभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्त
मपि वितीर्य यथावस्थिता गृहमुपेयुषी तद्वृत्तान्तंज्ञापनापूर्व किञ्चिञ्चरणस्फुरच्छोफाय पत्ये निवेद-
यामास । अथ स 'त्वमेव मे शरीरिणी कीर्त्तिरिति श्लाघमानस्तदा स्वगृहमागतं कमपि भिक्षुकं
वीक्ष्य भवने तदुचितं किमपि देयमपश्यन् सञ्जातनिर्वेद इदमवादीत् -
 
८०. अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान" सङ्कुचति" दुर्ललितः" करो मे ।
यात्रा च लाघवकरी खवघे च पापं प्राणाः स्वयं व्रजत किं परिदेवितेन ॥ १
 
८१. दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा । दीनाशाभङ्गजन्मा तु केनायमुपशाम्यतु ॥ २
८२. न मिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि क्षितिपरिवृढान्कारयति कः ।
 
अदत्यापि ग्रास ग्रहपतिरसावस्तमयते व यामः किं कुर्मो गृहिणि गहनो जीवितविधिः ॥ ३
८३. *क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतोऽप्यागतः तर्दिक गेहिनि किञ्चिदस्ति यदयं भुते बुभुक्षातुरः ।
वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः स्थूलस्थूल विलोललोचनजलैर्बाष्पाम्भसां बिन्दुमिः ॥४
८४. व्रजत व्रजत प्राणा अर्थनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं व सार्थः पुनरीदृशः ॥ ५१
 
विष्य०'
 
1 BP Pb तदा । 2 A निवेदित; D निवेदितां । 3 AD आदर्श एवोपलब्धमिदं पदम् । 4P बिहायान्यत्र 'भ-
। 5 AD 'प्राप्त' नास्ति । 61) विद्वज्जनः स । 7 P कृतनिवासः । 8 AD 'इदं' नास्ति । 3D पत्नी कैश्चिद्भिरर्थि● ।
10 D • वृत्तान्तं विज्ञा० । 11 AD मिक्षं । 12 A दानाच; D दानाद्धि । 13 B सबलति । 14 B दुर्ललितं मनो मे ।
15 BP भदश्चैव । 16P Pa जीवन० । * AB प्रत्यन्तरे एतत्पयं मूले नास्ति, परं पृष्ठस्योपरितनभागे केनापि पश्चालिखितं
प्राप्यते । + P प्रत्यन्तरे एतेषां पचानां किञ्चिद् विपर्ययो लभ्यते । तत्र एतादृशः कमः ३ (१), ४ (२), १ (३), २ (५), ५ (५) ।
 
20
 
25