This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
होमः कारितः, तद्रक्षेयं तीर्थभूता, प्रीत्या भवत्कृते प्राभृतीकृताऽस्ति' । इति तेनोक्ते हृष्टचेतसा राज्ञा स्वहस्तेन सर्वे
षां समर्पिता । तैः सर्वैस्तिलककरणेन वन्दिता । अन्तःपुरे प्रेषिता । ततः स सम्मानितः प्रतिप्राभृतसहितः पश्चादा-
गतः । ज्ञातवृत्तान्तेन श्रीभीमेनापि पूजितः ।
 

 
पुनः कौतुकाक्षिप्तचित्तः श्रीमीभीमः कस्मिन्नवसरे मुद्रामुद्रितलेखं विधाय तद्धस्ते समर्प्य, उपदापाणिणिं तड्डामरं
5
मालवेऽप्रैषीत् । स उपदासहितं लेखं भोजहस्तेऽदात् । यावदुन्मुश्द्र्य वाचयति तावद् 'अयं भवता शीघ्रं निपात-
नीयः' इति पश्यति । ततः सविस्मयेन राज्ञा पृष्टम् -- 'भो इदं किं लिखितमस्ति ?"' । ततः स उत्पातिकामतिः
प्राह -- 'देव ! मज्जन्मपत्रिकायां समस्ति, यत्रास्य रुधिरं पतिष्यति तत्र द्वादशवर्षप्रमाणो दुर्भिक्षः पतिष्यति' इति
ज्ञात्वा श्रीभीमेनामत्र प्रेषितः स्वदेशविनाशमीभीतेन प्रच्छन्नलेखयुक्तः । एवं सति त्वं यथारुचितं कुरु' इति
तेनोक्ते राजाह -- 'नाहमात्मदेशप्रजामनर्थे पातयिष्ये' । ततः सम्मान्य विसर्जितः प्राप्तः स्वदेशे । तद्बुद्धिकौशलेन
10
पुनश्चमत्कृतः श्रीमीभीमस्तं बहुमन्यते । ]
 

 
५६) अथ श्रीभोजः श्रीमाघपण्डितस्य' विद्वत्तां पुण्यवत्तां च सन्तर्तमाकर्णयन्, तदर्शनो-
त्सुकतथाया राजादेशैः सततं प्रेष्यमाणैः श्रीमालनगराद्विधिमसमये समानीय सबहुमानं भोजना-
दिभिः सत्कृत्य तदनु राजोचितान्विनोदान् दर्शयन्, रात्रावारात्रिकावसरानन्तरं सन्निहिते खस-
स्वसन्निभे पत्यकल्यङ्के माघपण्डितं नियोज्य तस्मै खां 'स्वां शीतरक्षिकामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं
15
सुखेन सुष्वाप । प्रातर्माङ्गल्यतूर्यनिर्घोषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् ।
विस्मयापनंहृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्नसदन्नवार्त्ताभिरलं" शीत-
रक्षाभारेणं श्रान्तं " स्वं विज्ञपयन् विखिद्यमानेन राज्ञा कथं कथञ्चिदनुज्ञातः पुरोपवनं यावद्भूभुजाऽनु-
गम्यमानः माघपण्डितेन खास्वागमनप्रसादेन सम्भावनीयोऽहमिति विज्ञप्य" नृपानुज्ञातः स्खंवं पदं
भेजे । तदनु कतिपयैर्दिनैः श्रीभोजस्तद्विभवभोगसामग्रीदिदृक्षया श्रीश्रीमालनगरं प्राप्तः ।
20
माघपण्डितेन प्रत्युद्गमादियथोचितभक्त्याssऽऽवर्जितः ससैन्यस्तन्मन्दुरायां ममौ । स्वयं तु माघ-
पण्डितस्य सौधमध्यास्य सञ्चारकभुवं कांकाद्धामवलोक्य लास्नाढ्नादनु देवतावसरोर्व्या मारकर्त-
यां मारकतकुट्टिमे शैवलवल्लरीयुगजलभ्रान्त्या धौतान्तरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देव-
तार्थानन्तरं निवृत्ते मन्त्रावसरेऽशनसमयसमागतां रसवतीमाखास्वादमानः, अकालिकैरदेशजैर्य-
व्यञ्जनैः फलादिभिश्चित्रीयमाणमानसः, संस्कृतपयः शालिशालिनीं रसवतीमाकण्ठमुपभुज्य भोज-
25
नान्ते चन्द्रशालामधिरुह्याश्रुतादृष्टपूर्वकाव्यकथाप्रबन्धप्रेक्ष्यादीनि प्रेक्षमाणः, शिशिरसमयेऽपि

सञ्जताकस्मिक भीष्मोष्मम्भ्रान्त्या संवीतसितस्वच्छवसनस्तालवृन्तकरैरनुचरैर्वीज्यमानोऽमन्दच-
न्दा
न्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शङ्खनिस्वनाद्विगतनिद्रो हिम-
समये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापितः [* प्रतिसमयं सविस्मयः कति दिनान्यव-
स्थाय ] स्वदेशगमनायापृच्छन् स्वयं कॉकारितनव्यभोजखास्वामिप्रासाद्प्रदत्तपुण्यो मालवमण्डलं प्रति
 
1 BP ० भोजः सततं । 2])d कुमुदपण्डितसुतश्रीमाघ ० । 3) पण्डितविद्व० । 4 P पुण्यवातां । 5 P विहाय सर्वत्र
'सतत०' । 6 Pa नास्ति । 7 ID स्व० 8 D• रक्षों; Pa ०रक्षाकरी० । 9 Pb विस्मयापन । 10 Pb कदमेनोदरं भृतम्,
रात्रौ गर्दभवल्लादितं शीत० । 11 D शीतभारेण । 12 D नास्ति । 13 D विज्ञप्तो । 14 D काञ्चन० । 15 A भारत-
कुट्टि०; D मणिमरकत कुट्टि० । 16 D धौतान्तरीय० । 17P • स्वादयामास । 18 P प्रेक्षणादीनि । 19 D ग्रीष्मभ्रा० ।
20P • ध्वनिविगत० । * कोष्ठक्रान्तर्गतः पाठः D पुस्तक एव लभ्यते । 21 P Pa • यापृच्छयमानः । 22 AD करिष्यमाण० ।