This page has not been fully proofread.

प्रकाश: ]
 
· भोज-भीमप्रबन्धः ।
 
५४) कदाचिच्चन्द्रातपे उपविष्टः श्रीभोजः सन्निहिते कुलचन्द्रे पूर्णचन्द्रमण्डल [ *मालोक्य पुनः-
पुनस्तत्सम्मुख ] मवलोकमान इदमपाठीत्-
७७. येषां वल्लभया सह क्षणमिव क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव सन्तापकृत् ।
इत्यर्द्ध कबिना तेनोक्ते' कुलचन्द्रः प्राह -
 
5
 
अस्माकं तु न वल्लभा न विरहस्तेनोभय अंशिनामिन्दू राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः ॥
इति तदुक्तेरनन्तरमेवैकां वाराङ्गनां प्रसादीचकार ।
 
५५) अथ दामरनामा सांन्धिविग्रहिको मालवमण्डलादायातः श्रीभोजस्य सभां वर्णयन् महा-
न्तमायल्लकं जनयति । तत्र गतश्च श्री भीमस्यामात्रां रूपपात्रतां वर्णस्तद्दिदृक्षातरलितः श्रीभोजः
'तमिहानय मां तत्र वा नय" इत्यभ्यर्थ्यमानः, सभादर्शनोत्कण्ठितेन श्रीभीमेन तथैव याच्य-
मानः कस्मिन्नपि वर्षे उपाय विन्महदुपायनमादाय विप्रवेषधारिणं ताम्बूलकरण्डकवाहिनं श्री भीमं 10
सहं गृहीत्वा सदसि गतः । प्रणमन् श्रीभोजेन श्री भीमानयनवृत्तान्तं व्याहृतः स विज्ञापयां-
चक्रे - 'स्वतन्त्राः खामिनो नः । अनभिमतं कार्य केन बलात्कार्यते इति । सर्वथेयं कदाशा देवेन ना-
वधारणीया' - इत्यभिधायं, श्री भीमस्य वयोवर्णाकृतीनां सादृश्यं पृच्छन् श्रीभोजस्तान्सभासदो-
लोकानवलोकयन् स्थगीधरं लक्षीकृत्य दामरेणेत्यभिदधे- 'खामिन् !
 
10
 
18
 
-
 
७८. एैपाऽऽकृतिरयं वर्ण इदं रूपमिदं वयः । अन्तरं चास्य भूपस्य काचचिन्तामणेरिव ॥
इति तेन विज्ञप्ते चतुरचक्रवर्ती श्रीभोजस्तत्सामुद्रिकविलो कनान्निशं नृपं विमृश्योपायन-
वस्तृन्युपनेतुं स सान्धिविग्रहस्तं प्राहिणोत् । तेषु वस्तुषूपनीयमानेषु तद्गुणवर्णनया" वार्तान्त-
रव्याक्षपेण च भूयसि कालविलम्बे संवृत्ते 'स्थगीवाहकोऽद्यापि कियचिरं विलम्बते ?' इति राज्ञा
समादिष्टः स तं भीममिति विज्ञपयामास । राजा तदा तदनुपदिकानि सैन्यानि प्रगुणयन् दाम-
रेणाभिदधे- 'द्वादश-द्वादश योजनान्तरे प्रावहणिका हयाः, घटिकायोजनगामिन्यः करभ्यः, 20
अनया समग्रसामग्र्या श्री भीमः [प्रतिक्षणं यहीं] भुवमाक्रमन् कथं भवता गृह्यते ?" इति विज्ञ-
तस्तेन पाणी घर्षयन् चिरं तस्थौ ।
 
-
 
15
 
( अत्र Ph सञ्शक आदर्श निम्नलिखितानि प्रकरणान्यधिकान्युपलभ्यन्ते )
 
[ अथान्यस्मिन् वर्षे श्री भीमस्तं डामरं मालवमण्डले प्रेपयितुकामो वार्तादि शिक्षयन् आस्ते । डामर उत्तिष्ठन् पटीं
प्रक्षाडयामास । ततः श्रीभीमेन पृष्टः स आह - 'भवच्छिक्षितमत्रव मुञ्चामीत्यूचे । यतस्तत्र गतोऽहं स्वयमेवावस 25
रोचितं ब्रुविष्ये । अन्यशिक्षितं कियत्कथयिष्यते । ततो राजा तस्यावसरोचितचातुरीविज्ञानाय प्रच्छन्नं स्वर्णमयं
समुद्द्रकं रक्षापुञ्जेन भृत्वा, 'भोजसभाया अन्यत्र नायमुद्घाटनीय : ' इति शिक्षयित्वा तद्धस्ते उपदार्थमदात् । ततः
स गतो मालवे । भोजसभायां तं बहुपट्टकुलवेष्टितं आनाय्य भोजनृपाग्रे मुमोच । स उद्वेष्ट्य विलोकयति तदा मध्ये
छारपुञ्जः । ततो नृपेणोक्तम्- 'भो इदं किमुपायनम् ?" डामरस्तत्कालोत्पन्नमतिः प्राह - 'देव ! श्रीमीमेन कोटि-
-
 
--
 
* कोष्ठकान्तर्गतः पाठः केवलं Pb प्रतौ उपलभ्यः । 1 Pb श्रीभोजेनोक्ते । 2.PD वरां वारां० ।
 
3 Pa सान्ध्यवि० ।
 
7 AD
 
10 D सर्वथाप्येके दासा ।
 
स ।
 
4 P रूपवर्णन कुर्वन् । 5 A तत्र मां नयेति वा; B मां तत्र न० । 6 P तथैवोच्यमानः, Pa तथा वाच्यमानः ।
8 P सभायां । 9 A नाभिमतं; D अभिमतं ।
11 D नावधीर० । 12P 0 भिहिते ।
13 Pa तेन सह सदःसदो लोका० ।
14 AD इमाकृ०;
B यथाकृ० ; P इयमाकृ० ।
15 AD निश्चलग्तादृशं । 16 AD
वर्णनवार्ता ● । 17 P Pa ज्ञापयामास ।
18 AD योजनानां प्रान्ते; B P& योजनान्ते । 19 केवलं Pb प्रतौ लभ्योऽयं पाठः ।
20 AD घर्षयित्वा ।
 

 
5