This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
विमृश्य सतताभ्यासवशाद्विश्वविदितं राधावेधं विधाय नगरे हैदृहट्टशोभां कारयंस्तैलिक -सूचिका
भ्यामवज्ञया निराकृतोत्सवाभ्यां श्रीभोजभूपो व्यज्ञप्यत । तैलिकेन चन्द्रशालांलास्थितेन भूमि-
स्थितसङ्कीर्णवदने मृन्मयपात्रे तैलधाराधिरोपणात्; सूचिकेन च भूमिस्थितेनोर्द्धीकृततन्तुमुखे

आकाशात्पतन्त्याः सूच्या विवरं नियोज्य निजाभ्यासकौशलं निवेद्य नृपं प्रति -- 'चेच्छक्तिरस्ति
ततः प्रभुरप्येवं करोत्वि'त्यभिधाय राज्ञो गर्वं खर्वं चक्राते ।
 

 
७४. भोजराज ! मया ज्ञातं राधावेधस्य कारणम् । धाराया विपरीतं हि सहते न' भवानिति ॥
 

 
५१) विद्वद्भिरिति श्लाघ्यमानो नवं नगरनिवेशं कर्तुकाम:मः पटहे वाद्यमाने धाराभिधया पण-
स्त्रियाऽग्निवेतालनान्म्ना पत्या सह" लङ्कां गत्वा तं नगरनिवेशमालोक्य पुनः समागतया, मन्नाम

नगरे दातव्यमित्यभिधायं तत्प्रतिच्छन्दपटो" राज्ञेऽर्पितः" । ततः स नवां धारां नगरीं निवे-
10
शयामास ।
 
14
 

 
५२) कस्मिन्नप्यहनि स" नृपः सान्ध्यसर्वावसरानन्तरं निजनगरान्तः परिभ्रमन् -
19
 
-
 
७५. * एहु जम्मु नग्गहं गियउ" भडसिरि" खग्गुन भग्गु । तिक्खा " तुरिय न वाहिया" गोरी गलि" न लग्गु ॥

 
इति केनापि दिगम्बरेण पठ्यमानमाकर्ण्य प्रातस्तमाकार्य रात्रिपठितवृत्तान्तसङ्केतवशेन शक्तिं
पृष्टः सन्" -
-
 

 
७६. देव दीपोत्सवे जाते प्रवृत्ते दन्तिनां मदे । एकच्छवंत्रं करिष्यामि सगौडं दक्षिणापथम् ॥
 

 
-- इति स्वपौरुषमाविः कुर्वन् सेनानीपदेऽभिषिक्तः ।

 
५३) इतश्च " सिन्धुदेशविजयव्यापृते श्री भीमे [स" दिगम्बर:रः ] समस्तसामन्तैः समं समेत्य
श्रीमदणहिल्लपुरभङ्गं कृत्वा " धवलगृहघटिकाद्वारे कैंपईकपर्दकान् वापयित्वा जयपत्रं जग्राह । तदादि

'कुलचन्द्रेण मुषितमि 'ति सर्वत्र क्षितौ " ख्यातिरासीत् । स जयपत्रमादाय मालवमण्डले गतः ।
20

श्री भोजाय तं वृत्तान्तं विज्ञपयत् । 'भवतेङ्गालवापः कथं न कारित:तः ? अत्रत्यमुद्ग्राहितं गूर्जर-
देशे प्रयास्तीत *'ति श्रीसरस्वतीकण्ठाभरणेन श्रीभोजेनाभिद्धे ।
 
33
 
15
 
1 AD विमृशन् । 2 PLU हट्टशोभादिपूर्वकमुत्सवं । 3 P भोजराजा । 4 Pb ● शालोपरिस्थितेन । 5 IPb संकीर्ण-
मुखमृन्मय० ।
6 P विपरीतत्वं । 7 Pa नैव भूपतिः । 8 BP प्रारब्धुकामः; Pa प्रवेष्टु० । 9 Pb धारादेव्यमिधानया ।
10 समं । 11 Pb • मित्यंगीकाराप्य । 12A● प्रतिच्छन्दपटं; P तस्पटं; P& तत्परहं । 13 AP समर्थ्य । 14 AP
'ततः स नवां' स्थाने 'सा' इत्येव । 15 ADP ' स नृपः' नास्ति । 16 P& नग्गा । 17 P गउ; Pa गयउ । 18 P अरि-
सिरि । 19 D तिक्खां तुरियां ।
20 AD माणिया । 21 BP 0 कंटि । 22 B • माहूय;
P नास्ति । 23 BP निशा० ।
24 BPa 'सन्' नास्ति; P सन् उवाच । 25 AD करोम्येव । 26 P सेनापति ० । 27 P स्थापितः । 28 Pb विहाय
'इतन' नास्ति । 29 ID ● प्रावृत्ते । 30 BP P& नास्ति 'स दिगम्बरः; Pb दिगम्बरः सेनाध्यक्षः । 31 Pb सूत्रयित्वा ।
32 AD कपर्द्दिकान् । 33 P 'क्षितौ ' नास्ति । 34 AD ०पयन्नुक्तो । 35 IPb तत्र कथं ।
 

 
* 'एहु जम्मु०' इत आरभ्य 'गुर्जरदेशे प्रयास्यतीति' इत्येतस्पर्यन्तस्य कथनस्य स्थाने De प्रतौ निम्नलिखित स्वरूपात्मकं संक्षिप्तं
कथनमुपलभ्यते-
(३०) 'नवजलभरीया मग्गडा गयणि धडकह मेहु । इत्थन्तरि जद्द आबिसि तउ जाणीसिद्द नेहु ॥
 
'एषां भूवल्लभया सह०' राज्ञा तन्निजपुत्रीस्वरूपं दृष्टं प्रातराकार्य गूर्जरदेशोपरि सेनाधिपत्यं ददौ । तदा तेनोक्तम्- 'देव दीपोत्सवे.'
इति । ततो गूर्जरदेशः समग्रोऽपि तेन विनाशितः । श्रीपचनचतुष्पथे कपर्दिका वापिताः । तस्यागतस्य राशोकम्-न कृतं रम्यम् । अथ
प्रभृति मालवदेशदण्डः श्रीगूर्जरे यावतीति ।'