This page has not been fully proofread.

प्रकाशः ]
 
भोज-भीमप्रबन्धः ।
 
४६) अथ कस्यामपि निशि हिमसमये वीरचर्यया' नृपतिः परिभ्रमन् कस्यापि देवकुलस्य पुरः
कमपि पुरुष-
६४. "शान्तोऽग्निः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम शीतेनोदुषितस्य माषफलवञ्चिन्तार्णवे मञ्जतः * ।
निद्रा क्वाप्यवँमानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव कमला न क्षीयते शर्वरी ॥
 
इति पठन्तं श्रुत्वा' निशान्तंमतिवाह्य तं प्रातराहूय पप्रच्छ-'कथं भवता निशाशेषेऽत्यन्तशीतो- 5
पद्रवः सोढः ? । 'सत्पात्रप्रतिपादितेव कमले ति सङ्केतपूर्वमा॑दिष्टः- 'स्वामिन् ! मयात्र घनत्रिचे-
लीबलेन शीतमतिवाह्यते' । स इति विज्ञपयन्, 'का तव त्रिचेली 'ति' भूयोऽभिहित' "इदमपाठीत्-
६५. रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः । राजन् शीतं मया नीतं जानुभानुकृशानुभिः ॥
स इत्थं वदन् राज्ञा लक्षत्रयंदानेन परितोषितः ।
६६. धारयित्वा त्वयात्मानमहो त्यागंधना ऽधुना । मोचिता बलिकर्णाद्याः सच्चेतोगुप्तिवेश्मनः ॥
इति ससारसारस्वतोद्गारपरैः, तत्पारितोषिकदानाक्षमेण राज्ञा " सोपरोघं निवारितः ।
( अत्र Pl) प्रतौ निम्नगतमधिकं वर्णनमुपलभ्यते - )
 
10
 
14
 
[४९] शीतत्रा न पटी न चाग्निशकटी भूमौ च घृष्टा कटी निर्वाता न कुटी न तन्दुलपुटी तुष्टिर्न चैका घटी ।
वृत्तिर्नारभटी प्रिया न गुमटी तन्नाधमे संकटी श्रीमद्भोज तव प्रसादकरटी भंक्तां ममापत्तटी ॥
अत्र काव्यकर्त्रे ११ 'टी' कारप्रमितलक्षदानं भोजस्य ज्ञेयम् ।
 
कदाचित्कस्यापि विद्वत्कुलस्य वासार्थ गृहाणि विलोक्यमानानि सन्ति । तेष्वसत्सु 'तन्तुवायधीवरादीन् कर्षयन्तु'
इति राज्ञा प्रोक्ते राजपुरुषास्तान् कर्षयन्ति यावत्तावत्तन्तुवा यस्तानवस्थाप्य राजपार्श्व गतः । 'देव ! कस्मान्मां
कर्षयसी'
ति तेनोक्ते, राजाह- 'त्वं काव्यं करोषि ?' ततः स -
 
-
 
[५०] काव्यं करोमि न च चारुतरं करोमि, यत्तत्करोमि न च सिद्ध्यति किं करोमि ।
भूपालमौलिमणिलालितपादपीठ श्रीसाहसाङ्क कवयामि वयामि यामि ॥
 
धीवरवधूरपि मांसं करे कृत्वा राजान्तिके गताऽऽह-
[५१] देव त्वं जय कासि लुब्धंकवचूर्हस्ते किमेतत् पलं क्षामं किं सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम् ।
गायन्ति त्वदरिप्रिया श्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न चरन्ति देव हरिणास्तेनामिषं दुर्बलम् ॥
इत्युक्ति प्रत्युक्तिमयं काव्यद्वयं श्रुत्वा तान् नगरान्तः स्थापयामास ।
 
[५२] अश्वा वहन्ति भवनानि सतोरणानि गावचरन्ति कमलानि सकेसराणि ।
पीतं च यत्र दघि, नास्ति तिलेषु तैलं, प्रासादवारशिखरेषु मृगाचरन्ति ॥
 
ततः कामपि बालिकां प्रत्याह- 'का त्वम् ?' साह -
 
[५३]
 
अन्यदा कश्चित्कोविदो मदोद्धुरोऽवज्ञया तन्नगरजनान् गेहेनर्द्दिन इव मन्यमानो वादार्थमाजगाम । पुराभ्यर्णे 25
कमपि वस्त्रधावनपरं पुरुषं प्रति ग्राह रे रे शाटकमलनिर्धाटक नगरे का का वार्ता ?' स प्राह -
 
-
 
SKYPE
 
मृतका यत्र जीवन्ति, उच्छ्रसन्ति गतायुषः । स्वगोत्रे कलहो यत्र तस्याहं कुलबालिका ॥
 
अमर होनी
 
15
 
1 Pa एकस्यां
 
3 BP • प्यपमा० ।
7 AD • पूर्व समादिष्टं । 8 Pa वस्त्रत्रयीति ।
त्यागाध्वना । 13 P०द्वारपूरपरे; P& ० द्वारपरं ।
 
.
 
। 2 Boचर्यायां; 1 ० चर्यया निसृतः । * D Pa प्रथमद्वितीयपादौ व्यत्ययेन लिखितौ लभ्येते ।
4P आकर्ण्य ।
 
5 Pb निभृत्रिशाशेषमति० । 6A ऽत्यन्तोपद्रवः; P निशायां शीतोपद्रवः ।
9 PL Sभिहितवान् । 10 तत इदमपाठीत् । 11 P कक्षत्रयेण ।

12 D
14Pa राज्ञा लक्षत्रयदानेन ।
 
20
 
30 €