This page has been fully proofread once and needs a second look.

२८
 
प्रबन्धचिन्तामणिः ।
 
[ द्वितीयः
 
५९. जईयह रावणु जाईयड' दहमुहु'क्कु सरीरु' । जणणि वियम्मीभी चिन्तव कवणु पियावर्डउं खीरु ॥

 
सेत्थं पूरयामास' । अथ राज्ञा दासीं प्रति -- ' प्रति-'कण्ठि विलुल्ल' काउ' इति समस्यापदम् ।
 
६०. कवणिहिं" विरहकरालिअई उड्डाविउ" वराउ । सहि" अच्चम्भुआ दिट्ठ" मई
कण्ठि विलुल्लइ काउ' इति समस्यापदम् ।
 
६०. कवणिहिं विरहकरालिअइं उड्डाविउ वराउ । सहि अच्चब्भुअ दिट्ठ मइं कण्ठि विलुल्लइ काउ


 
सेत्थं पूरयामास । सुतां विस्मृत्य राज्ञा तानि सर्वाणि सत्कृत्य विसृष्टानि ।
 
5

 
अथ राजा विसृष्टसर्वावसरश्चन्द्रशालाभुवि विधृतातपत्रः" परिभ्रमन् द्वाःस्थेन विज्ञप्तसुता".
वृत्तान्तो नृपः -- उच्यतामिति तां प्रति माप्राह । अथ सा "ऊंचे -
-
 
६१. राजन् ! " मुञ्जकुलप्रदीप निखिलक्ष्मापालचूडामणे युक्तं सञ्चरणं तवात्र भवने" छत्रेण रात्रावपि ।

मा भूत्वद्वदनावलोकनवशाद् व्रीडाविलक्षः शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥
 

 
इति तद्वाक्यानन्तरं तत्सौन्दर्यचातुर्यापहृतचित्तस्तामुद्रावाह्यं भोगिनीं चकार ।
 
10
 

 
४५) अथान्यदा यमलपत्रेषु सत्स्वपि सन्धिदूषणोत्पत्तये श्रीभोजराजा गूर्जरदेशविज्ञतां
जिज्ञासुः सान्धिविग्रहिककरे कृत्वेमां गाथां श्री भीमं प्रति प्राहिणोत् -
-
 
६२.
 
हेलानिद्दलियगइन्दकुम्भपयडियपयाव पसरस्स । सीहस्सै मएण समं न विग्गहो नेव सन्धाणं

 
इति" तदुत्तररूपां गाथां याचमानो" भीमः" सर्वेषामपि महाकवीनां तदुत्तरहेतून् विविधान्
गाथाबन्धान् फल्गुवलिगल्गितान् विचिन्तयन् [* आस्ते; तदा नगरान्तः श्रीजैनप्रासादे एकायां नृत्त-
15
सज्जापरायां स्तम्भमवष्टभ्य स्थितायां नर्तक्यां मंत्रिणा तत्रोपविष्टशिष्यपार्श्वात्स्तम्भे व्यावर्ण-
यिते शिष्यः प्राह -
 
-
 
[४८]
 
यत्कङ्कणाभरणभूषितबाहुवल्लेः सङ्गात्कुरङ्गकदृशो नवयौवनायाः ।
 

न विद्यसे न वलसे न च कम्पसे त्वं तत्सत्यमेव दृषदा परिनिर्मितोऽसि ॥
तत्

 
तत्स्
वरूपे मन्त्रिणा राज्ञो विज्ञप्ते, राजा आचार्यानाहूय पप्रच्छ।*]
 
20

 
६३. अन्धयसुआण कालो भीमो पुहवीह" निम्मिओ विहिणा । जेण सयं पि न गणिअं का गणणा तुज्झ इक्कस्स ॥

 
इति गोविन्दाचार्यविरचितां तां चेतश्चमत्कारकारिणीं गाथां तस्य प्रधानस्य करे प्रस्थाप्य सन्धि-
दूषणमपाहरत् +
 
1B जई ह; P Pa जईयइ । 2P जाईउ । 3 AP
 
4 APa शरीर । 5P माइ । 6 B वियंभिय ।
 
7 P नास्तीदं वाक्यं । 8 AD 'दास प्रति' नास्ति; Pa 'राज्ञा' नास्ति; P 'अथ राज्ञा' स्थाने 'सुर्ता विस्मृत्य' । 9 P विलुइड ।
10 AD काणविहिं । 11 D पई उड्डावियउ । 12 P सहीय अचुब्भुय । 13 B विदु; P दिहं । 14 AD सर्वावसरे ।
15 AD परिभ्रमन् विधृ० । 16 AD विज्ञप्तः सुता०; Pa • सुता वृत्तान्ते ; Pb सुताबिसर्जनवृत्तांतः । 17 ABD 'ऊंचे'
नास्ति; Pa सोचे । 18 AD Pa 'मुअ' स्थाने 'भोज' । 19 AD भुवने; B P& भवतः ।
20 AD तत्सौन्दर्यापहृत;
B तदौदार्य चातुर्याप० । 21 Pb • परिणीय । 22 AD सिंहस्स । 23 P अनोत्तररूपां। 24 D याच्यमानो; AB
पव्यमानो; P विलोकयन्; B पठ्यमानानां । 25 D बिना नास्ति । * कोष्ठकान्तर्गतः पाठः केवलं P प्रतौ प्राप्यते। 26 AD
पुहवी भीमो य । 27 ABD चमत्कारिणीं । + अत्र एतद्वर्णनाग्रे AD आदर्श निम्नोद्धृतं वर्णनं विद्यते परं BP आदर्शानुसारे-
णोपरिष्टास् किञ्चित्प्रकारान्तरेण प्राप्यते । 'कस्मिन्प्यवसरे प्रतिहारनिवेदितः कोऽपि पुरुषः सभां प्रविश्य श्रीभोजं प्रति-
अम्बा तुष्यति न मया न सुषया सापि नाम्बया न मया । अहमपि न तया न तथा वद राजन्कस्य दोषोऽयम् ॥
इति तद्द्वाक्यानन्तरं तदाजन्मदारिश्रद्रोहि पारितोषिकं दापयामास ।'