This page has been fully proofread once and needs a second look.

भोज-भीमप्रबन्धः ।
 
[४७] गवाक्षमार्गप्रविभक्तचन्द्रिको विराजते वक्षसि सुभुभ्रु ते शशी ।
तदवसरे प्रविष्टेन चौरेणोक्तम्-
प्रकाशः ]
 
--
 
प्रदत्तम्पः स्तनसङ्गवाञ्छया विदूरपातादिव खण्डशो गतः ॥

 
एतस्यापि तथैव दानं धर्मवहिकायां निवेशनं च । ]

 
४३) अंथ कदाचित्तस्यां वाच्यमानायां स्वमेव स्थूललक्षं मन्यमानो दर्पभूताभिभूतं इव 5

 
५३. तत्कृतं यन्त्र केनापि तद्दत्तं यत्र केनचित् । तत्साधितमसाध्यं यत्तेन चेतो न दूयते ॥

 
इति स्वं मुहुर्मुहुः श्लाघ्यमानः, केनापि पुरातनमन्त्रिणा तद्गर्वखर्वचिकीर्षया श्रीविक्रमांमार् धर्मव
 
हिका नृपायोपनिन्ये । तस्या उपरितनविभागे प्रथमतः प्रथमं काव्यमेतत्-
1
 
--
 
५४. *वक्वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवारस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
 

वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यमीभीक्ष्णं स्वच्छेऽन्तर्मानसेऽसिस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥ 10
 
+

 
अस्य काव्यस्य पारितोषिके दानं यथा-
--
 
५५. अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मदगन्धमत्तमधुपक्रोधोद्धुराः सिन्धुराः

अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दण्डे पाण्ड्यंनृपेण ढौकितमिदं वैतालिकस्यार्पितम् ॥
 

 
इति तत्काव्यार्थमवगम्य तदौदार्यविनिर्जितगर्वसर्वस्वस्तां वहिकामर्चयित्वा यथास्थानं प्रस्थापयत् ।

 
४४) प्रतीहारेण विज्ञप्तः -- 'स्वामिन् ! देवदर्शनोत्सुकं सरस्वतीकुटुम्बं द्वारमध्यास्ते' । 'क्षिप्रं 15
प्रवेशये 'ति राजादेशादनु प्रथमप्रविष्टा' तत्प्रेष्या प्राह-
--
 
५६.
 
बापो विद्वान् बापपुत्रोऽपि विद्वान् आई विदुषी आईधुआपि विदुषी ।

काणी चेटी सापि विदुषी वराकी राजन् " मन्ये विद्यपुञ्जं कुटुम्बम् ॥
 

 
इति तस्याः " प्रहसनप्रायेण वचसा नृपतिरीषद्विहस्य तज्ज्येष्ठपुरुषाय समस्यापदमाह -- 'असारा-
त्सारमुद्धरेत्' ।
 

 
५७. दानं वित्ताद् ऋतं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥

 
अथ नृपतिस्तत्पुत्राय -- 'हिमालयो नाम नगाधिराजः; प्रवालशय्याशरणं शरीरं ।' इति नृपति-
वाक्यानन्तरम्-
--
 
५८. तव प्रतापज्वलनाज्जगाल हिमालयो नाम नगाधिराजः ।

चकार मेना विरहातुराङ्गी प्रवालशय्याशरणं शरीरम् ॥
 

 
इति समस्यायां पूरितायां" ज्येष्टस्य पत्नीं प्रति राज्ञा' -- 'कवणु पियावउं खीरु' इति समस्यापदे
समर्पिते"-
20
 
25
 
1 BP इति । 2 Pa दर्पाभिभूत । 3 Pa विक्रमार्कस्य; A विक्रमार्कवहिका । * B आदर्श एतत्पद्यं नोपलभ्यते;
AD आदर्श प्रथमं 'अष्टौ हाटक०' इदं पथं तदनन्तरं च एतरपथं लिखितं लभ्यते । + केवलं P प्रतौ इयं पंक्तिलभ्यते; अस्याः स्थाने
Pa प्रतौ 'एतत्तुष्टिदाने' इत्येव वाक्यं । 4 BP तारुण्योपचय प्रपचितशां; Pa लावण्योपचय प्रपञ्च चतुरं
6BPa तं; P नास्ति ।
 
5 BP पाण्डु० ॥
 
7 AD अस्था० । 8 A प्रथमं प्रविष्टस्ततः प्रेष्यः; D० प्रविष्टं तस्प्रेष्यः; ' 'तप्रेष्या' स्थाने 'बेटी' ।
12 D तस्य ।
 
9 - 10 D पुस्तके 'विदुषी' स्थाने 'विउपी' ।
 
11 A राजन्मान्यं भोज (B 'भोज' स्थाने 'विद्धि') विद्वस्कुटुम्बं ।
 
13 Pa इति नृपः । 14 AD 'चकार मेना विरहातुराङ्गी' इति द्वितीयः पादः । 15 Pb नास्ति । 10 AD राजा: P प्राई ।
 
17 AD राज्ञाऽर्पिते; B राज्ञा सम०; P प्रतौ 'इति राजदत्ते समस्यापदे सा माह-' एतादृशं वाक्यमिदम् ।
 
--