This page has been fully proofread once and needs a second look.

४४. इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति सम्पदियम् । विपदि नियतोदयायां पुनरुपकर्तुतुं कुतोऽवसरः ॥
४५. निजकरनिकरसमृङ्ख्द्ध्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कैमपि ॥
४६. अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमपि सुलभमम्भो भवति पुरा जलधराभ्युदये ॥
४७. कतिपयदिवसस्थायी पूरो दूरोभतथन्नतश्च भविता ते । तटिनीतटनुद्रुपातिनि पातकमेकं चिरस्थायि ॥
४८. किं च -- यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि प्रातः कस्य भविष्यति ॥

इति स्वकृतं कण्ठाभरणीभूतं श्लोकमिष्टं मन्त्रमिव जपन्', मनिन्'न्त्रिन् प्रेतप्रायेण भवता कथं विप्रलभ्ये'

४१) अथान्यस्मिन्नवसरे राजा राजपाटिकायां सञ्चरन् सरित्तीरमुपागतः । तन्नीरमुल्लङ्घ्याग-
च्छन्तं दारिद्र्योपद्रुतं काष्ठभारवाहकं कमपि विधंप्रं प्राह -
 
5
 
10
 
-
 
४९. 'कियन्मात्रं जलं ? विप्र !'
'जानुदमंघ्नं नराधिप !' । इति तेनोक्ते
'कथं सेयमवस्था ते ?' इति नृपेण 'पुनरुक्ते 'न सर्वत्र भवादृशाः ॥'
 
४९. 'कियन्मात्रं जलं ? विप्र !"

 
इति तद्वाक्यान्ते यत् पारितोषिकं नृपतिरस्मै अदापयत् तन्मग्न्त्री धर्मवहिकायां श्लोकबद्धं
लिलेख तथथों-
तद्यथा --
 
५०. लक्षं लक्षं पुनर्लक्षं मत्ताश्च दश दन्तिनः । दत्तं भोजेन" तुष्टेन जानुदघ्नप्रभाषिणे"
 
४२) अथान्यस्या"यां निशि निशीथसमयेऽकस्मादिद्विगतनिद्रो राजा राजानं गगनमण्डले नवोदित-
15
मालोक्य स्सारस्वताम्भोधिप्रोन्मीलबेद्वेला निभमिदं काव्यार्द्धमाह- --

५१. यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते" तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।

इति राज्ञा भूयोभूयो निगद्यमाने कश्चिच्चौरो नृपसौधे खात्रपातपूर्वं कोशभुवने प्रविश्य" प्रतिभा-
भरं निषेद्धुमक्षमः- --

अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुम् ॥
 
20
 
20
इति तत्पर्ठनानन्तरं चौरमङ्गरक्षैः" कारागारे निवेशयामास । ततोऽहर्मुखे सभामुपनीताय तस्मै
चौराय यत्पारितोषिकं " राज्ञा प्रसादीकृतं तद्धर्मवाहिकानियुक्तो नियोग्येवं काव्यमलिखत्-
21
--
 
५२.
 
अनुष्मै चौराय प्रतिनिहितमृत्युप्रतिभिये" प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् करीन्द्रानप्यष्टौ मदमुदितगुञ्जन्मधुलिहः ॥

[ पुनरन्यदा गवाक्षजालिकाप्रविष्टं चन्द्रं दृष्ट्वा प्राह -
 
 
-