This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[द्वितीयः
 
४४. इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति सम्पदियम् । विपदि नियतोदयायां पुनरुपकर्तु कुतोऽवसरः ॥

४५. निजकरनिकरसमृङ्ख्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कैमपि ॥

४६. अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमपि सुलभमम्भो भवति पुरा जलधराभ्युदये ॥

४७. कतिपयदिवसस्थायी पूरो दूरोभतथ भविता ते । तटिनीतटनुपातिनि पातकमेकं चिरस्थायि ॥

४८. किं च - यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि प्रातः कस्य भविष्यति ॥

इति स्वकृतं कण्ठाभरणीभूतं श्लोकमिष्टं मन्नमिव जपन्', मनिन्' प्रेतप्रायेण भवता कथं विप्रलभ्ये'।

४१) अथान्यस्मिन्नवसरे राजा राजपाटिकायां सञ्चरन् सरित्तीरमुपागतः । तन्नीरमुल्लयाग-

च्छन्तं दारिद्र्योपद्रुतं काष्ठभारवाहकं कमपि विधं प्राह -
 

 
5
 

 
10
 

 
'जानुदमं नराधिप !' । इति तेनोक्ते

'कथं सेयमवस्था ते ?' इति नृपेण 'पुनरुक्ते 'न सर्वत्र भवादृशाः ॥'
 

 
४९. 'कियन्मात्रं जलं ? विप्र !"
 

 
इति तद्वाक्यान्ते यत् पारितोषिकं नृपतिरस्मै अदापयत् तन्मग्री धर्मवहिकायां श्लोकबद्धं

लिलेख तथथों-


 

 
५०. लक्षं लक्षं पुनर्लक्षं मत्ताथ दश दन्तिनः । दत्तं भोजेन" तुष्टेन जानुदमप्रभाषिणे" ॥
 

 
४२) अथान्यस्या" निशि निशीथसमयेऽकस्मादिगतनिद्रो राजा राजानं गगनमण्डले नवोदित-

15 मालोक्य स्खसारस्वताम्भोधिप्रोन्मीलबेला निभमिदं काव्यार्द्धमाह-

५१. यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते" तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।

इति राज्ञा भूयोभूयो निगद्यमाने कश्चिचौरो नृपसौधे खात्रपातपूर्व कोशभुवने प्रविश्य" प्रतिभा-

भरं निषेद्धुमक्षमः-

अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुम् ॥
 

 
20
 

 
20 इति तत्पर्ठनानन्तरं चौरमङ्गरक्षैः" कारागारे निवेशयामास । ततोऽहर्मुखे सभामुपनीताय तस्मै

चौराय यत्पारितोषिकं " राज्ञा प्रसादीकृतं तद्धर्मवाहिकानियुक्तो नियोग्येवं काव्यमलिखत्-

21
 

 
५२.
 

 
अनुष्मै चौराय प्रतिनिहितमृत्युप्रतिभिये" प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।

सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् करीन्द्रानप्यष्टौ मदमुदितगुञ्जन्मधुलिहः ॥

[पुनरन्यदा गवाक्षजालिकाप्रविष्टं चन्द्रं दृष्ट्वा प्राह -
 
1 AD ● तोदितायां । 2 AD किमपि । 3 P दूरोक्षतोपि; AD दूरोन्नतोपि चण्डरयः । 4 A 'किं च' नास्ति ।
5 AD P भरणीकृतं । 6 AD ● मिष्टमञवजपन् । 7P Pa नास्ति । ४ A ०लभ्यः; D ०लम्म्यः । 9 D नृपेणोके
विप्र० ।
+ द्विदण्डान्तर्गतपाठस्थाने Pb प्रतौ 'तद्वाक्यं चिन्तयन् पारितोषिके लक्षस्वर्णमदापयत् । तद् भाण्डागारिको नार्पयति ।
फेरकमेव कारयति । तद्वाज्ञा ज्ञाते प्रतिफेरकं लक्षं वर्द्धयति नृपः । वारद्वयफेरके लक्षत्रयं दश गजानदापयत् विप्राय तस्मै ।' पुताशो
विस्तृतः पाठः । 10 Pa यथा तत्; P नास्ति । 11 P Pb विनाऽन्यत्र 'देवेन' । 12 D प्रभाषणात् । 13 D अथा-
म्यदा; B अथ निशार्या ।
तानन्तरं । 19 BD रक्षकैः ।
• भये । + कोष्ठकान्तर्गतं वर्णनं
 
14 AD ● वेळ० । 15 BP०मूचे । 10 Pa वितनुते ।
 
17 Pb प्रविष्टः । 18 BP तत्पठि-
20Pb ० मुपनीय । 21 D तोषकं । 22 P काव्येनालि खत्; Pb काव्यबद्धम० । 23 Pa
P विमाऽन्यन्त्र नोपलभ्यते ।