This page has not been fully proofread.

प्रकाशः ]
 
मुखराजप्रबन्धः ।
 
२३
 
प्रविवेश । अथ तैलिपेर्न तत्सैन्यं छलबलाभ्यां हतविप्रहतं कृत्वा मुञ्जरज्वा विषध्य श्रीमुञ्जराजो
जगृहे । कारागृहे निहितः । काष्ठपञ्जरनियन्त्रितो मृणालवत्या तद्भगिन्या परिचार्यमाणस्तया सह
जातकलत्रसम्बन्धः, पाश्चात्यैर्निजप्रधान: सुरङ्गादानपूर्व तत्र ज्ञापितसङ्केतः, कदाचिद्दर्पणे स्वं
प्रतिबिम्बं पश्यन्नज्ञातवृत्त्या पृष्ठतः समागताया मृणालवत्या बदनप्रतिबिम्बं जराजर्जरं मुकुरे
निरीक्ष्य यूनः श्रीमुञ्जस्य वदनसामीप्यात्तद्विशेषविच्छायतया तां विषण्णामालोक्यैवमवादीत् - 5
३६. मुञ्जु भणइ मुंणालवइ जुव्वणु गयउँ न झूरि । जइ सकर सयखण्ड थियँ तोइ स मींठी चूरि" ॥
इति तां सम्भाष्य स्वस्थानं प्रति यियासुस्तद्विरहासहो भयात्तं वृत्तान्तं ज्ञापयितुमशक्तो भूयो
भूयः प्रोच्यमानोऽपि तां चिन्तामनुञ्चरन्, अलवणातिलवर्णैरसवतीं भोजितोऽपि तदास्वादानव-
बोधात्तया निर्बन्धबन्धुरया गिरा सप्रणयं पृष्टः प्राह - 'अहमनया सुरङ्गया स्वस्थाने गन्तास्मीति ।
चेद्भवती तत्र समुपैति तदा महादेवीपदेऽभिषिच्य प्रसादफलं दर्शयामी" त्यभिहिते, 'यावदा - 10
भरणकरण्डिकामुपानयामि तावत्क्षणं प्रतीक्षखे' त्यभिदधानाऽसौ" कात्यायिनी 'तत्र गतो मां
परिहरिष्यतीति विमृशन्ती स्वभ्रातुर्भूपतेस्तं वृत्तान्तं निवेद्य, विशेषतो विडम्बनाय बन्धनबद्धं
कारयित्वा प्रतिदिनं भिक्षाटनं कारयामास । स प्रतिगृहं परिभ्रमन्निर्वेद मेदुरतयेमानि वाक्यानि
पपाठ । तथाहि"-
18
 
20
 
३७. *सउ चित्तह सट्ठी मणह बत्तीसैंडा हियांह" । अम्मी" ते नर ढड्ढसी" जे वीससई तियांह" ॥ 15
अपि च "-
३८. झोली" तुहवि किं न मूर्डे किं" हुउ न छारह पुर्खे । 'हिण्डइ दोरी दोरियडें जिम मझेंडे तिम मुझु ॥
तिदा प्रोक्तं सद्भिर्नरै:-
[३३] [ चित्ति विसाउ न चिंतीयइ रयणायर गुणपुञ्ज । जिम जिम वायइ विहि पडहु तिम नचिजह मुझ ।
तितः केनापि दयार्द्रचेतसा सता कथितम्-
20
 
[३४] [सायरु पा(खा) इ लंक गहु गढवह दस शिरु राउ । भग्ग प ( ख ) इ सो भजि गउ मुंज म करसि विसाउ ॥
तथा च-
88
 
३९. गय* गय रह गय तुरय गय पायकडानि मिच । सग्गट्ठियँ करि मन्तणउं मुडुंता" रुहाइच ॥
अथान्यस्मिन्वासरे कस्यापि गृहपतेर्गृहे भिक्षानिमित्तं नीतः ।
पाययित्वा गर्वोदुरकन्धरां भिक्षादाननिषेधं विद्धतीं मुञ्जः प्राह-
पडुकरूपाणिं तत्पनीं तक्रं
 
25
 
1 P& तैलिपदेवेन । 2 Pa नास्ति । 3 Pb दृढमुअ० । 4 Pa विजगृहे । 5 P कारागारे काष्ठपअरे क्षिप्तः । कमला-
दित्यमंत्रिणा मोचितः । काष्ठापवरकमध्ये रक्ष्यमाणो मृणालवत्या० । 6 PD मुअ; B पभणइ मुञ्जु । 7 P मिणाल०; Pa
मणाल० । 8 DP जुध्वण । 9 A गयुं मन; D गयुं न; P गिउं म । 10 P किय; P)) हुई । 11 Pb भूरि ।
12 AD ज्ञापितु० । 13 Pa ० लवणां । 14 Pa दर्शयामि इति तावरक्षणं; PL दर्शयामीति तावत् क्षणं प्रतीक्षस्वेत्यभिधाना
आभरणकरण्डिकामुपानयामि असो तन्त्र । 15 PPa ऽसौ तत्र गतो मां कात्यायिनीं परि० । 16 ABD प्रतिगृहं । 17Pb
मेदुरचेतस्कतया० । 18 A विना नास्त्यन्पत्र । * D पुस्तके
- सउचित्तहरिसट्ठी मम्मणह बत्तीसडीहियां । हिअम्मि ते नर दड्डसीशे
जे वीससई थियां ।' एतादृशीयं भ्रष्टपाठा गाथा । 19 B बत्तीसडी; P& पंचासडी । 20 A हियाहं; B हियाई । 21 Pa
रुबई । 22 P ढाढसी । 23 Pa त्रियांह; Da जे पत्तिजइ तांह । 24 AD नास्ति । 25 D झाली । 26 A त्रुट्टी; B
तुट्टी; P जुट्टषि; P& छुट्टवि । 27 A मुय; Pa मूयउ । 28 A किं न हूय; B हूय किम हऊ; Pa न हूयउ । 29 AD
पुआ। + P& प्रतौ 'घरि घरि बहुउ भालियइ' एतादृशः पादः । 30P दोरिड; D बन्धीयड । 31 B. मकडु; PD मंकड ।
32 DP मुअ
 
+ एतचिह्नांकितानि नागे पडयोश्च केवलं Pa प्रतौ प्राप्यन्ते । 33 P नास्ति । 34 Bहय । 35 Pa
 
● डिउ ।
 
36 B महता, Pa महंता; PPठकुर । 37 Pa भिक्षार्थ ।