This page has been fully proofread twice.

[६. मुञ्जराजप्रबन्धः ।]
 
३५) अथ प्रस्तावायातं मालवकमण्डलमण्डनश्रीमुञ्जराजचरितमेवम् -- पुरा तस्मिन्मण्डले श्रीपरमारवंश्यः श्रीसिंहभटनामा नृपती राजपाटिकायां परिभ्रमन् शरवणमध्ये जातमात्रमतिमात्ररूपपात्रं कमपि बालमालोक्य पुत्रवात्सल्यादुपादाय देव्यै समर्पयामास । तस्य सान्वयं मुञ्ज इति नाम निर्ममे । तदनु सीन्धल इति नाम्ना सुतः समजनि । निःशेषराजगुणपुञ्जमञ्जुलस्य श्रीमुञ्जस्य राज्याभिषेकचिकीर्नृपस्तत्सौधमलङ्कुर्वन्नमन्दमन्दाक्षतया निजवधूं वेत्रासनान्तरितां विधाय प्रणामपूर्वं भूपतिमारराध । राजा तं प्रदेशं विजनमवलोक्य तज्जन्मवृत्तान्तमादित एव तस्मै निवेद्य 'तव भक्त्या परितोषितः सन् सुतं विहाय तुभ्यं राज्यं प्रयच्छामी'ति वदन्; 'परमनेन सीन्धलनाम्ना बान्धवेन समं प्रीत्या वर्त्तितव्यमि'त्यनुशास्तिं दत्त्वा तस्याभिषेकं चकार । स्वजन्मवृत्तान्तप्रसरशङ्किना तेन स्वदयिताऽपि निजघ्ने । तदनु पराक्रमाक्रान्तभूतलः समस्तविद्वज्जनचक्रवर्ती रुद्रादित्यनाम्ना महामात्येन चिन्तितराज्यभारः, तं सीन्धलनामानं भ्रातरमुत्कटतयाऽऽज्ञाभङ्गकारिणं स्वदेशान्निर्वास्य सुचिरं राज्यं चकार ।
 
३६) स सीन्धलो गूर्जरदेशे समागत्य [अर्वुदतलहट्टिकायां] काशह्रदनगरसन्निधौ निजां पल्लीं निवेश्य दीपोत्सवरात्रौ मृगयां कर्तुं प्रयातः । चौरवध्यभूमेः सन्निधौ शूकरं चरन्तमालोक्य, शूलिकायाः पतितं चौरशवमजानन्, जानुनाधो विधाय यावत्प्रतिकिरिं शरं सज्जीकुरुते तावत्तेन शवेन सङ्केतितः । ततस्तं करस्पर्शान्निवार्य, शूकरं तं शरेण विदार्य, यावदाकर्षति तावत्स शवोऽट्टहासपूर्वमुत्तिष्ठन् सीन्धलेन प्रोचे -- 'तव सङ्केतकाले शूकरे शरप्रहारः श्रेयान्, किं वाऽवबुध्य मत्प्रदत्तः प्रहारः ?' इति तद्वाक्यान्ते स छिद्रान्वेषी प्रेतः तन्निःसीमसाहसेन परितुष्टो वरं वृणु इत्यभिहितः, 'मम बाणः क्षितौ मा पतत्वि'ति याचिते, भूयोऽपि 'वरं वृणु' इति श्रुत्वा 'मद्भुजयोः सर्वापि लक्ष्मीः स्वाधीने'ति । तत्साहसचमत्कृतः स प्रेत इत्याह -- 'त्वया मालवमण्डले गन्तव्यमिति । तत्र श्रीमुञ्जराजा सन्निहितविनाशस्तत्रं त्वया स्थातव्यम् । तत्र तवान्वये राज्यं भविष्यती'ति तत्प्रेषितस्तत्र गत्वा श्रीमुञ्जराज्ञः सम्पदः पदं कमपि जनपदमवाप्य पुनरुत्कटतया [ प्रववृते । अन्यदा तैलिकात् पाराचिर्याचिता । तेन नार्पिता । ततः कोपादुद्दाल्य तत्कण्ठे झालयित्वा क्षिप्ता । तैलिकेन रावा कृता । राजा पुनः सरलामकारयत् । बलोत्कटत्वेन भीतो मुञ्जनृपः । इतश्च केऽपि मर्दनकारिणो महाकाला-