This page has not been fully proofread.


[६. मुञ्जराजप्रबन्धः ।]
 
३५) अथ प्रस्तावायातं मालवकमण्डलमण्डनश्रीमुञ्जराजचरितमेवम् – पुरा तस्मिन्मण्डले
श्रीपरमारवंश्यः श्रीसिंहभटनामा नृपती राजपाटिकायां परिभ्रमन् शरवणमध्ये जातमात्रमति-
मात्ररूपंपात्रं कमपि बालमालोक्य पुत्रवात्सल्यादुपादाय देव्यै समर्पयामास । तस्य सान्वयं
मुञ्ज इति नाम निर्ममे । तदनु सीन्धलं इति नाम्ना सुतः समजनि । निःशेषरांजगुणपुञ्जमञ्जुलस्य 5
"श्रीमुञ्जस्य राज्याभिषेकचिकीर्नृपस्तत्सौधमलङ्कुर्वन्नमन्दमन्दाक्षतया निजवधूं वेत्रासनान्तरितां
विधाय प्रणामपूर्व भूपतिमारराध । राज तं प्रदेशं विजनमवलोक्य तज्जन्मवृत्तान्तमादित एव
तस्मै निवेद्य 'तव भक्त्या परितोषितः सन् सुतं विहाय तुभ्यं राज्यं प्रयच्छामी' ति वदन्; 'परमनेन
सीन्धलनाम्ना बान्धवेन समं प्रीत्या वर्त्तितव्यमि'त्यनुशास्तिं दत्त्वा तस्याभिषेकं चकार । वैजन्म-
वृत्तान्तप्रसरशङ्किना तेन स्वदयिताऽपि निजघ्ने । तदनु पराक्रमाक्रान्तभूतलः समस्तविदूँज्जन चक्र - 10
वर्ती रुद्रादित्यनाम्ना महामात्येन चिन्तितराज्यभारः, तं सीन्धैलनामानं भ्रातरमुत्कटतयाऽऽज्ञाभ-
सकारिणं स्वदेशान्निर्वास्य सुचिरं राज्यं चकार ।
 
+
 
३६) स सीन्धलो गूर्जरदेशे समागत्य [अर्बुदतलहट्टिकायां] काशहदनगरसन्निधौ निजां पल्लीं
निवेश्य दीपोत्सँवरात्रौ मृगयां कर्तुं प्रयातः । चौरवध्यभूमेः सन्निधौ शूकरं चरन्तमालोक्य, शूलि-
कायाः पतितं चौरशबमजानन्, जानुनाधो विधाय यावत्प्रतिकिरिं" शरं सज्जीकुरुते तावत्तेन शबेन 15
सङ्केतितः । ततस्तं करस्पर्शान्निवार्य, शूकरं तं शरेण विदार्य, यावदाकर्षति तावत्स शबो ऽहा-
सपूर्वमुत्तिष्ठन् सीन्धलेन प्रोचे- 'तव सङ्केतकाले शुकरे शरप्रहारः श्रेयान्, किं वाऽवबुध्य मत्प्रदत्तः
प्रहारः ?' इति तद्वाक्यान्ते से छिद्रान्वेषी प्रेतः तन्निः सीमसाहसेन परितुष्टो वरं वृणु ' इत्यभिहितः,
'मम बाणः क्षितौ मा पतत्वि'ति याचिते, भूयोऽपि 'वरं वृणु' इति श्रुत्वा 'मद्भुजयोः सर्वापि
लक्ष्मीः खाधीने 'ति । तत्साहसचमत्कृतः स प्रेत इत्याह - 'त्वया मालवमण्डले गन्तव्यमिति । 20
तत्र श्रीमुञ्जराजा सन्निहितविनाशस्तत्रं त्वया स्थातव्यम् । तत्र तवान्वये राज्यं भविष्यती' ति
तत्प्रेषितस्तत्र गत्वा श्रीमुञ्जराज्ञः सम्पदः पदं कमपि जनपदमवाप्य पुनरुत्कटतया [ *प्रववृते ।
अन्यदा तैलिकात् पाराचिर्याचिता । तेन नापिंता । ततः कोपादुद्दालय तत्कण्ठे झालयित्वा क्षिप्ता । तैलिकेन
रावा कृता । राजा पुनः सरलामकारयत् । बलोत्कटत्वेन भीतो मुझनृपः । इतश्च केऽपि मर्दनकारिणो महाकला-