This page has been fully proofread once and needs a second look.


वरप्रसादात्सर्वतोऽप्यजेयः, एकादशकृत्वस्त्रासितश्रीमूलराजसैन्यः, कस्मिन्नप्यवसरे कपिलको-
ट्टदुर्गस्थित एक लाखाकः राज्ञां स्वयं निरुद्धः । तदनु स लक्षः क्वाप्यवस्कन्ददानाय प्रहितं निर्व्यू-
ढसाहसं माहेचाभिधं भृत्यमागच्छन्तमियेष । तत्स्वरूपमवधार्य श्रीमूलराजेन तदागमनमार्गेषु
निरुद्धेषु स समाप्तकार्यस्तत्रागच्छन् 'शस्त्रं त्यजे'ति राजपुरुषैरुक्तः स्वस्वामिकार्यसमर्थनाय तथैव
कृत्वा समरसज्जं लाखाकमुपेत्य प्राणंसीत् । अथ संग्रामावसरे--
 
२८. उग्या ताविउ जिहिं न किउ लक्खउ भणइ ति घट्ठ । गणिया लब्भइ दीहडा के दह अहवा अट्ठ ।
 
इत्यादिबोधवाक्यानि बहूनि व्याहरन् माहेचाभृत्येनोद्भटसुभटवृत्तिदर्शनेन प्रोत्साहितसाहसः
श्रीमूलराजेन समं द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्यदिने श्रीसोमेश्वर-
मनुस्मृत्य ततोऽवतीर्णरुद्रकलया स लक्षो निजघ्ने । अथ भूपतिस्तस्याजिभूपतितस्य वातचलिते
श्मश्रुणि पदा स्पृशन् लक्षजनन्या 'लूतिरोगेण भवद्वंशो विपत्स्यत' इति शप्तः ।
 
२९. स्वप्रतापानले येन लक्षहोमं वितन्वता । सूत्रितस्तत्कलत्राणां बाष्पावग्रहनिग्रहः ॥
 
३०. कच्छपलक्षं हत्वा सहसाधिकलम्बजालमायातम् । सङ्गरसागरमध्ये धीवरतीता दर्शिता येन ॥
३१. मेदिन्यां लब्धजन्मा जितबलिनि बलौ बद्धमूला दधीचौ रामे रूढप्रवाला दिनकरतनये जातशाखोपशाखा ।
किञ्चिन्नागार्जुनेन प्रकटितकलिका पुष्पिता साहसाङ्के आमूला मूलराज त्वयि फलितवती त्यागिनि त्यागवल्ली ॥
३२.स्नाता प्रावृषि वारिवाहसलिलैः संरूढदूर्वाङ्कुरव्याजेनात्तकुशाः प्रणालसलिलैर्दत्त्वा निवापाञ्जलीन् ।
प्रासादास्तव विद्विषां परिपतत्कुड्यस्थपिण्डच्छलात्कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥
 
॥ इति लाखाफूलउत्र-उत्पत्तिविपत्तिप्रबन्धः ॥ ११ ॥
 
२९) इत्थं तेन राज्ञा पञ्चपञ्चाशद्वर्षाणि निष्कण्टकं साम्राज्यं विधाय सान्ध्यनीराजनाविधेर-
नन्तरं राज्ञा प्रसादीकृतं ताम्बूलं वण्ठेन करतलाभ्यामादाय तत्र कृमिदर्शनान्निर्बन्धेन तत्स्वरूपम-
वगम्य वैराग्यात्संन्यासाङ्गीकारपूर्वं दक्षिणचरणाङ्गुष्ठे वह्निनियोजनापूर्वं गजदानप्रभृतीनि महा-
दानानि ददानोऽष्टभिर्दिनैः--
 
३३. उद्धूमकेशं पदलग्नमग्निमेकं विषेहे विनयैकवश्यः । प्रतापिनोऽन्यस्य कथैव का यद्विभेद भानोरपि मण्डलं यः ॥
 
इत्यादिभिः स्तुतिभिः स्तूयमानो दिवमारुरोह ।
 
संव० ९९८ पूर्वं वर्ष ५५ राज्यं श्रीमूलराजश्चक्रे ॥ इति मूलराजप्रबन्धः ॥ १२ ॥
 
[१८] तस्मिन्नथ कथाशेषे निःशेषितनिजद्विपि । राजा चामुण्डराजोऽभूत् महीमण्डलमण्डनम् ॥
[१९] विरोधिवनिताचित्ततापाध्यापनपण्डिताः । यदीयाः कटकारम्भाः कृतजम्भारिभीतयः ॥
[२०] पाणिपङ्कजवर्त्तिन्या स्फुरत्कोशविलासया । यस्यासिभ्रमरश्रेण्या मिभिन्ना वंशाः क्षमाभृताम् ॥