This page has not been fully proofread.

प्रकाशः ]
 
मूलराजप्रबन्धः ।
 
बरप्रसादात्सर्वतोऽप्यजेयः, एकादशकृत्वस्त्रासितश्रीमूलराजसैन्यः, कस्मिन्नव्यवसरे कपिलको-
दुर्गस्थित एक लाखाकः राज्ञां खयं निरुद्धः । तद्नु स लक्षः काप्यवस्कन्ददानाय प्रतं निर्व्यू-
ढसाहसं माहेचाभिधं' भृत्यमागच्छन्तमियेष । तत्स्वरूपमवधार्य श्रीमूलराजेन तदागमनमार्गेषु
निरुद्वेषु स समाप्तकार्यस्तत्रागच्छन् 'शस्त्रं त्यजे'ति राजपुरुषैरुक्तः खखामिकार्यसमर्थनाय तथैव
कृत्वा समरसज्जं लाखाकमुपेत्य प्राणंसीत् । अथ संग्रामावसरे-
-
 
२८. उग्या ताविउ जिहिं न किउ लक्खउ भणइ ति घट्ट । गणिया लब्भई दीहडा के दह अहवा अट्ठ ।
इत्यादिबोधवाक्यानि "बहूनि व्याहरन् माहेचाभृत्येनोवॅटसुभटवृत्तिदर्शनेन प्रोत्साहितसाहसः
श्रीमूलराजेन समं द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्यदिने श्रीसोमेश्वर-
मनुस्मृत्य ततोऽवतीर्णरुद्रकलया स लक्षो निजघ्ने । अथ भूपतिस्तस्याजिभूपतितस्य वातचलिते"
इमश्रुणि पदा स्पृशन् लक्षजनन्या 'लूति"रोगेण भवद्वंशो विपत्स्यत' इति शर्संः ।
 
5
 
२९. स्वप्रतापानले येन लक्षहोमं वितन्वता । ऋत्रितस्तत्कलत्राणां बाष्पावग्रहनिग्रहः ॥
३०. कच्छपलक्षं हैत्वा सहसाधिकलम्बजालमायातम् । सङ्गरसागरमध्ये धीवरती दर्शिता येन ॥
३१. 'मेदिन्यां लब्धजन्मा जितबलिनि बलौ बद्धमूला दधीचौ रामे रूढप्रवाला दिनकरतनये जातशाखोपशाखा ।
किश्चिन्नागार्जुनेन प्रकटितकलिका पुष्पिता साहसाङ्के आमूला मूलराज त्वयि फलितवती त्यागिनि त्यागवल्ली ॥
३२. स्नाता प्राकृषि वारिवाहसलिलैः संरूढदूर्वाङ्कुरव्याजेनात्तकुशाः प्रणालसलिलैर्दत्वा निवापाञ्जलीन् ।
प्रासादास्तव विद्विषां परिपतत्कृज्य स्थपिण्डच्छलात्कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ॥
॥ इति लाखाफूलउत्र- उत्पत्तिविपत्तिप्रबन्धः ॥ ११ ॥
 
15
 
३३. उद्धूमकेशं पदलग्नमग्निमेकं विषेहे विनयैकवश्यः । प्रतापिनोऽन्यस्य कथैव का यँद्धिभेद भानोरपि मण्डलं यः॥
इत्यादिभिः" स्तुतिभिः स्तूयमानो दिवमारुरोह ।
 
संव० ९९८ पूर्व वर्ष ५५ राज्यं श्रीमूलराजश्च ॥ इति मूलराजप्रबन्धः ॥ १२ ॥
[१८] *तस्मिन्नथ कथाशेषे निःशेषितनिजद्विपि । राजा चामुण्डराजोऽभूत् महीमण्डलमण्डनम् ॥
[१९] *विरोधिवनिताचित्ततापाध्यापनपण्डिताः । यदीयाः कटकारम्भाः कृतजम्भारिभीतयः ॥
[२०] *पाणिपङ्कजवर्त्तिन्या स्फुरत्कोशविलासया । यस्यासिभ्रमरश्रेण्या मिन्ना वंशाः क्षमाभृताम् ॥
 
10
 
२९) इत्थं तेन राज्ञा पञ्चपञ्चाशद्वर्षाणि निष्कण्टकं साम्राज्यं विधाय सान्ध्यनीराजनाविधेर
नन्तरं राज्ञा प्रसादीकृतं ताम्बूलं वण्ठेन करतलाभ्यामादाय तत्र कृमिदर्शनान्निर्बन्धेनें तत्स्वरूपम-
वगम्य वैराग्यात्संन्यासाङ्गीकारपूर्व दक्षिणचरणाङ्गुष्ठे वहिनियोजनापूर्व गजदानप्रभृतीनि महा- 20
दानानि ददानोऽष्ट॑भिर्दिनैः-
1 AD कोटि; B कोट । 2 BP 'लाखाक:' नास्ति । 3A 'राशा' नास्ति । 4P • भिधानभृत्यं । 5 B तावयं;
6 D जहिं । 7 Pते। 8 B लाभहं । 9P कि । 10B • बहूनि बोधवाक्यानि ग्या०; AD 'बहूनि'
स्थाने 'विविधानि' इति पाठान्तरम् । 11 D • भृत्येनोद्भटवृत्तिद० । 12 B नास्ति 'अथ' । 13P विना नास्त्यन्यत्र 'भूपतिः' ।
14 P चलित । 15 AD स्पृशन् राजा लक्ष०
18 AD प्रशप्तः । 19 P हिरवा ।
 
P ताब्युउ ।
 
10 B तज्जनन्या । 17 B लूता० ।
 
20 P भीरता । ↑ इदं पचद्वयं नोपलभ्यते B प्रतौ । † B प्रतौ नास्त्येषा पतिः; AD प्रतौ तु द्वितीयपथान्ते लिखित्वा लभ्यते ।
21 AD सन्ध्या । 22 D 'निर्बन्धेन' नास्ति ।
23 BP अष्टादशभिः । 24 B काचिद्; P काऽत्र । 25 P केवलं 'इति' ।
 
$ Da-b प्रतौ इदं वाक्यमुपलभ्यते । * एतानि पधानि P प्रतावेव प्राप्यन्ते ।
 
25