This page has been fully proofread once and needs a second look.

वर्षाकालमतिक्रामन्नवरात्रेषु समागतेषु तस्यामेव कटकभूमौ शाकम्भरीनगरं निवेश्य तत्र गोत्र-
जामानीय तत्रैव नवरात्राणि प्रारेभे । श्रीमूलराजस्तत्स्वरूपमवगम्य निरुपायान् मन्त्रिणो मत्वा
तत्कालोत्पन्नमतिवैभवो राजलाहणिकां प्रारभ्य राजादेशेन समस्तान् समन्ततः सामन्तानाहूय
कूटलेखनव्ययकरणप्रतिबद्धपञ्चकुलमुखेन सर्वानपि राजपुत्रान् पदातींश्चान्वयावदाताभ्यामुपलक्ष्य
यथोचितदानादिभिरावर्ज्य च समयसङ्केतज्ञापनपूर्वकं तान् सर्वान् सपादलक्षीयनृपतिशिबिरस-
न्निहितान् विधाय, स्वयं निर्णीते वासरे प्रधानकरभीमारुह्य तत्प्रतिपालकेन समं भूयसीमपि भुवमा-
क्रम्य, प्रत्यूषकालेऽप्रतर्कित एव सपादलक्षीयनृपतेः कटकं प्रविश्य करभ्या अवरुह्य कृपाणपाणिरे-
काक्येव श्रीमूलराजस्तद्दौवारिकमभिहितवान्--'साम्प्रतं नृपतेः कः समयः? श्रीमूलराजो राजद्वारे
प्रविशतीति स्वस्वामिने विज्ञपय'--इति वदंस्तं दोर्दण्डप्रहारेण द्वारदेशादपसार्य, 'अयं श्रीमूलराज
एव द्वारे प्रविशती'ति तस्मिन्नभिदधाने गुरूदरान्तःप्रविश्य तस्य राज्ञः पल्यङ्के स्वयं निषसाद ।
भयभ्रान्तः स राजा क्षणमेकं मौनमवलम्ब्येषत्साध्वसं विधूय, 'भवानेव श्रीमूलराजः?' इत्यभिहिते,
श्रीमूलराजस्य ओमिति गिरमाकर्ण्य यावत्समयोचितं किञ्चिद्वक्ति तावत्पूर्वसङ्केतितैस्तैश्चतुःसह-
स्त्रप्रमितैः पत्तिभिः स गुरूदरः परितः परिवेष्टयांचक्रे । अथ श्रीमूलराजेन स नृप इत्यभिदधे--
'अस्मिन्भूवलये नृपतिः समरवीरः समरे यो मम सम्मुखस्तिष्ठति स कोऽपि नास्त्यस्ति वेति मम
विमृशतस्त्वमुपयाचितशतैरुपस्थितोऽसि । परमशनावसरे मक्षिकासन्निपात इव तिलङ्गदेशीय-
तैलिपाभिधानराज्ञः सेनापतिं मज्जयाय समागतं यावच्छिक्षयामि तावत्त्वया पार्ष्णिघातादिव्या-
पाररहितेन स्थातव्यमिति त्वामुपरोद्धुमहमागतोऽस्मि' । श्रीमूलराजेनेत्यभिहिते से भूपतिरेवम-
वादीत्-'-यस्त्वं नृपतिरपि सामान्यपत्तिरिव जीवितनिरपेक्षतयेत्थं वैरिगृह एक एव प्रविशसि तेन
त्वया सार्द्धमाजीवितान्तं मे सन्धिः' । तेन राज्ञेत्युदिते 'मा मैवं वदे 'ति तं निवारयंस्तेन भोजनाय
निमन्त्रितोऽवज्ञया तं निषिद्ध्य, करे तरवारिमादायोत्थितस्तां करभीमारुह्य तेन स्कन्धावारेण परि-
वेष्टितो बारपसेनापतेः कटके पतितः । तं निहत्य दशसहस्रसंख्यांस्तद्वाजिनोऽष्टादशगजरूपाणि
चादाय यावदावासान् दत्ते तावत्प्रणिधिभिरस्मिन्वृत्तान्ते ज्ञापिते सपादलक्षनृपतिः पलायांचक्रे ।
 
२६) तेन राज्ञा श्रीपत्तने श्रीमूलराजवसहिका कारिता, श्रीमुञ्जालदेवस्वामिनः प्रासादश्च ।
तथा नित्यं नित्यं सोमवासरे श्रीसोमेश्वरपत्तने यात्रायां शिवभक्तितया व्रजंस्तद्भक्तिपरितुष्टः
सोमनाथ उपदेशदानपूर्वं मण्डलीनगरमागतः । तेन राज्ञा तत्र मूलेश्वर इति प्रासादः कारितः ।
तत्र नमश्चिकीर्षाहर्षेण प्रतिदिनमागच्छतस्तस्य नृपतेस्तद्भक्तिपरितुष्ट: श्रीसोमेश्वरः 'अहं
ससागर एव भवन्नगरे समेष्यामी'त्यभिधाय श्रीमदणहिल्लपुरेऽवतारमकरोत् । समागतसागर-
सङ्केतेन सर्वेष्वपि जलाशयेषु सर्वाण्यपि वारीणि क्षाराण्यभवन् । तेन राज्ञा तत्र त्रिपुरुष-
प्रासादः कारितः ।