This page has not been fully proofread.

प्रकाश: ]
 
मूखंराजप्रबन्धः ।.
 
वर्षाकालमतिक्रामन्नवरात्रेषु समागतेषु तस्यामेव कटकभूमौ शाकम्भरीनगरं निवेश्य तत्र गोत्र-

जामानीय तत्रैव नवरात्राणि प्रारेभे । श्रीमूलराजस्तत्स्वरूपमवगम्य निरुपायान् मन्त्रिणो मत्वा'

तत्कालोत्पन्नमतिवैभवो राजलाहणिकां प्रारभ्य राजादेशेन समस्तान् समन्ततः सामन्तानाहूय

कूटलेखनव्ययकरणप्रतिबद्धपञ्चकुलमुखेन सर्वानपि राजपुत्रान् पदातींश्चान्वयावदाताभ्यामुपलक्ष्य

यथोचितदानादिभिरावर्ज्य च समयसङ्केतज्ञापनपूर्वकं तान् सर्वान् सपादलक्षीयनृपतिशिबिरस- 5

न्निहितान् विधाय, स्वयं निर्णीते वासरे प्रधानकरभीमारुह्य तत्प्रतिपालकेन समं भूयसीमपि भुवमा-

क्र
म्य, प्रत्यूषकालेऽप्रतर्कित एव सपादलक्षीयनृपतेः कटकं प्रविश्य करभ्या अवरुह्य कृपाणपाणिरे-

काक्येव श्रीमूलराजस्तद्दौवारिकमभिहितवान्-'साम्प्रतं नृपतेः कः समयः ? श्रीमूलराजो राजद्वारे

प्रविशतीति स्वस्वामिने विज्ञपय' - इति बढ़वदंस्तं दोर्दण्डप्रहारेण द्वारदेशादपसार्य, 'अयं श्रीमूलराज

एव द्वारे प्रविशती' ति तस्मिन्नभिदधाने गुरूदरान्तः प्रविश्य तस्य राज्ञः पल्यङ्के स्वयं निषसाद 10

भयभ्रान्तः स राजा क्षणमेकं मौनमवलम्ब्येषत्साध्वसं विधूय, 'भवानेव श्रीमूलराजः?' इत्यभिहिते,

श्रीमूलराजंस्य ओमिति गिरमाकर्ण्य यावत्समयोचितं किञ्चिद्वक्ति तावत्पूर्वसङ्केतितैस्तैश्चतुःसह-

स्त्रप्रमितैः पत्तिभिः स गुरूदरः परितः परिवेष्टयांचक्रे । अथ श्रीमूलराजेन स नृप इत्यभिधे-

'अस्मिन्भूवलये नृपतिः समरवीरः समरे यो ममं सम्मुखस्तिष्ठति स कोऽपि नास्त्यस्ति वेति मम

विमृशतस्त्वमुपयाचितशतैरुपस्थितोऽसि । परमशनावसरे मक्षिकासन्निपात इव तिलङ्गदेशीय - 15

तैलिपाभिधानराज्ञः सेनापतिं मज्जयाय समागतं यावच्छिक्षयामि तावत्त्वया पार्ष्णिघातादिव्या-

पाररहितेन स्थातव्यमिति त्वामुपरोद्धुम हमागतोऽस्मि' । श्रीमूलराजेनेत्यभिहिते से भूपतिरेवम-

वादीत् - 'यँस्त्वं नृपतिरपि सामान्यपत्तिरिव जीवितनिरपेक्षतयेत्थं वैरिगृह एक एव प्रविशसि तेन

त्वया सार्द्धमाजीवितान्तं मे सन्धिः' । तेन राज्ञेत्युदिते 'मा मैवं वदे 'ति तं निवारयंस्तेन भोजनाय

निमनिन्त्रितोऽवज्ञया तं निषिद्ध्य, करे तरवारिमादायोत्थितस्तां कर भीमारुह्य तेन स्कन्धावारेण परि-20

वेष्टितो बारपसेनापतेः कटके पतितः । तं निहत्य दशसहस्रसंख्यांस्तद्वाजिनोऽष्टादशगजरूपाणि

चादाय यावदावासान् दत्ते तावत्प्रणिधिभिरस्मिन्वृत्तान्ते ज्ञापिते सपादलक्षनृपतिः पलायांचत्क्रे ।
 
10
 

 
२६) तेन राज्ञा श्रीपत्तने श्रीमूलराजवसहिका" कारिता, श्रीमुञ्जालदेवखास्वामिन : "नः प्रासादश्च ।

तथा नित्यं नित्यं सोमवासरे श्रीसोमेश्वरपत्तने" यात्रायां शिवभक्तितया ब्व्रजंस्तद्भक्तिपरितुष्टः

सोमनाथ उपदेशदान पूर्वं मण्डलीनगरमागतः । तेन राज्ञा तत्र मूलेश्वर इति प्रासादः कारितः 125

तत्र नमश्चिकीर्षाहर्षेण प्रतिदिनमागच्छतस्तस्य "नृपतेस्तद्भक्तिपरितुष्ट: श्रीसोमेश्वरः 'अहं'

ससागर एव भवन्नगरे समेष्यामी' त्यभिधाय श्रीमदणहिल्लपुरेऽवतारमकरोत् । समागतसागर-

सङ्केतेन सर्वेष्वपि जलाशयेषु सर्वाण्यपि वारीणि क्षाराण्यभवन् । तेन राज्ञा तत्र त्रिपुरुष-

प्रासादः कारितः ।
 
1 AD शास्खा । 2D राजा लिहणिकां; A लिहिणिकीं । 3 BP क्षूणलेखक । 4 DP ज्ञापना० 1 5 AD 'स्वयं'
नास्ति । 6 D sतर्कित । 7 B गुरुदरा०; P गुह्लदरा० 8 B इत्यविहिते; P इति तेनाभिहिते ।
9 B मूलराजः स्पष्टं जगौ
 
ओमि० 10 AD नास्ति । 11 B कोट्टपतिः; P नास्ति । 12 D विहाय 'मम' नास्ति । 13 BP मन्मुखे अवतिष्ठते ।
14 BP नास्त्येस्तिवेति । 15 AD याचितैरुप० । 16 AD तेलप० । 17 AD 'स' नास्ति । 18 D यवं । 19 B
जीवितान्तमेव सन्धि:; P० जीवितमेव सन्धिः। 20.D 'नृपतिः' नास्ति । 21 BP मूलवसहिका । 22 BP मुआलस्वामि-
देवप्रासा० । 23 AD श्रीपत्तने । 24 शिवभक्त्या । 25 BP मण्डलीमुपागतः । 26 AD 'नृपतेः' नास्ति । 27 AD
'अहं' नास्ति । 28 P• हिल्लपत्तने ।