This page has been fully proofread once and needs a second look.


मरणे सञ्जाते सति, सचिवैरपत्यमरणं पर्यालोच्य तदुदरविदारणपूर्वमपत्यमुद्धृतम् । मूलनक्षत्र-
जातत्वात्स श्रीमूलराजाभिधया समजनि । बालार्क इव आजन्म तेजोमयत्वात्सर्ववल्लभ-
तया पराक्रमेण मातुलमहीपालं प्रवर्द्धमानसाम्राज्यं कुर्वन् मदमत्तेन श्रीसामन्तसिंहेन स साम्रा-
ज्येऽभिषिच्यते अनुन्मत्तेनोत्थाप्यते च । तदादिचापोत्कटानां दानमुपहासया प्रसिद्धम् । स
इत्थमनुदिनं विडम्ब्यमानो निजपरिकरं सज्जीकृत्य विकलेन मातुलेन स्थापितो राज्ये तं निहत्य
सत्य एव भूपतिर्बभूव ।
 
२५) सं० ९९३ वर्षे आषाढसुदि १५ गुरौ, अश्विनीनक्षत्रे सिंहलग्ने रात्रिप्रहरद्वयसमये जन्मत
एकविंशतितमे वर्षे श्रीमूलराजस्य राज्याभिषेकः समजनि ।
 
(B P आदर्शे--'सं० ९९८ वर्षे श्रीमूलराजस्य राज्याभिषेको निष्पन्नः ।' एतावानेव पाठः )
 
२४. मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारकः । अधुना मूलराजेन योगश्चित्रं प्रशस्यते ॥
 
[१२] स्वप्ने एत्य वनं जगाद स विभुश्चापोत्कटानां विभोर्वंशे हैहयभूपतेर्गुणवती कन्यास्ति वं ...... ।
<flag>त्तासौ?</flag> मुदितेन विगताशङ्कं विवाह्या त्वया गर्भं धास्यति सार्वभौममुदरे सेयं मृगाक्षी यतः ॥
[१३] तत्कुक्षावजनिष्ट विष्टपमणिः श्रीराजिराजाङ्गजः श्रीमद्गूर्जरमण्डलेऽथ नृपतिः श्रीमूलराजाह्वयः ।
यस्मिन् दिग्विजयोद्यमव्यतिकरे प्रौढप्रभावाद्भुते कम्पन्ते स मनांसि नाम न परं भूम्योऽपि भूमीभुजाम् ॥
 
श्रीसौराष्ट्रमंडले युद्धं सा... सीहेन इति प्रबन्धः ।
 
[१४] आवर्जिता जितारातेर्गुणैर्बाणरिपोरिव । गूर्जरेश्वरराज्यश्रीर्यस्य जज्ञे स्वयंवरा ॥
[१५] सपत्त्राकृतशत्रूणां संपराये स्वपत्त्रिणाम् । महेच्छः कच्छभूपालं लक्षं लक्षीचकार यः ॥
[१६] लाटेश्वरस्य सेनान्यमसामान्यपराक्रमः । दुर्वारं बाणपं हित्वा हास्तिकं यः समग्रहीत् ॥
[१७] दानोपहतदारिद्र्यं शौर्यनिर्जितदुर्जनम् । कीर्त्तिस्थगितकाकुत्स्थं यो राज्यमकरोच्चिरम् ॥
 
इत्यादिभिः स्तुतिभिः बुधैः स्तृयमानः साम्राज्यं कुर्वन्--] कस्मिन्नप्यवसरे सपादलक्षीयः क्षिति-
पतिः श्रीमूलराजमभिषेणयितुं गूर्जरदेशसन्धौ समाजगाम । तद्यौगपद्येन नरपतेस्तिलङ्गदेशीय-
राज्ञो बारपनामा सेनापतिरुपाययौ । श्रीमूलराजेन तयोरेकस्मिन्विगृह्यमाणेऽपरः पार्ष्णिघातं
कुरुत इति सचिवैः सह विमृशंस्तैरूचे--'श्रीकन्थादुर्गे प्रविश्य कियन्त्यपि दिनान्यतिवाह्यन्ताम् ।
नवरात्रिकेषु समागतेषु सपादलक्षक्षितिपतिः स्वराजधान्यां शाकम्भर्यामेव स्वगोत्रजामाराध-
यिष्यति । तस्मिन्नवसरे श्रीबारपनामा सेनानीर्जीयते । तदनुक्रमागतः सपादलक्षक्षोणीपतिरपि ।'
इत्थं तदीये मन्त्रे श्रुते सति नृपः प्राह--'मम लोके पलायनापवादः किं न भविष्यती'त्यादिष्टे, ते ऊचु:--
 
२५. यदपसरति मेषः कारणं तत्प्रहर्त्तुं मृगपतिरपि कोपात्सङ्कुचत्युत्पतिष्णुः ।
हृदयनिहितवैरा गूढयन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥
 
इति तद्वचसा श्रीमूलराजः श्रीकन्थादुर्गे प्रविवेश । श्रीसपादलक्षीयभूपतिः श्रीगूर्जरदेश एव