This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[ प्रथमः
 

मरणे सञ्जाते सति, सचिवैरपत्यमरणं पर्यालोच्य तदुदरविदारणपूर्वमपत्यमुद्धृतम् । मूलनक्षत्र-

जातत्वात्स 'श्रीमूलराजाभिधया समजनि । बालार्क इव आजन्म तेजोमयत्वात्सर्ववल्लभ-

तया पराक्रमेण मातुलमहीपालं प्रर्द्धमानसाम्राज्यं कुर्वन् मदमत्तेन श्रीसामन्तसिंहेनं स साम्रा-

ज्येऽभिषिच्यते अनुन्मत्तेनोत्थाप्यते च । तदादिचापोत्कटानां दानमुपहासनया' प्रसिद्धम् । स
5

इत्थमनुदिनं विडम्ब्यमानो निजपरिकरं सज्जीकृत्य विकलेन मातुलेन स्थापितो राज्ये तं निहत्य

सत्य एव भूपतिर्बभूव ।
 
10
 
15
 

 
२५) सं० ९९३ वर्षे आषाढसुदि १५ गुरौ, अश्विनीनक्षत्रे सिंहलग्ने रात्रिप्रहरद्वयसमये जन्मत

एकविंशतितमे वर्षे श्रीमूलराजस्य राज्याभिषेकः समजनि ।
 

 
( B P आदर्शे 'सं० ९९८ वर्षे श्रीमूलराजस्य राज्याभिषेको निष्पन्नः ।' एतावानेव पाठः )

 
२४. * मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारकः । अधुना मूलराजेन योगश्चित्रं प्रशस्यते ॥

 
[१२] [खमेस्वप्ने एत्य वनं जगाद स विभुवाश्चापोत्कटानां विभोर्वंशे हैहयभूपतेर्गुणवती कन्यास्ति वं ...... ।
चा

<flag>त्ता
सौ?</flag> मुदितेन विगताशङ्कं विवाह्या त्वया गर्भं धास्यति सार्वभौममुदरे सेयं मृगाक्षी यतः ॥

[१३] [तत्कुक्षावजनिष्ट विष्टपमणिः श्रीराजिराजाङ्गजः श्रीमद्गूर्जरमण्डलेऽथ नृपतिः श्रीमूलराजाह्वयः ।

यस्मिन् दिग्विजयोद्यमव्यतिकरे प्रौढप्रभावाद्भुते कम्पन्ते स मनांसि नाम न परं भूम्योऽपि भूमीभुजाम् ॥

 
श्री सौराष्ट्रमंडले युद्धं सा... सीहेन इति प्रबन्धः ।
 
b
 

 
[१४] आवर्जिता जितारातेर्गुणैर्बाणरिपोरिख । गुव । गूर्जरेश्वरराज्यश्रीर्यस्य जज्ञे स्वयंवरा ॥
 

[१५] + सपसपत्त्राकृतशत्रूणां संपराये स्वपत्त्रिणाम् । महेच्छः कच्छभूपालं लक्षं लक्षीचकार यः ॥

[१६] लाटेश्वरस्य सेनान्यमसामान्यपराक्रमः । दुर्वारं बाणपं हित्वा हास्तिकं यः समग्रहीत् ॥

[१७] [दानोपहतदारिद्र्यं शौर्यनिर्जितदुर्जनम् । कीर्त्तिस्थगितकाकुत्स्थं यो राज्यमकरोच्चिरम् ॥
 
20 [ ई

 
त्यादिभिः स्तुतिभिः बुधैः स्तृयमानः साम्राज्यं कुर्वन्- ] कस्मिन्नव्प्यवसरे सपादलक्षीयः क्षिति-

पतिः श्रीमूलराजमभिषेणयितुं गूर्जरदेशसन्धौ समाजगाम । तद्यौगपद्येन नरपतेस्तिलङ्गदेशीय-

राज्ञो वाबारपनामा सेनापतिरुपाययौ । श्रीमूलराजेन तयोरेकस्मिन्विगृह्यमाणेऽपरः पार्टिणष्णिघातं

कुरुत इति सचिवैः सह विमृशंस्तैरूचे- 'श्रीकन्थादुर्गे प्रविश्य कियन्त्यपि दिनान्यतिवाह्यन्ताम्" ।

नवरात्रिकेषु समागतेषु सपादलक्षक्षितिपतिः स्वराजधान्यां शाकम्भर्यामेव स्वगोत्रजामाराध-
25

यिष्यति । तस्मिन्नवसरे श्रीबारपनामा सेनानीर्जीयते । तदनुक्रमागतः सपादलक्षक्षोणीपतिरपि ।'

इत्थं तदीये मनेन्त्रे श्रुते सति नृपः प्राह-'मम लोके पलायनापवादः किं न भविष्यती' त्यादिष्टे, ते ऊचु:-

 
२५. यदपसरति मेषः कारणं तत्प्रहर्त्तुं मृगपतिरपि कोपात्सङ्कुचत्युत्पतिष्णुः ।

हृदयनिहितवैरा गूढयन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥

 
इति तद्वचसा श्रीमूलराजः श्रीकन्थादुर्गे* प्रविवेश । श्रीसपादलक्षीयभूपतिः श्रीगूर्जरदेश एवं
 
1 AD 'सति' नाम्ति । 2 P 'मूलनक्षत्रजातत्वात् मूलराज इति' इत्येव पाठः । 3 AD श्रोभूयडदेवेन । 4 AB
अननुम०; 1) तेन तु मत्ते० । 5 AD ०हास प्रसिद्धं । 6 BP राज्ये स्थापितो । 7 BP स सत्य ।
* B आदर्शे एतादृश एपः श्लोकः- मूलार्कः श्रूयते लोके सर्वकार्यस्य कारकः । अधुना मूलराजस्तु चित्रं लोकेषु गीयते ॥
+ एतचिह्नांकतानि पधानि ]) आदर्श विना नान्यत्रोपलभ्यन्ते । एषा खण्डिता पकिरपि P प्रतावेव लभ्यते ।
8 BIP आदर्श एवैषः कोष्टकगतः पाठः प्राप्यते ।
12 B' 'ते ऊचुः' नास्ति । 13 P•दुर्ग। 14
 
9 Da-], पराजेतुं । 10 13 नरपतितिलंगदेशराज्ञो । 11 AD वाह्यन्ते ।
AD 'एव' नास्ति ।