This page has been fully proofread once and needs a second look.

संवत् ८६२ वर्षे आषाढसुदि ३ गुरौ अश्विन्यां सिंहलग्ने वहमाने वनराजसुतस्य
श्रीयोगराजस्य राज्याभिषेकः ।
 
[B P प्रत्यन्तरे--'संवत् ८०२ पूर्वं वर्ष ६० श्रीवनराजेन राज्यं कृतम् । संवत् ८६२ वर्षे
श्रीयोगराजस्य राज्याभिषेकः (P श्रीजोगराजेन राज्यमलंचक्रे )'--इत्येव पाठः ।]
 
२२) तस्य राज्ञः त्रयः कुमाराः । अन्यस्मिन्नवसरे क्षेमराजनाम्ना कुमारेण राजेति विज्ञप-
यांचत्क्रे--'देशान्तरीयस्य राज्ञः प्रवहणानि वात्यावर्त्तेन विपर्यस्तानि । अन्यवेलाकूलेभ्यः श्रीसो-
मेश्वरपत्तने समागतानि । ततस्तेषु तेजस्वितुरंगमसहस्रं दश (१००००) तथा गजानां सार्द्धाघटा
संख्यया रूप १८ । अपरवस्तूनि कोटिसंख्यया । एतावत्सर्वं निजदेशोपरि स्वदेशमध्ये भूत्वा
सञ्चरिष्यति । यदि स्वाम्यादिशति तदाऽऽनीयते इति विज्ञप्तेन राज्ञा तन्निषेधः कृतः ।
 
तदनन्तरं तैस्त्रिभिः कुमारै राज्ञो वयोवृद्धभावाद्वैकल्यमाकल्य तस्यामपि स्वदेशप्रान्तप्रान्तर-
भूमौ स्वसैन्यं सज्जीकृत्याज्ञातचौरवृत्त्या तत्सर्वमाच्छिद्य स्वपितुरुपनिन्ये । अन्तःकुपितेन मौनाव-
लम्बिना तेने राज्ञा न किमपि तेषां प्रति प्रत्यादिष्टम् । तत्सर्वं नृपतिसात्कृत्वा 'क्षेमराजकुमारे-
णैतत्कार्यं सुन्दरं कृतमसुन्दरं वे'ति विज्ञप्तो नृपतिर्बभाषे--'यदि सुन्दरमुच्यते तदा परस्वलुण्ट-
नपातकम्; यद्यसुन्दरमभिधीयते तदा भवदीयचेतस्सु विरक्तिः । अतो मौनमेव श्रेय इति
सिद्धम् । श्रूयतां भवदीयप्रथमप्रश्ने परवित्तापहृतौ निषेधहेतुः । यदा परमण्डलेषु नृपतयः
सर्वेषामपि राज्ञां राज्यप्रशंसां कुर्वन्ति तदा गूर्जरदेशे च रटराज्यमित्युपहसन्ति । अस्मत्स्थान-
पुरुषैरित्यादिस्वरूपं वयं विज्ञप्तिकया ज्ञाप्यमानाः किञ्चिन्निजपूर्वजवैमनस्यमावहन्तो दूयामहे ।
यद्ययं पूर्वजकलङ्कः सर्वलोकहृदये विस्मृतिमावहति तदा समस्तराजपङ्क्तिषु वयमपि राज-
शब्दं लभामहे । धनलवलोभलोलुभैर्भवद्भिः स पूर्वजकलङ्क उन्मृज्य पुनर्नवीकृतः । तदनन्तरं
राज्ञा शस्त्रागारान्निजं धनुरुपानीय 'यो भवत्सु बलवान् स इदमारोपयत्वि'ति समादिष्टे सर्वा-
भिसारेण तन्नैकेनाप्यधिरोप्यत इति राज्ञा हेलयैवाधिज्यीकृत्याभिधे--
 
२२. आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽनुजीविनाम् । पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥
 
इति नीतिशास्त्रोपदेशात् आज्ञाभङ्गादस्मास्वशस्त्रवधकारिषु पुत्रेषु को दण्ड उचितः । अतो
राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः । अनेन राज्ञा भट्टारिकाश्री-
योगीश्वरीप्रासादः कृतः ।
 
२३) अनेन (योगराजनाम्ना) राज्ञा वर्ष ३५ राज्यं कृतम् ।
सं० ८९७ पूर्वं वर्ष २५ श्रीक्षेमराजेन राज्यं कृतम् ।
सं० ९२२ पूर्वं वर्ष २९ श्रीभूयडेन राज्यं कृतम् ।
अनेन श्रीपत्तने भूयडेश्वरप्रासादः कारितः ।