This page has not been fully proofread.


संवत् ८६२ वर्षे आषाढसुदि ३ गुरौ अश्विन्यां सिंहलग्ने वहमाने वनराजसुतस्य
श्रीयोगराजस्य राज्याभिषेकः ।
 
[ B P प्रत्यन्तरे--'संवत् ८०२ पूर्वं वर्ष ६० श्रीवनराजेन राज्यं कृतम् । संवत् ८६२ वर्षे
श्रीयोगराजस्य राज्याभिषेकः (1)P श्रीजोगराजेन राज्यमलंचक्रे ) ' -इत्येव पाठः । ]
 
२२) तस्य राज्ञः त्रयः कुमाराः । अन्यस्मिन्नवसरे क्षेमराजनान्म्ना कुमारेण राजेति विज्ञप-
यांचत्रे- 'देशान्तरीयस्य राज्ञः प्रवहणानि वात्यावर्त्तेन विपर्यस्तानि । अन्यवेलाकूलेभ्यः श्रीसो-
मेश्वरपत्तने समागतानि । ततस्तेषु तेजखिस्वितुरंगमसहस्रं दश (१००००) तथा गजानां सार्द्धाघटा
संख्ययाँया रूप १८ । अपरवस्तूनि कोटिसंख्यया । एतावत्सर्वं निजदेशोपरि स्वदेशमध्ये भूत्वा
सञ्चरिष्यति । यदि खास्वाम्यादिशति तदाऽऽनीयते" इति विज्ञप्तेन राज्ञा तन्निषेधः कृतः ।
 
10 तदनन्तरं तैस्त्रिभिः कुमारै राज्ञो वयोवृद्धभावाद्वैकल्यमाकल्य तस्यामपि स्वदेशप्रान्तप्रान्तरं-
भूमौ स्वसैन्यं सज्जीकृत्याज्ञातचौरवृत्त्या तत्सर्वमाच्छिद्य स्वपितुरुपनिन्ये । अन्तःकुपितेन मौनाव-
लम्बिना तेनेंने राज्ञा न किमपि तेषां प्रति" प्रत्यादिष्टम् । तत्सर्वं नृपतिसात्कृत्वा 'क्षेमराजकुमारे -
जै
-
णै
तत्कार्यं सुन्दरं कृतमसुन्दरं वे'ति विज्ञप्तो नृपतिर्बभाषे- 'यदि सुन्दरमुच्यते तदा परस्लुण्ट-
नपातकम्; यद्यसुन्दरमभिधीयते तदा भवदीयचेतस्सु विरक्तिः । अतो मौनमेव श्रेय इति
15 सिद्धम् । श्रूयतां भवदीयप्रथमप्रश्ने परवित्तापहृतौ निषेधहेतुः । यदा परमण्डलेषु नृपतयः
सर्वेषामपि राज्ञां राज्यप्रशंसां कुर्वन्ति तदा गूर्जरदेशे च रट राज्य राज्यमित्युपहसन्निँति । अस्मत्स्थानंन-
पुरुषैरित्यादिस्वरूपं वयं विज्ञप्तिकया ज्ञाप्यमानाः किञ्चिन्निज पूर्वजवैमनस्यमावहन्तो ट्र्दूयामहे ।
यद्ययं पूर्वजकलङ्कः सर्वलोकहृदये विस्मृतिमावहति तदा समस्तराजपङ्क्तिषु वयमपि राज-
शब्दं लभामहे । धनलवलोलोलु भैर्भवद्भिः स पूर्वजकलङ्क उन्मृज्य पुनर्नवीकृतः । तदनन्तरं
20 राज्ञा शस्त्रागारान्निजं धनुरुपानीय 'यो भवत्सु बलवान् स इदमारोपयत्वि' ति समादिष्टे सर्वा-
भिसारेण तन्नैकेनाप्यधिरोप्यत इति राज्ञा हेलयैवाधिज्यीकृत्याभिधे-

२२. आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽनुजीविनाम् । पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥
 
इति नीतिशास्त्रोपदेशात् आज्ञाभङ्गादस्मास्शस्त्रवधकारिषु पुत्रेषु को दण्ड" उचितः । अतो
राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः । अनेन राज्ञा भट्टारिकाश्री-
25 योगीश्वरीप्रासादः कृतः ।
 
२३) अनेन ( योगराजनाम्ना ) राज्ञा वर्ष ३५ राज्यं कृतम् ।

सं० ८९७ पूर्वं वर्ष २५ श्रीक्षेमराजेन राज्यं कृतम् ।

सं० ९२२ पूर्वं वर्ष २९ श्रीभूयडेन राज्यं कृतम् ।

अनेन श्रीपत्तने भूयडेश्वरप्रासादः कारितः ।