This page has not been fully proofread.

5
 
प्रबन्धचिन्तामणिः ः।
 
[ प्रथमः
 
संवत् ८६२ वर्षे आषाढसुदि ३ गुरौ अश्विन्यां सिंहलने वहमाने वनराजसुतस्य
श्रीयोगराजस्य राज्याभिषेकः ।
 
[ B P प्रत्यन्तरे – 'संवत् ८०२ पूर्व वर्ष ६० श्रीवनराजेन राज्यं कृतम् । संवत् ८६२ वर्षे
श्रीयोगराजस्य राज्याभिषेकः (1) श्रीजोगराजेन राज्यमलंचक्रे ) ' इत्येव पाठः । ]
 
२२) तस्य राज्ञः त्रयः कुमाराः । अन्यस्मिन्नवसरे क्षेमराजनान्ना कुमारेण राजेति विज्ञप
यांचत्रे- 'देशान्तरीयस्य राज्ञः प्रवहणानि वात्यावर्त्तेन विपर्यस्तानि । अन्यवेलाकूलेभ्यः श्रीसो-
मेश्वरपत्तने समागतानि । ततस्तेषु तेजखितुरंगमसहस्रं दश (१००००) तथा गजानां सार्द्धाघटा
संख्ययाँ रूप १८ । अपरवस्तूनि कोटिसंख्यया । एतावत्सर्वं निजदेशोपरि स्वदेशमध्ये भूत्वा
सञ्चरिष्यति । यदि खाम्यादिशति तदाऽऽनीयते" इति विज्ञप्तेन राज्ञा तन्निषेधः कृतः ।
 
10 तदनन्तरं तैस्त्रिभिः कुमारै राज्ञो वयोवृद्धभावाद्वैकल्यमाकल्य तस्यामपि स्वदेशप्रान्तप्रान्तरं-
भूमौ सैन्यं सज्जीकृत्याज्ञातचौरवृत्त्या तत्सर्वमाच्छिद्य खपितुरुपनिन्ये । अन्तःकुपितेन मौनाव-
लम्बिना तेनें राज्ञा न किमपि तेषां प्रति" प्रत्यादिष्टम् । तत्सर्वं नृपतिसात्कृत्वा 'क्षेमराजकुमारे -
जैतत्कार्य सुन्दरं कृतमसुन्दरं वेति विज्ञप्तो नृपतिर्बभाषे- 'यदि सुन्दरमुच्यते तदा परस्खलुण्ट-
नपातकम्; यद्यसुन्दरमभिधीयते तदा भवदीयचेतस्सु विरक्तिः । अतो मौनमेव श्रेय इति
15 सिद्धम् । श्रूयतां भवदीयप्रथममने परवित्तापहृतौ निषेधहेतुः । यदा परमण्डलेषु नृपतयः
सर्वेषामपि राज्ञां राज्यप्रशंसां कुर्वन्ति तदा गूर्जरदेशे च रट राज्य मित्युपहसन्निँ । अस्मत्स्थानं
पुरुषैरित्यादिस्वरूपं वयं विज्ञप्तिकया ज्ञाप्यमानाः किञ्चिन्निज पूर्वजवैमनस्यमावहतो ट्र्यामहे ।
यद्ययं पूर्वजकलङ्कः सर्वलोकहृदये विस्मृतिमावहति तदा समस्तराजपक्तिषु वयमपि राज-
शब्दं लभामहे । धनलवलोमलोलु भैर्भवद्भिः स पूर्वजकलङ्क उन्मृज्य पुनर्नवीकृतः । तदनन्तरं
20 राज्ञा शस्त्रागारान्निजं धनुरुपानीय 'यो भवत्सु बलवान् स इदमारोपयत्वि' ति समादिष्टे सर्वा
भिसारेण तन्नैकेनाप्यधिरोप्यत इति राज्ञा हेलयैवाधिज्यीकृत्याभिधे-
२२. आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽनुजीविनाम् । पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥
 
इति नीतिशास्त्रोपदेशात् आज्ञाभङ्गादस्मास्खशस्त्रवधकारिषु पुत्रेषु को दण्ड" उचितः । अतो
राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः । अनेन राज्ञा भट्टारिकाश्री-
25 योगीश्वरीप्रासादः कृतः ।
 
२३) अनेन ( योगराजनाम्ना ) राज्ञा वर्ष ३५ राज्यं कृतम् ।
 
सं० ८९७ पूर्व वर्ष २५ श्रीक्षेमराजेन राज्यं कृतम् ।
 
सं० ९२२ पूर्व वर्ष २९ श्रीभूयडेन राज्यं कृतम् ।
 
अनेन श्रीपत्तने भूयडेश्वरप्रासादः कारितः ।
 
5 B 'भूत्वा'
 
9 D 'स्व'
 
6 BP तदादीयते । 7 ]
10 AID 'तेन' नास्ति । 11
 
नास्ति ।
नास्ति ।
• हसन्तः ।
उत्सृज्य ।
 
1 AD 'राज्ञः' नास्ति । 2 A सार्द्धघटा; 1) साशती । 3 B संख्यायां । 4 ]) 'रूप १८' नास्ति ।
०वृद्धताभा० । 8 B प्रान्तरप्रान्तभू०; A प्रान्तप्रान्तभू०; D प्रान्तभू० ।
P 'प्रति' नास्ति; B प्रतिपश्यादिष्टं; 1) प्रतिपश्यादि कृतं । 12 AD चेतसो ।
14 AD 'स्थान' नास्ति । 15 AD 'वयं' नास्ति । 16 A1) पूर्वज० । 17 PD 'लोभ' नास्ति ।
19 ]} •धिकृत्याभिदधे । 20 P द्विजन्मनां । 21 ) 'आज्ञाभङ्गा०' नाम्ति । 22 BP दण्डः कः ।
विंशत्याधिकं । 24 BP आदर्श एषा पकिर्नास्ति ।
 
13 P
18 AD
23 BP