This page has been fully proofread once and needs a second look.


यावद्देशमुद्ग्राह्य चतुर्विंशतिसंख्यान् पारूथकद्रम्मलक्षांस्तेजोजात्यांश्चतुःसहस्रसंख्यांस्तुरङ्गमान्
गृहीत्वा पुनः स्वदेशं प्रति प्रस्थितं पञ्चकुलं सौराष्ट्राभिधानघाटे वनराजो निहत्य कस्मिन्नपि
वननिकुञ्जे तद्राजभयाद्वर्षं यावद्गुप्तवृत्त्या तस्थौ ।
 
१९) अथ निजराज्याभिषेकाय राजधानीनगरनिवेशचिकीः शूरां भूमिमवलोकमान: पीप-
लुलातडागपाल्यां सुखनिषण्णेन भारूयाडसाखडसुतेनाणहिल्लनाम्ना पृष्टः--'किमवलोक्यते'।
'नगरनिवेशयोग्या शूरा भूमिरवलोक्यते' इति तैः प्रधानैरभिहिते, 'यदि तस्य नगरनिवेशस्य
मन्नाम दत्तं ततस्तां भुवमावेदयामी'त्यभिधाय जालिवृक्षसमीपे गत्वा यावतीं भुवं शशकेन
वा त्रासितस्तावतीं भुवं दर्शयामास । तत्र प्रदेशे अणहिल्लपुरमिति नाम्ना नगरं
निवेशयामास ।
 
[अत्रान्तरे P आदर्शे निम्नोद्धृतानि पद्यानि लिखितानि प्राप्यन्ते--
 
[६] कृतहारानुकारेण प्रकारेण चकास्ति यत् । सुकृतेन वृतीभूय त्रायमाणं कलेरिव ॥
[७] चन्द्रशालासु बालानां खेलन्तीनां निशामुखे । यत्र वक्त्रश्रिया भाति शतचन्द्रं नभःस्थलम् ॥
[८] लङ्का शङ्कावती चम्पा सकम्पा विदिशा कृशा । काशिर्नाशितसम्पत्तिर्मिथिला शिथिलादरा ॥
[९] त्रिपुरी विपरीतश्रीर्मथुरा मन्थराकृतिः । धाराप्यभून्निराधारा यत्र जैत्रगुणे सति ॥ युग्मम् ॥
[१०] कौरवेश्वरसैन्यस्य यत्पौरस्त्रीजनस्य च । बलाद् गांगेय-कर्णस्य न पश्याम्यहमन्तरम् ॥
[११] प्रौढश्रीरलका न जातपुलका लङ्कातिशङ्काकुला, नैवाप्युज्जयिनी कदापि जयिनी चम्पातिकम्पान्विता ।
कान्ती कान्तिविभूषिता नहि तथाऽयोध्याऽतियोध्याभवत्, यस्याग्रे तदिहाद्भुतं विजयते श्रीनर्तनं पत्तनम्॥]
 
२०) ८०२ द्व्यधिकाष्टशतसंवत्सरे (AD संवत् ८०२ वर्षे वैशाखसुदि २ सोमे) श्रीविक्रमार्कत-
स्तस्य जालितरोर्मूले धवलगृहं कारयित्वा राज्याभिषेकलग्ने काकरग्रामवास्तव्यां तां प्रतिपन्नभ-
गिनीं श्रियादेवीमाहूय तथा कृततिलकः श्रीवनराजो राज्याभिषेकं पञ्चाशद्वर्षदेश्यः कारया-
मास । स जाम्बाभिधानो वणिग् महामात्यश्चक्रे । पञ्चासरग्रामतः श्रीशीलगुणसूरीन् सभक्ति-
कमानीय धवलगृहे निजसिंहासने निवेश्य कृतज्ञचूडामणितया सप्ताङ्गमपि राज्यं तेभ्यः समर्प-
यंस्तैर्निःस्पृहैर्भूयो भूयो निषिद्धस्तत्प्रत्युपकारबुद्ध्या तदादेशाच्छ्रीपार्श्वनाथप्रतिमालङ्कृतं पञ्चा-
सराभिधानं चैत्यं निजाराधकमूर्त्तिसमेतं च कारयामास । तथा धवलगृहे कण्टेश्वरीप्रसादश्च
कारितः ।
 
२१. गूर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । जैनैस्तु स्थापितं मन्त्रैस्तद्द्वेषी नैव नन्दति ॥
 
२१) संव० ८०२ पूर्वं निरुद्धं वर्ष ५९ मास २ दिन २१ श्रीवनराजेन राज्यं कृतम् ।
 
श्रीवनराजस्य सर्वायुर्वर्ष १०९ मास २ दिन २१ ।