This page has not been fully proofread.

प्रकाश: ]
 
वनराजादिप्रबन्धः ।
 
संख्यांस्तुरङ्गमान्
 
यावदेशमुग्राह्य चतुर्विंशतिसंख्यान् पारूथकद्रम्मलक्षांस्तेजोजात्यांश्चतुःसहस्र
गृहीत्वा पुनः स्वदेशं प्रति प्रस्थितं पञ्चकुलं सौराष्ट्राभिधानघाटे वनराजो निहत्य कस्मिन्नपि
वननिकुञ्जे तद्राजभयाद्वर्ष याबद्गुप्तवृत्त्या तस्थौ ।
 
१९) अथ निजराज्याभिषेकाय राजधानीनगरनिवेशचिकीः शूरां भूमिमवलोकमान: पीप-
लुलातडागपाल्यां सुखनिषण्णेन भारूयाडसाखडसुतेनाणहिल्लनाम्ना पृष्टः- 'किमवलोक्यते"। 5
'नगरनिवेशयोग्या शूरा भूमिरवलोक्यते' इति तैः प्रधानैरभिहिते, 'यदि तस्य नगरनिवेशस्य
मन्नाम दत्तं ततस्तां भुवमावेदयामी'त्यभिधाय जालिवृक्षसमीपे गत्वा यावतीं भुवं शशकेन
वा त्रासितस्तावर्ती भुवं दर्शयामास । तत्र प्रदेशे " अ ण हि ल्ल पु र मिति" नाम्न नगरं
निवेशयामास ।"
 
[ अत्रान्तरे ' आदर्श निम्नोद्धृतानि पद्यानि लिखितानि प्राप्यन्ते -
[६] कृतहारानुकारेण प्रकारेण चकास्ति यत् । सुकृतेन वृतीभूय त्रायमाणं कलेरित्र ॥
 
[७] चन्द्रशालासु बालानां खेलन्तीनां निशामुखे । यत्र वक्त्रश्रिया भाति शतचन्द्रं नभःस्थलम् ॥
[८] लङ्का शङ्कावती चम्पा सकम्पा विदिशा कृशा । काशिर्नाशितसम्पत्तिर्मिथिला शिथिलादरा ॥
[९] त्रिपुरी विपरीतश्रीर्मथुरा मन्थराकृतिः । धाराप्यभूनिराधारा यत्र जैत्रगुणे सति ॥ युग्मम् ॥
[१०] कौरवेश्वरसैन्यस्य यत्पौरस्त्रीजनस्य च । बलाद् गांगेय-कर्णस्य न पश्याम्यहमन्तरम् ॥
[११] प्रौढश्रीरलका न जातपुलका लङ्कातिशङ्काकुला, नैवाप्युज्जयिनी कदापि जयिनी चम्पातिकम्पान्विता ।
 
15
 
कान्ती कान्तिविभूषिता नहि तथाऽयोध्याऽतियोध्याभवत्, यस्याग्रे तदिहाद्भुतं विजयते श्रीनर्तनं पत्तनम्॥ ]
 
२०) ८०२ द्व्यधिकाष्टशतसंवत्सरे (1) संवत् ८०२ वर्षे वैशाखसुदि २ सोमे) श्रीविक्रमार्कत-
स्तस्य जालितरोर्मूले" धवलगृहं कारयित्वा राज्याभिषेकलग्ने काकरग्रामवास्तव्यां तां प्रतिपन्नभ-
गिनीं श्रियादेवीमाहय तथा कृततिलकः श्रीवनराजो" राज्याभिषेकं पञ्चाशद्वर्षदेश्यः कारया - 20
मास । स जाम्बाभिधानो वणिग् महामात्यश्चक्रे । पञ्चासरग्रामतः श्रीशीलगुणसूरीन् सभक्ति-
कमानीय धवलगृहे निजसिंहासने निवेश्य कृतज्ञचूडामणितया सप्ताङ्गमपि राज्यं तेभ्यः समर्प-
यंस्तैर्निःस्पृहैर्भूयो भूयो निषिद्धस्तत्प्रत्युपकारवुद्ध्या तदादेशाच्छ्रीपार्श्वनाथप्रतिमालङ्कृतं पञ्चा
सराभिधानं चैत्यं निजाराधक मूर्त्तिसमेतं" च कारयामास । तथाँ धवलगृहे कॅण्टेश्वरीप्रसादश्च
कारितः ।
 
23
 
10
 
२१. गूर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । जैनैस्तु स्थापितं मत्रैस्तद्वेषी नैत्र नन्दति" ॥
२१) संव० ८०२ पूर्व निरुद्धं वर्ष ५९ मास २ दिन २१ श्रीवनराजेन राज्यं कृतम् ।
श्रीवनराजस्य सर्वायुर्वर्ष १०९ मास २ दिन २१ ।
 
25
 
1B 'यावत्' नास्ति । 2P पारूप्यक; Db पारूषक; D रूप्यक । 3 BP चतुःसहस्रान् तुरगान् । 4 AD 'राजधानी'
बास्ति । 5P तटाक ।
6BP 0 निषण्णो । 7 P भारुआडसांखडा०; B 'सांखडा' नास्ति । 8 A किमु विलो० । 9 BP
 
'प्रधानैः' नास्ति । 10 D नाम मम । 11 BD ददत । 12 B शशकेन यावर्ती भुवं श्वा०; D यायती भूः शशकेनोच्याशिता ।
 
13 AD 'प्रदेशे' नास्ति । 14 AD 'इति' नास्ति । 15 P नास्ति ।
● माकार्य । 19 BP नास्ति । 20 D नास्ति 'तद्'; A ततः । 21
24 D कण्ठे० । 25 Db तद्द्वेषाद् तत्र नन्दति ।
 
16 BD निवेश्य । 17 BP • तरोतले । 18 BP
P० सहितं । 22 AD तथा तेन । 23 D० गृहकण्ठे ।