This page has not been fully proofread.

प्रकाश: ]
 
भूयराजप्रबन्धः ।
 
१०. हारो वेणीदण्डो खड्गुट्टुग्गलियाइं तह य तालु त्ति । एयाइं नवरि सालाहणेण दहकोडिगहियाइं ॥ १

११. मग्गं चिय अलहन्तो हारो पीणुन्नयाण थणयाणं । उब्धिबिम्बो' भमइ उरे जउणानइफेणपुञ्जं व्व ॥ २

१२. कैंसिणुज्जलो य रेहद्द वेणीदण्डो नियम्बबिम्बम्मि । तुह सुन्दरि सुरयमहानिहाणरक्खाभुङ्गं ग व्व ॥ ३

१३. परिओससुन्दराइं सुरए जायन्ति जाइं सुक्खाइं । विरहाउ ताइं पियसहि खट्टुग्गलियाई "इं कीरन्ति ॥ ४

१४. मा जाण कीर जहें चञ्चुलालियं पडइ पक्कमाइन्दं । जरढत्तणदुल्ललियं उन्ब्भुयतालाहलं एयं ॥ ५
 

 
१५. ताण पुरोर्यं मरीहं" कयलीथम्भाणें सरिसपुरिसाण । जे अत्तणो विणासं फलाइं दिन्ता न चिन्तन्ति ॥

१६. जह सरसे हितह सुक्के वि पायवे धरइ अणुदिणं विञ्झो । उच्छंगवट्टियं निग्गुणं पि गरुयनया छड्डन्तिंति

१७. 'पढमो नेहाहारो तेहिं तिसिएहिं तहँ कहवि गहीउ । पिच्छन्ति जं न अन्नं तच्चिय आजम्म मुज्झारांरा

१८. सयलजणाणन्दयरो सुक्खस्स वि एस परिमलो जस्स । तस्स नवसरसभावम्मि हुञ्ज किं चन्दणदुमस्स ॥ ९

१९. कयलितरू विञ्झगिरी नेहाहारो य चन्दणदुमो य । एयाओ नवरि सालाहणेण नवकोडिगहियाओ ॥१० 10
 

 
[३. अथ शीलव्रते भूयराज -प्रबन्धः । ]
 

 
१४) तथथोंद्यथा- -ड्त्रिंशद्ग्रामलक्षप्रमिते कन्यकुब्जदेशे कल्याणकटकनाम्नि " राजधानीनगरे

भूयराज इति राजा राज्यं कुर्वन् कस्मिंश्चित्प्रभातसमये राजपाटिकायां सञ्चरन्नेकस्मिन्सौधतले

वातायनस्थितां कामपि मृगाक्षीं मृगयमाणो निजचित्तापहारापराधिनीं तामपंजिहीर्षुर्निजं

पानीयाधिकृतपुरुषं समादिदेश । स च तां नृपसौधे समानीय क्वचित् सङ्केतप्रदेशे स्थापयित्वा 15

नृपं विज्ञपयामास । नृपेण च तत्रागतेन बाहुदण्डे धृता सती सा तं भूपमवादीत् - 'स्वामिन् !

सर्वदेवतावतारस्य भवतो हन्त कोऽयं नीचनार्यामभिलाषः' । ततस्तद्वाक्यामृतेने षच्छान्तका-

मानलो नृपः 'काऽसी'ति तां प्रोचे । तया - 'अहं तव दासी' त्यभिहिते 'किं तथ्यमेतदि'ति

नृपादेशात् 'प्रभोर्दासः पानीयाधिकृतस्तस्यै पत्य पत्न्यहं दासानुदासीति' । तद्वार्त्तयान्तश्चमत्कृतो

नृपतिः सर्वथा विलीनकामार्त्तिस्तां सुतां मन्यमानो विससर्ज । तस्या वपुषि निजकरौ लग्ना-20

विति विचिन्त्य तन्निग्रहवाञ्छया निशीथे निजैरेव यामिकैर्गवाक्षप्रविष्टनरकर भ्रान्त्या निजावेव

भुजौ निग्राहयामास । अथ प्रत्यूषे तान् यामिकान् सचिवैर्निगृह्यमाणान् निवार्य मालवमण्डले

महाकालदेवप्रासादे गत्वा स्वयं देवमाराधयंस्तस्थौ । देवादेशाद्भुजद्वये लग्ने सति तं मालवदेशं

सान्तःपुरं तस्मै देवाय दत्त्वा तद्रक्षाधिकृतान् परमारराजपुत्रान् नियोज्य स्वयमेव तापसीं

दीक्षामङ्गीच "क्रे । इति शीलव्रते भू[य] राजप्रबन्धः ॥ ९ ॥
 
**
 
25
 
3 Db c उठिवग्यो । 4 A. ० पुंजु व्व ।
9 Db खट्टुग्गिआइ; 1)d खट्टुग्गिणिहाइ ।
14 ) कयलियखंभाण । 15 A नास्ति ।
 
5A कसिण० ।
10 P जं । 11 A
 
(6AID तह । 71)
P उज्झड ।
उज्जुय०;
 
16 A गुरूया । 17 P मुबन्ति । 18 ])c
 
1 A. मग्गु । 2 A थणियाण ।
8 Dd सुरएसु लहन्ति ।
भुयङ्गु ।
12P पुरोउ । 13 ID मरीढं ।
तहवि । 19 Db मुज्झारो । 20 A चउ० । + अन्तिमं गाथात्रिकं P आदर्श नोपलब्धम् । 21 P नास्ति 'तद्यथा' ।
* AD Da-b सम्ज्ञकेष्वादर्शषु एष समग्रोऽपि प्रबन्धो निम्नलिखितरूपेण संक्षिप्तात्मकतयोपलभ्यते – "पत्रिंशदूग्रामलक्षप्रमिते
कन्यकुब्जे नगरे कल्याणकटके पानीयाधिकृतप्रियाभिलाषव्यतिकरात् राजा भूयदेवो (D भूदेवो ) मालवके श्रीरुद्रमहाकालमाराध्य
मालवकं तस्मै देवाय दत्वा स्वयं तापसोऽभूदिति संक्षेपः ।"
22 B नाम निजराज०; P नाम्नि तदूराज० ।
23 B भूराज । 21 BP कम्मिन् । 25 AD 'अप' नाम्ति । 26 B 'सा'
नास्ति; Db सती । 27 P 'ईचत्' नास्ति । 28 B Db 'तव' नास्ति । 29 BP तरप० । 30 Db०स्वां । 31 BP० चकार ।