This page has not been fully proofread.

१०
 
प्रबन्धचिन्तामणिः ।
 
[ प्रथमः
 
कथं सम्भाव्यत ? इति नृपवचः प्रान्ते ताभ्यो मुख्यया सुमुख्या॑ऽऽचचक्षे - 'राजन् प्राक्पुण्यो-
दयेन साम्प्रतं नवापि निधयस्तव 'सौधेऽवतेरुस्तदधिष्ठात्र्यो वयम् । भवर्ताऽऽजन्मावधि महा-
दानानि ददतैकस्यैव निघेरेतावदेव व्यवकलितं यावत्वं नासाग्रं न पश्यसि । इत्थं तदुक्तिमा-
कर्ण्य ललाटं करतलेन स्पृशन् 'यद्यहं नवनिधीनवतीर्णान् वेद्मि तदा नवभ्यः पुरुषेभ्यस्तान्समर्प-
उ यामी' ति दैवेना ज्ञानभावाद्वञ्चितं इत्युच्चरंस्ताभिः 'कलौ भवानेवोदार' इति प्रतिबोधितः परलोक-
माप । ततः प्रभृति तस्य विक्रमादित्यस्य जगत्ययमधुनापि संवत्सरः प्रवर्त्तते ॥ ७ ॥
॥ श्रीविक्रमार्कस्य दाने" विविधाः प्रबन्धाः ॥
 
[२. अथ सातवाहनप्रबन्धः । ]
 
१३) अर्थ दाने विद्वत्तायां च श्री सातवाहनकथा यथाश्रुती ज्ञेया। तत्पूर्वभवकथा चैवं - श्रीप्रति -
10 ष्ठानपुरे सातवाहनभूपो" राजपाटिकायां गच्छन्नगरप्रत्यासन्ननद्यां वीचिभिर्नीरतीरनिक्षिप्तं" म
त्स्यमेकं हसन्तमालोक्य प्रकृतेर्विकृतिरुत्पात इति भयभ्रान्तो नृपः सर्वानेव विदग्धपुरुषान् सन्दे-
हममुं पृच्छञ् ज्ञानसागरनामानं जैनमुनिं पप्रच्छ । ज्ञानातिशयेन तेन तत्पूर्वभवं विज्ञायेत्युपदि-
ष्टम् - 'यत्पुरातन भवे त्वमस्मिन्नेव पत्तने उच्छिन्नवंशः काष्ठभारवाहनैकवृत्तिः * अस्यमेव नद्यां
भोजनावसरे सन्निहितशिलातले सक्तून् पयसाऽऽलोड्य नित्यमश्नासि । कस्मिन्नप्यहनि मासोप-
15 वासपारणाहेतोः" पुरे" व्रजन्तं । जैनमुनिमायै तं सक्तुपिण्डं तस्मै प्रादात् । तस्य पात्रदानस्या-
तिशयात्त्वं सातवाहननामा नृपतिरासीः । स मुनिर्देवो जातः" । तद्देवताधिष्ठानवशात्तं काष्ठ-
भारवाहिनो जीवं त्वां नृपतितयोपलक्ष्य प्रमोदाद्वसितवान्' । तत्कथा सङ्ग्रहश्चैतत्काव्यम्-
31
 
९. मीनानने प्रहसिते भयभीतमाह श्रीसातवाहनमृपिर्भवताऽत्र नद्याम् ।
 
यत्स क्तुभिर्मुनिरकार्यत पारणं प्राक् देवाद्भवन्तमुपलक्ष्य झपो जहास ।
 
20
 
स श्रीसातवाहनस्तं पूर्वभववृत्तान्तं जातिस्मृत्या साक्षात्कृत्य ततः प्रभृति दानधर्ममाराध-
यन् सर्वेषां महाकवीनां विदुषां च सङ्ग्रहपरः चतसृभिः स्वर्णकोटीभिर्गाथाचतुष्टयं क्रीत्वा सप्त-
शतीगाथाप्रमाणं सातवाहनाभिधानं सङ्ग्रहगाथाकोशं" शास्त्रं निर्माप्य नानावदातनिधिः
सुचिरं राज्यं चकार । तगाथाचतुष्टयमेतदूँ । यथा-
32
 
6AD
+ दण्डा-
1B ताभ्यां । 2 A मुख्या । 31) सुमुख्यया; A नास्ति ।
4 B तव प्राकू० । 5 B 'तव सौधे' नास्ति ।
भवता देवता रूपेणाजन्मा० । 7 AD 'अवतीर्णान्' नास्ति । 8 B दैवे ज्ञान० । 9 'वचित' स्थाने B 'न चिंतित' ।
न्तर्गता पङ्कि: B आदर्श नास्ति । 10 B दानविविधाः । 11 1)b शातवाहनप्रबन्धा लिख्यन्ते । 12 A शालवाहन । 13 BP
यथाश्रुतं । 14 BP शातवाहननरेन्द्रो । 15 AD तीरक्षिप्तं । 16 B प्रकृतिवि० । 17 BP सर्वानपि । 18 BP ज्ञा-
नातिशयात् । 19 B उच्छन्न० । * अत्र वृत्तिशब्दाग्रे P IDb सम्झके आदर्श-
(२०) 'अहो कोऽपि दरिद्राणां दारिद्र्यव्याधिररुद्भुतः । घृष्टिक्वाथेऽपि यः पीयमाने न क्षयभूरभूत् ॥' एषोऽधिकः श्लोकः उपलभ्यते ।
20 AD 'अस्यां' स्थाने 'तस्यां' । 21 AID जैनमुनिं मासोप० । 22 A पारणहेतोः; BP पारणकारणे 23 AD पुरो।
† अत्र Db आदशें- 'जनमुनिं दृष्ट्वा पूर्वभवे मया कस्मैचिव ददे तस्येदं फलम् । यदुक्तं –
 
(२१) रम्येषु वस्तुषु मनोहरतां गतेपु रे चित्त ! खेदमुपयासि कथं वृथा त्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाच्छा पुण्येविना नहि भवन्ति समीहितार्थाः ॥
 
इत्थं चिन्तयित्वा मुनिमाकार्य तं सक्कुपिण्डं-' एतावान् समधिकः पाठोऽस्ति । 24B० माकार्य । 25 B प्रदात् । 26 AD शाल-
वाहननृपति० । 27 BP एतद्वाक्यं नास्ति । 28 B देवाधिष्ठान । 29P नास्ति । 30 BP नृपतया ।
31 AD
सङ्ग्रहश्चैवं । 32 AD 'तं' नास्ति । 33 A शालवाहणामि०; D शालिवाहनाभि० । 34P • कोश० । 35P 0 मिदं; B
Db आदर्श - 'सद् गाथाचतुष्टयं बहुश्रुतेभ्यो शेयम् ।' एवंरूप उल्लेखोऽस्ति । अग्रेतना गाथाश्च न सन्ति ।