This page has not been fully proofread.

त्तिष्ठति तावत्तावेव वृषौ शृङ्गाग्रेण तं स्तम्भं भूयो भूयस्ताडयतः । अत्रान्तरे स विप्रो
ऽक-
स्
मान्निद्राभङ्गमासाथाद्याकाशे शुक्रगुरुभ्यां निरुद्धं चन्द्रमण्डलमवलोक्य गृहिणीमुत्थाप्य चन्द्रमण्ड-
लसूचितं तन्नृपतेः प्राणसङ्कटमवगम्य, 'होतव्यद्रव्याणि तदुपशान्तये होमार्थमुपढौकयिष्ये"' इति
सावधानं नृपे शृण्वति, स गृहिण्योचे- 'अयं नृपः पृथिवीमनृणां कुर्वन्नपि मम कन्या सप्तकस्य
विवाहाय द्रव्यमयच्छञ् शान्तिककर्मणां कथं व्यसनान्मोचयितुमुचित' इति तद्वचसा सर्वथा 5
परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्त्तिस्तम्भवात्तर्त्ता विस्मरन् राज्यं चिरं चकार । इति विक्रमार्कस्य
निर्गर्वताप्रबन्धः ॥ ६॥
 
[ * अथान्यस्यां निशि एका रजकी राज्ञा पृष्टा-वस्त्राणि विरूपाणि कथं संसससैकतानि । तयोक्तम्-
[३] यासौ दक्षिणदक्षिणार्णववधू रेवाप्रतिस्पर्द्धिनी गोविन्दप्रियगोकुलाकुलतटी गोदावरी विश्रुता ।
तस्यां देव गतेऽपि मेघसमये स्वच्छं न जातं जलं त्वद्दण्ड द्विरदेन्द्रदन्त मुशलप्रक्षोभितःतैः पांशुभिः ॥
[४] रजकवधूवचनमिदं श्रुत्वा नरनाथनायकः स ददौ । <flag>स्वाङ्गग?</flag> पृष्ठकसहितं लक्षं भ्रूक्षेपमात्रेण ॥
[५] चौरमागधविप्रेभ्यो रजक्यै कविताश्रुतौ । चातुःप्रहरिकं दानं दत्तं विक्रमभूभुजा ॥ ]
 
" इति श्रीविक्रमस्यात्र विविधाः प्रबन्धा यथाश्रुतं ज्ञेयाः ॥
 
१२) कदाचिदायुःप्रान्ते केनाप्यायुर्वेदविदा श्री विक्रमस्य वपुरपाटवे वायसपिशिताहारेण
रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्पाके कार्यमाणे प्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः -
-
'
साम्प्रतं धर्मोमौषधमेव बलवत् । प्रकृतेर्विकृतिरुत्पातः । जीवितलोलुपतया लोकोत्तरां सत्त्वप्रकृति-
मपहाय काकमांसमभिलषन्सर्वथा न जीवसी' ति वैद्येनाभिहितः । तं पारितोषिकदानार्थं परमार्थ-
बान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वस्वमर्थिभ्यो वितीर्य राजलोकं नगरमापृच्छ्य विजने
काक्वापि धवलगृहप्रदेशे तत्कालोचितलास्नानदानदेवतार्चनपूर्वं दर्भस्रस्तराधिरूढो ब्रह्मद्वारेण प्राणो-
त्क्रान्तितिं करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं सें ददर्श । अंअञ्जलिं बद्धाध्वा प्रणाम पूर्व 20वं
'का यूयमि' ति पृष्टे - -'न वाग्विस्तरार्होऽयमवसरः, "परमापृच्छनायैव वयमुपागता इत्यभिधाया-
प्सरसोऽपसरन्त्यो नृपेण भूयोऽभिदधिरे - -'नवीनब्रह्मणा निर्मितानां भवतीनामद्वैतरूपवतीना-
मेकमेव रूपं <flag>नासया"?</flag> हीनमि' ति जिज्ञासुरस्मि । अथ ताः ¨<flag>सहस्ततालं?</flag> विहस्य 'निजमेवपराध-
मस्मासु सम्भावयसी' ति ता मौनमाश्रिता नृपेणो चिरे - -'स्वर्गलोकस्थितासु भवतीषु ममापराध: