This page has not been fully proofread.

प्रकाशः ]
 
विक्रमार्कप्रबन्धः ।
 
3
 
त्तिष्ठति तावत्तावेव वृषौ शृङ्गाग्रेण तं स्तम्भं भूयो भूयस्ताडयतः । अत्रान्तरे स विप्रो क
मान्निद्राभङ्गमासाथाकाशे शुक्रगुरुभ्यां निरुद्धं चन्द्रमण्डलमवलोक्य गृहिणीमुत्थाप्य चन्द्रमण्ड-
लसूचितं तन्नृपतेः प्राणसङ्कटमवगम्य, 'होतव्यद्रव्याणि तदुपशान्तये होमार्थमुपढौकयिष्ये" इति
सावधानं नृपे शृण्वति, स गृहिण्योचे- 'अयं नृपः पृथिवीमनृणां कुर्वन्नपि मम कन्या सप्तकस्य
विवाहाय द्रव्यमयच्छञ् शान्तिककर्मणां कथं व्यसनान्मोचयितुमुचित' इति तद्वचसा सर्वथा 5
परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्त्तिस्तम्भवात्त विस्मरन् राज्यं चिरं चकार । इति विक्रमार्कस्य
निर्गर्वताप्रबन्धः ॥ ६॥
 

 
[ * अथान्यस्यां निशि एका रजकी राज्ञा पृष्टा-वस्त्राणि विरूपाणि कथं संसकतानि । तयोक्तम्-
[३] यासौ दक्षिणदक्षिणार्णववधू रेवाप्रतिस्पर्द्धिनी गोविन्दप्रियगोकुलाकुलतटी गोदावरी विश्रुता ।
तस्यां देव गतेऽपि मेघसमये स्वच्छं न जातं जलं बद्दण्ड द्विरदेन्द्रदन्त मुशलप्रक्षोभितः पांशुभिः ॥
[४] रजकवधूवचनमिदं श्रुत्वा नरनाथनायकः स ददौ । स्वाङ्गगपृष्ठकसहितं लक्षं अक्षेपमात्रेण ॥
[५] चौरमागधविप्रेभ्यो रजक्यै कविताश्रुतौ । चातुःप्रहरिकं दानं दत्तं विक्रमभूभुजा ॥ ]
 
॥ " इति श्रीविक्रमस्यात्र विविधाः प्रबन्धा यथाश्रुतं ज्ञेयाः ॥
 
१२) कदाचिदायुःप्रान्ते केनाप्यायुर्वेदविदा श्री विक्रमस्य वपुरपाटवे वायसपिशिताहारेण
रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्पाके कार्यमाणे प्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः - 15
'साम्प्रतं धर्मोषधमेव बलवत् । प्रकृतेर्विकृतिरुत्पातः । जीवितलोलुपतया लोकोत्तरां सत्त्वप्रकृति-
मपहाय काकमांसमभिलषन्सर्वथा न जीवसी' ति वैद्येनाभिहितः । तं पारितोषिकदानार्थ परमार्थ-
बान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वखमर्थिभ्यो वितीर्य राजलोकं नगरमापृच्छय विजने
कापि धवलगृहप्रदेशे तत्कालोचितलानदानदेवतार्चनपूर्वं दर्भस्रस्तराधिरूढो ब्रह्मद्वारेण प्राणो-
क्रान्ति करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं सें ददर्श । अंजलिं बद्धा प्रणाम पूर्व 20
'का यूयमि' ति पृष्टे - 'न वाग्विस्तरार्होऽयमवसरः, "परमापृच्छनायैव वयमुपागता इत्यभिधाया-
प्सरसोऽपसरन्त्यो नृपेण भूयोऽभिदधिरे - 'नवीनब्रह्मणा निर्मितानां भवतीनामद्वैतरूपवतीना-
मेकमेव रूपं नासया" हीनमि' ति जिज्ञासुरस्मि । अथ ताः ¨सहस्ततालं विहस्य 'निजमेवपराध-
मस्मासु सम्भावयसी' ति ता मौनमाश्रिता नृपेणो चिरे - 'स्वर्गलोकस्थितासु भवतीषु ममापराध:
 
1 B वृषभौ । 2 B नास्ति । 3 अत्र D], आदर्शे एतदमे 'उपरि च फणी पुच्छावलम्वेनाघोभूय कुसुमगन्धि नृपशिरसि
दंशाय पुनः पुनः फुस्कुर्षति' एतादृशोऽधिकः पाठः समुपलभ्यते । 'तन्' नास्ति; P स । 5 1) ठोकयेति ।
 
GAD 'अपि'
शास्ति ।
7 AJD शान्तिकर्म० । 8 B मोच्यः स राजा तत्कृत्यं कृत्वा मुचितः । 9 AD ● स्तम्भं विस्म । * कोष्ठकान्तर्गतः
पझ्यः Db आदर्शे लभ्यते । 10 AD नास्त्येषा पलिः । अत्र D पुस्तके निम्नलिखिता गाथा मुद्रिता लभ्यते परं सा प्रक्षिप्ता अस्ति
APB आदर्शेष्वनुपलब्धत्वात् । A आदर्श पृष्टाधोभागे टिप्पणीरूपेण लिखिता दृश्यते ।
 
(१७) 'कहं काउं मुकं च साहसं महलिअं च अप्पाणं । अजरामरं न पत्तं हा विक्कम हारिओ जम्मो ॥'
Db सब्ज्ञक आदर्शेऽत्र निम्नलिखितोऽधिकः पाठः समुपलभ्यते-
(१८) 'स्वच्छं सजनचित्तवल्लघुतरं दीनार्थिवच्छीतलं पुत्रालिङ्गनवत्तथा च मधुरं बालस्य सज्जरूपवत् ।
एलोशीरलवङ्गचन्दनलसत्कर्पूरपाली मिळत पाटस्युरपलकेत की सुरभितं पानीयमानीयताम् ॥
(१९) यदा जीवश्च शुक्रश्च परिश्चन्द्रमण्डलम् । परिवेष्टयतस्तद्वै राजा कष्टेन जीवति ॥'
11 D 'ज्ञान' स्थाने 'म्लान' शब्दः । 1:2 Bस नृपो ।
इत्यप्सरसोऽभिधायापसरन्त्यो । 16D 'एकम्' नास्ति ।
 
2
 
10
 
13 B अञ्जलिबद्ध प्रणाम । 14 AD 'परं' नास्ति ।
15 B
17 B नासाग्रहीनं । 18 Da-b दत्तहस्त० । 19 D 'एव' नास्ति ।