This page has not been fully proofread.

विक्रमार्कप्रबन्धाः ।
 
कुमारसम्भवप्रभृतिमहाकाव्यत्रयषप्रबन्धात्
 

 
रचयामास । इति कालिदासोत्पत्तिप्रबन्धः * ॥ १॥
३) अन्यदां तन्नगरवास्तव्यो दान्ताभिधानश्रेष्ठी सभासंस्थितं विक्रमार्कमुपायनपाणिरुपा-
गत्य प्रणामपूर्वक' विज्ञपयामास - 'खामिन् ! मया शुभे मुहूर्त्ते प्रधानवर्द्धकिभिर्द्धवलगृहं कारि-
तम् । तत्र महतोत्सवेन प्रवेशः कृतः । यावदहं तत्र निशीथे पल्यङ्कस्थितः' सुप्तजाग्रद्ध-
स्थया तिष्ठामि, तावत्, पतामीत्याकस्मिक गिरं निशम्य, भयभ्रान्तो मा पतेत्युदीरयंस्तदैव 5
पलायनमकार्षम् । तस्य धवलगृहस्य सम्बन्धे नैमित्तिकैः स्थपतिभिब्ध यथावसरमर्हणा-
दिभिः" सत्कारैर्वृथादण्डितः । इत्यर्थे देवः प्रमाणम्' । तमुदन्तं सम्यगवधार्य तदुक्तं तद्धवल-
गृहमूल्यं लक्षैत्रयं तस्मै प्रदाय सन्ध्यायां सर्वावसरानन्तरं तस्मिन्नात्मीयीकृते सौधे श्रीविक्रमः
सुख प्रसुप्तः । तामेव पतामीति गिरमाकर्ण्यासमसाहसिकतया सत्वरं पतेत्युदीरयन् समीपे "
पतितं सुवर्णपुरुषं प्राप । इत्थं [ सुवर्ण ] पुरुषसिद्धिः ॥ २ ॥
 
10
 
४) अथान्यस्मिन्नवसरे " दुर्विधः पुरुषः करकृतलोहमयकृशतरदरिद्रपुत्रको द्वाःस्थनिवे-
दितो नृपं प्राह - 'खामिन् ! भवता नाथेन प्रथितायामवन्त्यां सर्वाण्यपि वस्तूनि सत्वरमत्र
विक्रयं यान्ति लभन्ते" चेति प्रसिद्धिं" बुद्ध्व चतुरशीतिसंख्येषु चतुःपथेष्वहोरात्रं विक्रयाय
दरिद्रपुत्रको भ्रमितोऽपि केनापि न गृहीतः । प्रत्युताहं निर्भत्सितः । इति नगर्या यथावस्थितं
कलङ्कं महाराज्ञे विज्ञप्य यथागतं व्रजामीत्यापृच्छन्नस्त्रिं । तदैव तं महान्तं कलङ्कपकं पुर्याः पर्या- 15
लोच्य दीनारलक्षं तस्मै प्रदाय नृपस्तं दरिदैलोहपुत्रकं कोशे निवेशयामास । तस्यामेव निशि"
प्रथमयामे सुखप्रसुप्तस्यै राज्ञः समीपे गंजाधिष्ठातृ दैवतम्, द्वितीययामे हयाधिष्ठातृदैवतम्, तृती-
ययामे लक्ष्मीचाविर्भूय 'महाराज्ञी दारिद्र्यपुत्रके क्रीते नास्माकमिहावस्थातुमुचितमि' त्यापुच्छप,
राशी साहसको माभूदित्यनुज्ञातानि तानि जग्मुः । चतुर्थयामे तु" कश्चिदुदारपुरुषो दिव्य-
तेजोमयमूर्त्तिः प्रादुर्भूय 'अहं सत्त्वनामा भवन्तमापृच्छे इत्युदिते करतलेन नृपः कृपाणि - 20
कामादाय यावदात्मघाताय व्यवस्यति तावत्तेनैव करे गृहीत्वा तुष्टोऽस्मीत्यभिघाय स्खलितः ।
गजायंधिष्ठातृणि त्रीणि दैवतानि प्रत्यावृत्य नृपं प्रोचुः - 'गमनसङ्केतव्याघातिना सत्त्वेन " विप्रल-
ब्धानां नृपं विहाय नास्माकं गमनमुचितमि' ति तान्यप्ययत्नं" तस्थुः ।
 
[१] [अर्थास्तावद् गुणास्तावद् तावत्कीर्तिः समुज्ज्वला । यावत्खेलसि सत्त्व त्वं चित्तपत्तनमध्यमः(गः) ॥
[२] [राज्यं यातु स्त्रियो यान्तु यातु श्लोकोऽपि लोकतः । न ते गमनमाजीवमनुमन्यामहे वयम् ॥
इति विक्रमादित्यसत्त्वप्रबन्धः ॥ ३ ॥
 
25
 
प्रकाशः ]
 
10
 
1 B कुमारसंभवमहाकाव्यन्त्रयप्रभृतीन षट्०; P कुमारसंभवादि षद; Do ० महाकाव्यप्रबन्धानू । * एतत्प्रकरणसमासिवाक्यं
ADP आदर्भेषु नोपलभ्यते। 1 2 Dc अथान्यदा । 3 Boप्रवरश्रेष्ठी । 4P 0 पूर्व । 5 A वाईकि; B वर्द्धिकि 6B
पल्यंके। 7 Db० स्थितः पुरुषमेकमवलोक्य सुप्त० । 8 B नास्ति । 9 D सम्बन्धि ।
10 P नैमित्तिक० । 11D • सर-
महीनादिमिः; D& • सरं महादानादिभिः सत्कारैश्च । 12 BP नास्ति । 13 AD सन्ध्यासर्वा०; P मध्याइसर्वा० । 14 A
•● प्रारमीयकृते; Boशात्मीकृते ।
15 BP सुख• ।
10 A 'समीपे' नास्ति । 17 ABD अथास्मिनव० । 18 AD दुर्वि-
पुरुषः; P दुर्विदग्धः पुरुषः । 19 B ० तरु० । 20 B 'सत्वरं' नास्ति । 21 B लभते; D लम्यन्ते; P लभ्यते । 22 B
प्रसिद्धं । 23P श्रुत्वा । 24 B● पृच्छमानोऽस्मि । 25 AD 'दरिद्र' नास्ति । 26B संस्थापितवान् । 27 P निशायां ।
28 BP प्रसुसराशः ।
29 D राज्या० ।
30 B महाराजा । 31B • स्थान० । 32 राज्ञः । 33 B साहसख ।
 
37 A गजाधिष्ठा० । 38 ABP
 
34 BP नास्ति । 35D अन; AP नास्ति । 36D भवन्तमा भवं श्रितो गन्तुमापृच्छे ।
विमलुब्धा० । 39 A •यक्षमस्तु । केवलं P आदर्श एवेमौ हो लोको लिखितौ लभ्येते । † BP भादशौं विहाय मास्यन्यत्र
प्रकरणसमाप्तिसूचकमिदं वाक्यम् ।