This page has not been fully proofread.

प्रकाशः !]
 
विक्रमार्कप्रबन्धाः ।
 
हायनेन
हायनेन' हीनमधिकं
 
17
 
राज्ञा' मित्रधर्ममधिकमधिरोप्य' इत्युपरुद्धः'–'यन्महेन्द्रपार्श्वादेकेन
या
हायनेन हीनमधिकं
वा
वर्षशतं कारयेति' । स तदङ्गीकृत्य भूयोऽभ्युपेतः 'सन्निति वाचमुवाच - -'महेन्द्रेणापि न "
नवनवै

नवनव
तिर्नैकोत्तरं वर्षशतं" भवति' । इति" निर्णये ज्ञाते, यावत्परस्मिन् दिने तद्योग्यं भक्ष्यभो-

ज्यादिपाक" निषिद्ध्य, नृपः संग्रामसज्जो भूत्वा निशि तस्थौ । तावत्तत्रैव रीत्या " समुपागतः
सन् "

सन्
तद्भोज्यादिकमवीक्ष्य क्रुद्धो राजानमधिचिक्षेप " । तयोश्चिरं " द्वन्द्वयुद्धे जायमाने सुकृत- 5

सहायेन राज्ञा तं " पृथ्वीतले पातयित्वा, हृदि चरणमारोप्य - -'इष्टं दैवतं स्मरेत्यादिष्टः " स नृपं

जगौ- 'तैंबातवाद्भुतसाहसेनाहं" परितु॑तुष्टोऽस्मिंमि; यत्कृत्यादेशकारी अग्निवेतालनामाहं त सिद्धः' ।

एवं निष्कण्टकं तस्य राज्यमजनि । इत्थं तेन" परी पराक्रमाक्रान्तदिग्वलयेन षण्णवति प्रतिनृप -
-
तिमण्डलानि स्वभोगमानिन्ये ।
 
28
 

 
३. वन्यो " हस्ती " स्फटिकघटिते भित्तिभागे" स्वबिम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्द्विषां मन्दिरेषु । 10

हत्वा" कोपाद्गलितरदनस्तं पुनर्वीक्ष्यमाणो मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्क: "कः ॥ ३
 
85
 
87
 
*

 
कालिदासाद्यैर्महाकविभिरित्थं" संस्तूयमानश्चिरं प्राज्यं साम्राज्यं" बुभुजे ।
 
42
 

 
साम्प्रतमवसरायातां श्रीकालिदासमहाकवेरुत्पत्तिं संक्षेपतो" ब्रूमः ।*

 
२) अवन्त्यां पुरि श्री विक्रमादित्यराज्ञ: * सुता प्रियङ्गुमञ्जरी । साsध्ययनाय वररुचिनाम्नः

पण्डितस्य समर्पिता" । सा प्राज्ञतया सर्वाणि शास्त्राणि तत्पार्श्वे कियविद्भिर्वासरैरधीत्य, यौवन - 15
-
भरवर्तमाना" जनकं नित्यमाराधयन्ती, कदाचिद्वसन्तसमये "वर्तमाने गवाक्षे सुखासनासीना,

मध्यन्दिनप्रस्तावे ललाटन्तपे तपने पथि सञ्चरन्तमुपाध्यायमालोक्य वातायनच्छायासु" वि
-
श्रान्तं तमुवाच । परिपाकपेशलानि सहकारफलानि दर्शयन्ती तं तैल्लोलुभमवबुध्य - -'अमूनि

फलानि शीतलान्युष्णानि वा तुभ्यं रोचते - '-इति तद्वचनचातुरीतत्त्वमनवबुध्य 'तान्युष्णान्ये-

वाभिलषामी'ति तेनोक्ते "तदुपढौकितवस्त्राञ्चले तिर्यक् तानि मुमोच । "भूतलपाताद्जोऽवगुण्ठि- 20
 
-
 
1 B राजा । 2 P० धर्ममधिरोग्य । 3 AD ०रुध्य; D& नास्ति । 4 Da आग्रहान्महेन्द्र० । 5A नास्ति । GAD
'अधिकं वा' नास्ति । 7 B नास्ति । 8 A 'सन्' नास्ति । 9 AD 'वाचम्' नास्ति । 10 A नास्ति । 11 P नवति ।
12 B शतं; P पा (वा ?) शतं । 13 Db भवतीति कथितमिति । 14 B o भोज्यादिकं; P भोज्यादिकं पाकं । 15P
निषेध्य । 16 D पूर्वरीत्या । 17 AD नास्ति; D स नृपं जगौ 1 18 P 'तद्' नास्ति । 19 AD नास्ति । 20 D० क्षेप
च। 21 B • चिरद्वन्द्व०; P तयोर्द्वन्द्व० । 22 B पृथिवी० । 23 अन्न Db आदर्श - 'आदिष्टः सन् अहो अस्य करिघटाविघट्टनेक-
पंचाननस्य महत्साहसम् । यत्सत्वेन किं न जायते । यतः --
 
(२) सरवैकतानवृत्तीनां प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुर्न देवोऽपि किं पुनः प्राकृतो जनः ॥ एवं विमृश्य' एसावानधिकः पाठः ।
24 AD अमुनाद्भुत० ।
25 AD 'अहं' नास्ति । 26 P तुष्टो । 27 BP 'अस्मि' नास्ति । 28 BP तेन राशा ।
29B परि० । 30P ० दिकुचक्रेण; De ० क्रान्तमण्डलेन । 31B स्वभोगतां निन्थिरे । 32P विज्ञो । 33 AD स्फुटिक० ।
34P चित्रभागे । 35
37 ADP साहसाङ्क । * एष द्वितारकान्तर्गतः पाठः ADP
आदर्भेषु नोपलभ्यते । 38 P कालिदासिभिः कविभिरित्यं । 39P राज्यं । 40P कालिदासकवे० । 41B संक्षेपात् ।
 
हित्वा । 3GP वीक्ष० ।
 
42 B विक्रमादित्यसुता; P० दित्यस्य सुता। 43 BP चेदगर्भनाम्नः । 44. Dd प्रदत्ता । 45 B तस्य । 46 B कियद-
बासरै०
 
47 B यौवनभरे वर्तमाने; P यौवने भरे वर्तमाना । 48P प्रवर्त० । 49 P सुखासीना । 500च्छायाविश्रान्तं
51P वन को० । 52 ततः किचिदुपौ० / 53.P भूतरुपतितानि रजो० ।