This page has not been fully proofread.

प्रबन्धचिन्तामणिपरिशिष्टम् ।
 
धन्यां सतीमुत्तमवंशजातां लब्ध्वाधिकां याति न कः प्रतिष्ठाम् ।
क्षीरोदकन्यां गिरिराजपुत्रीं गोपस्तथोग्रथ यथाधिगम्य ॥ ८ ॥
इति तद्वचनमाकर्ण्य दूरितदुरितावलिं योजिताञ्जलिं तं भूपालपुङ्गवं नानाभिग्रहान् ग्राहयित्वा
तस्याः प्रदानेनाऽनुजग्राह । ततः प्रमोदः सञ्जज्ञे। संवत् १२१६ वर्षे मार्गसुदि द्वितीयायां बल-
5वति लग्ने संवेगमतङ्गजारूढो रत्नत्रयालङ्कृतशरीर: शुभमनःपरिणामवसनवान् दक्षिणपाणिबद्ध-
दानकङ्कणः सम्यकसितातपत्रनिवारिततापव्यापः श्रद्धासोदर्या क्रियमाणलवणावतरणो गुरुभ-
क्ति- देशविरति-समिति- गुप्ति प्रमुखसुमुखीजाणिणीगणदीयमानघवलमङ्गल: अमारिघोष एतत्पू-
र्णादितिर्वसे......(?) पटहेषु वाद्यमानेषु प्रोत्सारितेषु परिग्रहप्रमाणपटेषु दूरितेषु पापावकरेषु
सद्बोधसुमनःश्रेणिवासितासु सन्यायराजवीथीषु पौषधागारद्वारमाससाद । तदा अनुकम्पामहा-
10 देव्या कन्याजनन्या कृतप्रोमणः श्रीमदर्हतः साक्षिकं स नृपवरेन्द्रो अहिंसायाः पाणिं जग्राह ।
तदा तारामेलपर्वणि परमानन्दः । अथ षट्त्रिंशत्सहस्रपरिमाणत्रिषष्टिपुरुषचरित्राणि नवाङ्गवे-
दीमहोत्सवेन समानिन्ये । वेदिपडघास्थाने कपर्छपञ्चकन्यासव्यवहारे ते विंशतिर्वीतरागस्तवा
नवाः । तत्र वंशे २ एकैकं शमीकाष्ठम् । तत्पदे श्रीयोगशास्त्रप्रकाशा: १२; तथा लक्षण-साहित्य-
तर्केतिहास-प्रमुखशास्त्ररचना तत्परिकरः । मूलोत्तरगुणाभ्यां दृढीकृत्य वेदिकायां ज्ञानानलमु-
15 द्दीप्य, तत्र 'चत्तारी मंगल' इति मङ्गलान्यदात् । द्वासप्ततिलक्षप्रमाणरुदतीकरमोचनं कन्या-
मुखमण्डने राज्ञा दत्तम् । तत्कालमेव तस्याः पट्टबन्धं कारयित्वा तत्पितुर्योग्यानावासान् १४४४
विहारान्कारयामास । ततः सा हिंसा सपल्या अहिंसायाः परोन्नतिं तथाविधामालोक्य भर्तुः
पराभवनिवेदनाय पितुर्धातुः समीपमुपागता । चिरदर्शनादभिभववैरूप्याच्चानुपलक्षिता तेने-
त्यभिदधे-
१२८
 
20
 
का त्वं सुन्दरि ! १, मारिरसि तनया ते तात धातः प्रिया,
 
किं दीनेव ?, पराभवेन, स कुतः १, किं कथ्यतां कथ्यताम् ।
हेमाचार्यगिरा परागुणवान् हृद्वक्त्रहस्तोदरान्
 
मामुत्तार्य कुमारपालनृपतिः क्षोणीतलादाकृषत् ॥ ९ ॥
 
इति तद्भणितेरनन्तरं श्रीकुमारपालदेवस्य सत्यप्रतिज्ञस्यापि तस्य लिङ्गिनो गिरा त्वयि रक्तायां
25 विरक्तचित्ततां विमृश्य, अतः परं भवत्याः स' कोऽपि प्रवरः वरः करिष्यते यस्तवैव एकातपत्रं
कुरुते । धीरा भव' इति तां सम्बोध्य स्खसमीपे स्थापयांचक्रे । अथाहिंसादेव्या साईं श्री-
कुमारपालनृपतिर्जीवन्नपि, असमानमहानन्दसुखमनुभवन्,' चतुर्दशवर्षाणि यावत् सुखेनासा-
मास' । तदनु कीर्ति पूर्वप्रियामपि देशान्तरे प्रस्थाप्य यदा खर्लोकमलंचकार, तदैव तस्य प्रियस्य
सप्रेमप्रसादललितान्यनुस्मरन्ती कलिमलिनं जनं परिजिहीर्षुरहिंसाऽनेनैव भूमिनाथेन समं
30 गमनं कृतवती ।
 
॥ इति श्रीकुमारपालस्य अहिंसाया विवाहसम्बन्धप्रबन्धः ॥ शुभं भवतु ॥
[A सं० १५०९ वर्षे फागुणसुदि ९ वार रवौ पठता लषी ॥ ४ ॥ ]
 
1A नास्ति ।
 
7 A चक्रे ।
 
2 A भव्य एव स । 3 A 'असमान' नास्ति । 4 A अनुभूय । 5 नास्त्येतत्पदं A ,
 
6A भूपेन ।