This page has not been fully proofread.

परिशिष्टम्-
कुमारपालस्य अहिंसाया विवाहसम्बन्धप्रबन्धः ।
 
नाभूत्र भविता श्रीमद्धेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः ॥ १ ॥
 
अथ चौलुक्यचक्रवर्त्तिनः प्रभुप्रतिबोधान्मारिनिवारणप्रवन्धश्चैवम्
कस्मिन्नव्यवसरेऽणहिल्ल-
5 पुरे श्रीकुमारपालदेवनामा नृपो वाहकेल्यां व्रजन् सौन्दर्य निर्जित मुरसुन्दरीं बालेन्दुवदनां 'सदा-
चरणप्रसरणशीलामपि मन्दचरणप्रचारां मुनिभिः समं क्रीडां कलयन्तीं सुकोमलवचःप्रपञ्चच-
मत्कारितत्रिजगज्जनां सस्मितमधुराकृतिं कामप्येकां बालिकां वीक्ष्य तद्रूपापहृतचित्तः सन्नि-
हितप्रसादचित्तं 'केयमि'त्यादिशंस्तेनेति विज्ञपयांचत्रे- 'अपारश्रुता कृपारपारश्वतया सञ्जात
कलिकालसर्वज्ञप्रसिद्धेर्द्वादशभेद भिन्नतपस्समाराधनवशंवशीकृताष्टमहासिद्धेर्निःशेषभूपालमौ-
10 लिमणिचुम्बितपादपीठस्य भगवतः श्रीहेमचन्द्रमहर्षेराश्रमवासिनी अहिंसानाम्नी कनीयम् ।
* अस्या याथातथ्यानुरूपनिरूपणविधौ न प्रगणन्ते स्मृतिपुराणवचांसि भूयांसि । किन्तु सकल-
जन्तुजातजन कायितश्रीजिननायकोपदिष्टस्पष्टसिद्धान्तोपनिषदावासितहृदा केनापि मुनिपुङ्गवेन
प्ररूपिताऽस्याः स्थितिरीतिः, नान्येनेति वाचमाकर्ण्य खर्साघमध्यास्त नृपतिः । परं तस्याः
स्वरूपावबोधाय तथाङ्गीकाराय च परमरसिको भाग्यसौभाग्यादि तदङ्गीकारेण कृतार्थं कर्तुकामो
15 विवेकनाम्ना मित्रप्रवरेण आदिष्टवर्त्मना तेषामेव मुनीनां आश्रममासाद्य तत्पुरः क्रीडता
सदाचारनाम्ना तात्रा प्रख्याततदागमप्रवृत्तीन् समचित्तवृत्तीन् तान् श्रीहेमचन्द्रमुरिमहर्षीन्
सहर्ष सभक्तियुक्तिकं क्षितितलमिलन्मौलिरानम्य तस्याः स्वरूपं पप्रच्छ । तैरथोचे- 'शृणु
नृपपुङ्गव ! * त्रिजगदेकसार्वभौमस्य श्रीमदर्हद्धर्माधिपस्यानुकम्पामहादेव्याः कुक्षिसरसीराजहंसी
निःसीमसौन्दर्या अहिंसाभिधेयं कनी । यस्मिल्लग्ने सुतेयमजनि तल्लग्नग्रहबलं तत्पित्रा सर्वविदा
20 एवमादिष्टम् - यदियमतीव पुण्यवती सुदतीशिरोमणिदुहिता । पुत्रजन्मोत्सवाप्यस्या जन्म
श्लाघ्यम् । यतः-
श्रियाऽम्भोधिं विधिं वाचां देव्या व्यालोक्य विश्रुतौ । दुष्पुत्रदुःखान्नार्केन्दू तापमङ्कं च मुञ्चतः ॥ २ ॥
अतः क्रमाद् वर्द्धमाना कन्याऽसौ अनुरूपवराप्रात्या वृद्धकुमारी भूत्वा केनाप्यनुरूपेण महीमहे-
न्द्रेण सोपरोधमूढा सती सतीमतलिका तमुवोढारं च स्वं च जनकं च परामुन्नतेः कोटिं नेष्य-
25 तीति । स चोद्रोढा लीलयैव महामोहमहीपं जित्वा परमानन्दभाजनं भवितेति' श्रुत्वा नृपोऽवादीत्
- 'प्रभो! अधुनाईद्धर्मपुत्री श्रीयुष्मञ्चरणकमलमुपासती श्रीयुष्मद्वचसैव परिणेतुं शक्येत नान्येन ।
ततः प्रसीदन्तु पूज्यपादाः, विषीदन्तु विषादाः, प्रवर्ततां महामोह्जयः, प्राप्नोमि परमानन्द-
मिति वचः पर्यन्ते गुरुराह- 'इयं वृद्धकुमारी । दुःपूरस्तस्याः सङ्गरः । तं सङ्करं तस्या एव पार्श्वा-
+ एतदन्तर्गतः पाठः A आदर्श नास्ति । 1 'एकां' नास्ति
 
* एतद्वितारकान्तर्गतं वर्णनं A आदर्शे नास्ति । तत्रैतत्स्थाने
 
। 2 P सन्निहितं सदाचारनामानं तातरमिव ।
'इति निशम्य नृपः कदाचित् तान् महर्षीन् मोदभाकू सभक्तिकं
 
सौधमाकार्य तद्वृत्तान्तं पृच्छंस्तैरूचे-' इत्येवंरूपा संक्षिप्ता पंक्तिः ।
 
S एतदन्तर्गतं वर्णनं A आदर्शे नास्ति । तत्र तु अस्य स्थाने 'तद्वाक्यपर्यन्ते तदर्थे तामनुकूल्य तस्याः सविधे सुबुद्धिनानीं दूत
प्राहिणोत् ।' एतावती संक्षिसा पंक्तिर्विद्यते ।