This page has not been fully proofread.

प्रकाशः ]
 
'प्रकीर्णक प्रबन्धः ।
 
शकटालमन्त्रिणे तेषां सूरीणामनागमनकारणमुपालम्भगर्भितं जगौ । तेन ज्ञापितास्ते महात्मानः
सम्पूर्ण ज्ञानकरतलकलितामलक फलवत्कालत्रयास्तस्य शिशोविंशतितमे दिने बिडालान्मृत्यु -
मुपदिशन्तो वयं नागता इति तेषामुपदेशभूतां वाचं वराहमिहिराय निवेदितायां,' ततःप्रभृति
निजकुटुम्ब तस्य शावस्यावश्यकीं तां विपदं निरोदुं चिडालरक्षाय शतश उपायानं कुर्यन्नपि
निर्णीते दिने निशीथेऽकस्माद्वालस्य मूर्ध्नि पतितयाऽगलया स बाल: परलोकमवाप । ततस्तच्छो 5
कशङ्कुमुद्दिधीर्षवः श्रीभद्रबाहुगुरवो यावत्तद्गृहमायान्ति तावत्तद्गृहाङ्गणे समस्तनिमित्तशास्त्रपुस्त-
कान्येकत्र पिण्डीकृतानि संनिहितदहनान्यालोक्य, किमेतदिति पृष्टः सांवत्सरः समत्सरस्तान्
जैनमुनीनुपालम्भयन् 'एतानि रोहन्मोहसन्दोहकारीणि प्रक्ष्याम्येव, गैरहमपि विलब्धः तेनेति
सनिर्वेदमुदिते, तैः श्रुतज्ञानबलात्तजन्मलग्नं सम्यक् तस्मै निवेद्य सूक्ष्मेक्षिकया तद्ब्रहबले ज्ञापिते
विंशतिदिनान्येव भवन्ति । इत्थं शास्त्रंविरक्तावपनीतायां स ज्योतिषिक इति जगौ-'यद्भव - 10
द्विर्बिडालान्मृत्युरुपदिष्टस्तदेव व्यभिचरितमि'ति' तेनाभिहिते तामर्गलां तत्रानाय्य तत्रोत्कीर्ण
बिडालं दर्शयन्तो 'भवितव्यताव्यत्ययः किं कदापि भवति ?' इति महर्षिभिरभिधे ।
 
२६१.
 
कस्यात्र च रुद्यते गतः कः कायोऽयं परमाणवोऽनपायाः ।
संस्थान विशेषनाशजन्मा शोकचन कदापि मोदितव्यम् ॥
 
२६२. अभावप्रभवैर्भावैर्मायाविभवभावितैः । अभावनिष्टापर्यन्ने सतां न क्रियते भ्रमः ॥
इत्युक्तियुक्तिभ्यां प्रबोध्य ते महर्षयः स्वं पदं भेजुः । इत्थं वोधितस्यापि तस्य मिथ्यात्वधत्तू-
रितस्य कनकभ्रान्तिरिव तेषु' मत्सरोच्छेकात्तद्भक्तानुपासकांन
भिचारकर्मणा कांश्चन पीडयन्
कांश्चन व्यापादयन् तद्वृत्तान्तं तेभ्यो ज्ञानातिशयादवधायपसर्गशान्तये 'उवसग्गहरं पासं' इति
नूतनं स्तोत्रं रचयांचक्रुः ।
 
15
 
॥ इति वराहमिहिरप्रबन्धः ॥
 
10
 
२२०) अथ ढङ्काभिधाने भूभृति रणसिंहनामा राजपुत्रस्तन्नन्दनां भूपलनानीं सौन्दर्यनिर्जित-
नागलोक चालामालोक्य जातानुरागतया तां सेवमानस्य वासुकेः सुतो नागार्जुननामा समजनि ।
तेन पातालपालेन सुतस्नेहमोहितमनसा सर्वासामपि महौषधीनां फलानि मूलानि दलानि च
भोजित: ततस्तत्प्रभावान्महासिद्धिभिरलङ्कतः सिद्धपुरुषतया पृथ्वीं" विगाहमानः शातवाहनन-
पतेः कलागुरोर्गरीयसीं प्रतिष्ठामुपागतोऽपि गगनगामिनीं विद्यामध्येतुं श्रीपादलिप्तपुरे पालित्तांचा- 25
र्यान् सेवमानो मानोज्झितम तिर्भोजनावसरे पादलेपप्रमाणेन गगनोत्पतितान् श्रीअष्टापदप्रभृती-
नि तीर्थानि नमस्कृत्य" तेषां स्वस्थानमुपेयुषां पादौ प्रक्षाल्य ज्ञातसप्तोत्तरशत संख्यमहौषधीनामा-
खाद-वर्ण-घाणादिभिर्निर्णीय च गुरूनवगणय्य कृतपादलेपः क्रुकवाकुकलापिवदुत्पतन्" अवटतटे
निपतंश्च तद्रूणश्रेणिजर्जरिताङ्गो गुरुभिः किमेतदित्यनुयुक्तो यथावद्वृत्तान्तं निवेदयन्, तच्चातुर्य-
चमत्कृतचेतोभिस्तच्छिरसि पद्महस्तप्रदानपूर्वकं 'पाष्टीकतन्दुलोदकेन तानि भेषजान्यभ्यज्य 30
 
20
 
१-१ एतदन्तर्गतपाठस्थाने P 'तेपामुपदेशे वराहमिहिराय मंत्रिणा निवेदिते' एप पाठः । 1 Bl' बिडालबालरक्षायत्रं ।
2 BP नास्ति । 3 D नास्ति 'रोहन्मोह' । 4 D 'शास्त्र' नास्ति । 5 1) व्यभिचारीति । * एतत्पद्यं गद्यरूपेण लिखितं D पुस्तके ।
6 D ध्वान्तारितस्य । 7 'तेषु' स्थाने D 'तथात्राप्युन्०' । 8 ID 'उपासकान्' नाम्ति । 9 P 0 नामिकां । 10 P लोकानां ।
11 B तस्य वासुके: । 12 P महीं । 13 P महतीं। 14 AD पादलिप्सा । 15 'मानोज्झित' स्थाने D 'व्रत' शब्दः ।
16 P प्रणम्य । 17 D उत्पत्यावटे ।