This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[ पञ्चमः
 
यावदभिषेक्ष्यति तावत्तत्र चित्रशालायां शूकरनिवर्हन्यमानान् म्लेच्छानालोक्यामुना
मर्माभिघातेनात्यन्तपीडितस्तु रुष्कपार्थिवः पृथ्वीराजं कुठारशिरश्छेदपूर्व संजहार ।
॥ इति नृपतिपरमर्द्दि-जगद्देव- पृथ्वीपतीनां प्रबन्धाः ॥
 
२१७) अथ शतानन्दपुरे परिवीभूतजलधौ श्रीमहानन्दो नाम राजा, मदनरेखेति तस्य
5 राज्ञी । अन्तःपुरप्राचुर्यात् 'तां प्रति विरक्तचेता नृपतिरिति, पतिसंवननकर्मनिर्माणत्र्याटता'
नानाविधान् वैदेशिकान् कलाविदश्च पृच्छन्ती कस्यापि यथार्थवादिनः सत्यप्रत्ययस्य कार्मणकर्मणे
किञ्चित्सिद्धयोगमासाद्य तत्प्रयोगावसरे-
११८
 
'मत्रमूलबलात्प्रीतिः पतिद्रोहोऽभिधीयते ।'
 
इति वाक्यमनुस्मरन्ती सतीच तद्योगचूर्ण जलधौ न्यधत्त । 'अचिन्त्यो हि मणिमन्त्रौषधीनां
10 प्रभावः' इति तद्भेषजमाहात्म्याद्वशीकृतो वारिधिरेव मूर्त्तिमान् निशि तां नित्यमुपेत्य रेमे । इत्थ-
मकस्मादाधानवतीं प्रतीकैस्तद्विधैर्निणय सकोपो भूपो यावत्तस्याः प्रवासादिदण्डं कमपि विमृ-
शति तावत्तस्याः संनिहिते निधननिर्बन्धे प्रत्यक्षीभूय 'जलधेरधिष्ठातृदेवतमहमि ति स्वं ज्ञापयन्
मा भैषीरिति तामाश्वास्य प्रति नृपं प्राह-
15
 
२६०. विवाहयित्वा यः कन्यां कुलजां शीलमण्डिताम् । समदृष्ट्या न पश्येत स पापिष्टतरः स्मृतः ॥
इति त्वामवज्ञाकारिणं प्रलयकालमुक्तमर्यादया सान्तःपुरपरीवारं दुर्वारवारिणि ' मज्जयिष्यामि'
इति भयभ्रान्ताया अनुनयपराया 'अयं मदीय एव सुनुः, तदस्मै साम्राज्योचितां नव्यां भुव-
महमेव दास्यामी 'त्यभिधाय क्वचित् क्वचित् पयांस्यपहृत्यान्तरीपान् प्रादुश्चकार । तानि सर्वाण्यपि
लोकेषु कौङ्कणानीति प्रसिद्धानि ।
 
॥ इति कौङ्कणोत्पत्तिप्रबन्धः ॥
 
20
 
२१८ ) अथ पाटलीपुत्रे पत्तने वराहनामा कश्चिद्राह्मणाङ्गभूः आजन्म निमित्तज्ञानश्रद्धालुर्दुर्गत-
त्वादसून् रक्षितुं पशन चारयन् कापि शिलातले लग्नमालिख्याकृततद्विसर्जनः प्रदोषकाले गृहमु-
पेतः । कृतसमयोचितकृत्यो निशीथकाले भोजनायोपविष्टो लग्नविसर्जनमनुस्मृत्य निरातङ्कवृत्त्या
यावंत्तत्र याति तावत्तदुपरि पारीन्द्रमप्युपविष्टमवगणय्य तदुदराधोभागे पाणि प्रक्षिप्य लग्नं
विसृजन् सिंहरूपमपहाय प्रत्यक्षीभूय रविरेव 'वरं वृणु' इत्युवाच । अथ 'समस्तनक्षत्रग्रहमण्डलं
25 दर्शये' ति वरं प्रार्थयमानः स्वविमानेऽधिरोप्य तत्रैव नीतो वत्सरान्तं यावद् ग्रहाणां वक्रातिचारो-
दयास्तमनादीन् भावान् प्रक्षत्यरूपान् परीक्ष्य पुनरिहायातो मिहिरप्रासादाद्वराहमिहिर इति प्रसि-
द्धाख्यः श्रीनन्दनृपतेः परम्रां मान्यतां दधानो वाराहीसंहितेति नवं ज्योतिः शास्त्रं रचयांचकार ।
 
२१९) अथ कदाचित्स निजपुत्रजन्मावसरे निजगृहे घटिकां निवेश्य तथा शुद्धं जन्मकाललग्नं
निर्णीय जातकग्रन्थप्रमाणेन ज्योतिश्चक्रे । स्वयं प्रत्यक्षीकृतग्रहचक्रज्ञानबलात्तस्य सूनोः संवत्स-
30 रशतप्रमाणमायुर्निर्णीतवान् । तमहोत्सवे चैकं श्रीभद्रबाहुनामानं जैनाचार्य' कनीयांस सोदरं
विहाय नृपप्रभृतिकः स कोऽपि नास्ति य उपायनपाणिस्तद्धामं न जगाम । स निमित्तविज्जिनभक्ताय
 
1 ]B • निकरैः । १-१ एतदन्तर्गतं वाक्यं 1) पुस्तक पतितम् । 2 D व्याप्रत्या । 3 P प्रयोजनावसरे । 4 D नास्त्ये-
तम्पदं । + एतचिहान्तर्गतः पाठः 1) पुस्तके पतितः । 5P प्रसिद्धिमापुः । 6P ब्राह्मणसुतः । 7 D 'यावत्' नास्ति ।
& ID जन्ममहो० । 9 P जैनमुनिं । 10 D 'तद्धाम' नाम्ति ।