This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[ पञ्चमः
 
[१७०] *सत्रासा इव सालसा इव लसद्गर्वा इवार्द्रा इव व्याजिला इव चक्रिता इव पुरो भ्रान्ता इवार्ता इव ।
त्वद्रूपे निपतन्ति कुत्र न जगद्देवप्रभोः सुभ्रुवां वात्यावर्तननर्त्तितोत्पलदलद्रोणिहीदृष्टयः ॥
 
इत्यादीनि बहूनि काव्यानि यथाश्रुतं ज्ञातव्यानि' ।
अथ श्रीपरमर्द्दिमेदिनीपतेः पट्टमहादेवी श्रीजगद्देवस्य प्रतिपन्नजामिः । कदाचित् राज्ञा 'सीमा-
5 लभूपालपराजयाय प्रहितः श्रीजगदेवो देवार्चनं कुर्वन् छलघातिना परबलेन निजं सैन्यमुपद्रुतं
शृण्वन् तमेव देवतावसरं न मुमोच । तस्मिन्नवसरे प्रणिधिपुरुषमुखाजगद्देवपराजयमश्रुतपूर्व-
मवधार्य महिषीं श्रीपरमर्दी प्राह - 'भवद्भाता संग्रामवीरताऽहंयुतां बिभ्राणोऽपि रिपुभिराक्रान्तः
पलायितुमपि न प्रभूष्णुरजनि । इति नृपतेर्मर्माविधं नर्मोक्तिमाकर्ण्य प्रत्यूषसन्ध्याकाले सा राज्ञी
प्रतीचिदिशमालोकितवती, राज्ञा 'किमालोकसे?' इत्यादिष्टे 'सूर्योदयमि' ति; 'मुग्धे ! किं सूर्यो
10 दयोऽपरस्यां दिशि कंदा चिजाघटीति ?' सा तु 'विरञ्चिप्रपञ्चप्रतीपः प्रतीच्यामपि प्रद्योतनोदयो
दुर्घटोsपि घटते परं क्षत्रियदेवजगद्देवस्य भङ्गस्तु न' इति दम्पत्योः प्रियालापे, देवार्चनानन्तरं
जगद्देवः पञ्चशत्या सुभः समं समुत्थितश्चण्डांशुरिव तमस्काण्डम्, केसरिकिशोर इव गजयू-
थम्, वात्यावर्त्त इव घनाघनमण्डलं 'निखिलमपि प्रत्यर्थिपार्थिवकु (ब)लं' हेलयैव तद्दलयामास ।
२१४) अथ स परमर्द्दिनामा नृपो जगत्युदाहरणीभूतं परमैश्वर्यमनुभवन् निद्रावसरवर्ज रात्रि-
15 न्दिवं निजौजसा विच्छुरितं छुरिकाभ्यासं विदधानोऽशनावसरे परिवेषणव्याकुलं प्रतिदिनमेकैकं
सूपकारमकृपः कृपाणिकया निघ्नन् षष्ट्यधिकेन शतत्रयेण भक्तकाराणां वर्षे निषेव्यमाणः कोप-
कालानल इति बिरुदं बभार ।
 
20
 
२५७. आकाश प्रमर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितम् ।
प्रेक्षध्वं परमर्द्दिपार्थिवयशोराशेर्विकाशोदयाहीजोच्छ्छासविदीर्णदाडिमदशा ब्रह्माण्डमारोहति ॥
 
इत्यादिभिः स्तुतिभिः स्तूयमानश्चिरं साम्राज्य॑मु॒ग्वमनुबभूव ।
२१५) स च सपादलक्षीयक्षितिपतिना श्रीपृथ्वीराजेन सह सञ्जान विग्रहः समराजिरमधिरूढः
खसैन्ये पराजिते सति" कान्दिशीकः कामपि दिशं गृहीत्वा पलायनपर: वां राजधानीमाजगाम ।
अथ तस्य परमर्द्दिपार्थिवम्यापमानितपूर्वः कोऽपि तत्पूर्व सेवको निर्विषयीकृतः पृथ्वीराजराज-
सभामुपेतः प्रणामान्ते 'किं देवनं परमर्द्दिपुरे विशेषात्मुकृतिभिरिज्यते ?' इति स्वामिनादिष्ट -
25 स्तत्कालोचितं काव्यमिदमपाठीत्-
12
 
13
 
२५८. मन्द्रश्चन्द्रकिरीटपूजनरसस्तृष्णा न कृष्णार्चने स्तम्भः" शम्भुनिनम्बिनीप्रणतिषु व्यग्रो विधातृग्रहः ।
नाथो नः परमर्धनेन वदनन्यस्थेन संरक्षितः पृथ्वीराजनराधिपादिति तृणं तत्पत्तने पूज्यते ॥
 
इति स्तुतिपरितोषितः स राजा तं यथेप्सितेनं पारितोषिकेणानुजग्राह । स च त्रिःसप्तकृ-
त्वस्त्रासितम्लेच्छाधिपो द्वाविंशतितमवेलायां स एव म्लेच्छाधिपतिः" पृथ्वीराजराजधानीमुपेत्य
30 निजदुर्द्धरस्कन्धावारेण समवात्सीत् । त्रासितमक्षिकेव भूयो भूयो रिपुरूपैतीति निजनृपतेररतिं
1 P ज्ञेयानि । 2 D श्रीमाल० । 3 ]) • वीरनाथतां । 4 P रिपुभरा० । 5 D मर्माभिघातन० । 6]ID 'कदाचित् '
7 AD 'घना-' नास्ति । ++ एतदन्तर्गतं वाक्यं P आदर्श एव लभ्यम् । 8 P बीजोच्छ्वासितपक्कदाडिमनुलां । 9 D
10 D नास्ति । 11 'परमर्द्दि' नास्ति AD 12 D ●मानितसर्वसेवको । 13 D स्तब्धः । 14 A तदीप्सि-
नास्ति ।
 
15 D तत्र । 16 P नृपतिः ।
 
१-१ एतदन्तर्गता पंक्तिः 1) पुस्तके पतिता ।
 
राज्य० ।
तेन ।