This page has not been fully proofread.

प्रकीर्णकप्रबन्धः ।
 
११५
 
चित्यप्रपञ्चचञ्चञ्चञ्चचातुर्यधुर्या 'श्रीजगदेवनामा जगदेक पुरुषः साम्प्रतं समाजगाम तत्तत्र विवस-
नाहं जिमि । स्त्रियः स्त्रीष्वेव यथेष्टं चेष्टन्ते' इति तस्या लोकोत्तरया प्रशंसया प्रमुदितमानसस्तं
नृपप्रसादीकृतं वसनयुगं तस्यै वितीर्णवान् ।
 
प्रकाशः ]
 
अथ श्रीपरमर्द्दिप्रसादतो देशाधिपत्ये सञ्जाते सति ऋणग्रस्तस्तदुपाध्याय: श्रीजगद्देवस्य
मिलनाय समागतः काव्यमिदं प्राभृतीचकार । तद्यथा-
२५०. *अक्षत्रक्षतवालिनो भगवतः कस्यापि सङ्गीतकव्यासक्तस्य च तस्य कुन्तलपतेः पुण्यानि मन्यामहे ।
एक: कामदुधामदुग्ध मरुतः सूनो: सुबाहुद्वयीं प्रत्यक्षप्रतिपक्षभार्गव भवानन्यस्य चिन्तामणिः ॥
 
अस्य काव्यस्य पारितोषिके तस्मै स स्थूललक्षो लक्षाईं विततार ।
२५९. चक्रः पप्रच्छ पान्थं कथय मम सखे क्वास्ति किं स प्रदेशो
 
वस्तुं नो यत्र रात्रिर्भवति भुवि चिरायेति स प्रत्युवाच ।
नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना
 
सूर्येऽनन्तर्हितेऽस्मिन् कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥
२५२. क्षोणीरक्षणदक्षदक्षिणभुजे दाक्षिण्यदीक्षागुरौ श्रेयःमअनि धन्यजन्मनि जगदेवे जगद्दातरि ।
 
वर्त्तन्ते विदुषां गृहाः प्रतिदिनं गन्धेभगन्धर्वयोरालानमरञ्जुदामघटनाव्यग्रीभवत्किंकराः ॥
२५३. त्वयि जीवति जीवन्ति बलिकर्णदधीचयः । दारिद्यं तु जगदेव ! मयि जीवति जीवति ॥
२५४. दरिद्रान् सृजतो धातुः कृतार्थान् कुर्वतस्तत्र । जगद्देव ! न जानीमः कस्य हस्तो विरंस्यति ॥
२५५. जगदेव ! जगद्देवप्रासादमधितिष्ठतः । त्वद्यर्शः शिवलिङ्गस्य नक्षत्रैरक्षनायितम् ॥
[१७४] *कीर्तिस्ते जातजायेव चतुरम्भोधिमञ्जनात् । प्रतापाय जगद्देव ! गता मार्त्तण्डमण्डलम् ॥
[१७५] *स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे । यद्यशःपुण्डरीकान्तर्गगनं भ्रमरायते ॥
 
[१७६] *एकः क्ष्माचऋपीटे वितरति कनकं श्रीजगदेवदेवो
 
याच्या दीनाः सहस्रं सततमिति मनो मा विषादास्पदं भृः ।
आदित्याः किं कियन्तः प्रबलतमतमस्तोममञ्जञ्जनौघ-
प्राणत्राणप्रयाणप्रवणहरिखुरक्षुण्णदिक्चक्रवालाः ॥
 
२५६. अगाधः पाथोधिः पृथु धरणिपात्रं विभु नभः समुत्तुङ्गो मेरुः प्रथितमहिमा कैटभरिपुः ।
जगद्देवो वीरः सुरतरुरुदार: सुरसरित् पवित्रा पीयूपतिरमृतवर्षीति न नवम् ॥
 
'न नवमि'ति जगद्देवार्पिता समस्या पण्डितेन पूरिता ।
[१७७] *तथ्या पार्थकथा वृथा बलिरयं शक्रोऽवनों भूचरो
लोकः सम्प्रति साहसाङ्कचरिताश्चर्येऽपि मन्दादरः ।
दृष्ट: कंसरिपुर्न कल्पतरुणा शून्यं महीमण्डलं
शोच्यो न स्मरविग्रहस्त्वयि जगद्देवे जगद्दातरि ॥
 
[१७८] *यदायं दुर्वारः किरति किरण श्रेणिमनिशं यशःप्रालेयांशुर्दिशि दिशि जगदेव ! भवतः ।
तदा सर्व राकामयसमयमालोक्य भुवनं कुहूशब्दो जातः पिकनिकरकण्ठैकशरणः ॥
 
1 D० चञ्जु चातुर्य० । 2P सती । 3 D नास्त्येतत्पदं । * 1) पुस्तके इदं पद्यं मूलग्रन्थे न लभ्यते ।
5P श्री। 6AD स्वयशः० । 7 P पृथुरवनिपात्रं । * एतचिकितानि पद्यानि P आदशें एवोपलभ्यन्ते ।
 
5
 
10
 
15
 
20
 
4 D पद्मं ।
 
25
 
30