This page has not been fully proofread.

११४
 
प्रबन्धचिन्तामणि :
 
[ पश्चमः
 
रणानि कारयन् प्राच्यानि निर्माल्यानीत्यवकरकृपिकायां त्याजयन् साक्षाद्दैवतावतार इव दिव्य-
भोगान् भुञ्जानोऽष्टादशजङ्घ । सहस्राणां ब्राह्मणानामभिलषिताभ्यवहारदानादनु स्वयमश्नाति ।
 
२११) अथ कदाचित् नृपतिना वैदेशिकभूपतिमभिषेणयितुं चतुर्दशविद्याधरो विद्याधरो
राजादेशाद्देशान्तराण्यवगाहमानः क्वचिदिन्धनविहीने देशे विहितावासस्तेषां विप्राणां पाककाले
5 सूपकाराणां तैलाभ्यक्तवस्त्रदुकूलान्येवेन्धनीकुर्वन् तान्विप्रान् रूट्यैव भोजयामास । अथ प्रतिरिपुं
निर्जित्य जितकासिनया व्यावृत्य प्राप्तनिजपुरीपरिसरः पिण्याकाभिलाषात् दुकूलज्वालनेन कुपितं
भूपतिमवगम्य स्वं गृहमर्थिभिर्लुण्टाप्य तीर्थोपासनवासनया सञ्चरन्, आनुपदिकेन नृप -
तिनानुनीयमानो मानोन्नततया नृपतेराशयं स्वाभिलाषसम्भवेन निवेद्य, कथंकथंचिदापृच्छय
निजमवसानमसाधयत् ।
 
10
 
२१२) तदनन्तरं सुहवदेव्या निजाङ्गजस्य कृते युवराजपदवीं याचितो नृपः 'सङ्गृहिणी-
पुत्रायास्मद्वंशे राज्यं न युज्यते' इति बोधिता नृपतिं जिघांसुम्लेंच्छानाहृतवती । अथ स्थानपुरु
षाणां समायातविज्ञकिया तं व्यतिकरमवधार्य लब्धपद्मावतीवरप्रसादं सादरं कमपि दिग्वा-
ससं निमित्तं पृष्टवान् । स पद्मावत्याः सप्रत्ययं म्लेच्छागमनिषेधरूपसमादेशं नृपतेर्विज्ञप्तवान् ।
अथ कियदिनानां प्रान्ते तान् संनिहितानाकर्ण्य स आशाम्बरः किमेतदिति पृष्टस्तस्यामेव निशि
15 नृपतिप्रत्यक्षं पद्मावत्याः पुरो होममारभत । अथ निरवद्याकृष्टिविद्यया होमकुण्डाज्वालामाला-
न्तरिना प्रत्यक्षीभृय श्रीपद्मावती तुरुपकागमनिषेधमुक्तवती । अथ सामर्पः क्षपणकस्तां कर्णयो
ध्रुत्वा' क्रोधानुबन्धात् 'तेषु संनिहितेषु किं भवत्यपि वितथं ब्रूपे ?' इति तेनोपालम्भिता सती
सैवमवादीत् - 'त्वं यां पद्मावतीमतीव भक्त्या पृच्छसि साऽस्मत्प्रतापवलात्पलायांच । अहं तु
म्लेच्छगोत्रदैवतं मिथ्याभाषणेन लोकं विश्वास्य म्लेच्छेविश्वासं कारयामी'त्युदीर्य तस्यां तिरो-
20 हितायां म्लेच्छ सैन्येन प्रातर्वाराणसीं वेष्टितां चेष्टया जानन् तद्नुर्ध्वान तुर्दशशतीमितनिखा-
नयुग्मनिम्वनेऽपहुते बले सति प्रबलम्लेच्छबलंव्याकुलीकृत मनास्तं सहवदेव्या अङ्कजं निजगजे"
नियोज्य जाह्नवीजले स राजा" ममज्ज ।
 
॥ इति जयचन्द्रप्रबन्धः ॥
 
13
 
२१३) अथ जगद्देवनामा क्षत्रियः त्रिविधामपि वीरकोटीरतां बिभ्रत्, श्रीसिद्धचक्रवर्त्तिना
25 सम्मान्यमानोऽपि तद्गुणमब्रवशीकृतेन नृपतिना परमर्द्दिश्रीपरमर्द्दिना समाहतः सोपरोधं पृथ्वी-
पुरन्ध्रीकुन्तलकलापकल्पं कुन्तलमण्डलमवाप्य यावत्तदागमं श्रीपरमर्द्दिने द्वाःस्थो निवेदयति
तावत्तत्सदसि काचिद्विटवनिता विवसना पुष्पचलचलनकां" नृत्यन्ती तत्कालमेवोत्तरीयं समा-
दाय सापत्रपा सा तत्रैव निषसाद । अथ राजदौवारिकप्रवेशिताय श्रीजगद्देवाय परिरम्भप्रियाला-
पप्रभृति सन्मानदानादनु प्रधानपरिधानदुकूलं लक्ष्यमूल्यातुल्योगटपटयुगं प्रासादीकृत्य तस्मिन्
30 महाहोंसननिविष्टं सभासम्भ्रमे भग्ने सति नृपस्तामेव विटनीं" नृत्यायादिदेश । अथ सा औ-
1D 'जंघा' नास्ति; Do संख्या० । 2 D चतुर्दशविद्याधरोऽपि प्रेषितो देशाद् । 3 P बहिर्दत्तावास० । 4 BD तं
पतिं । 5 P आशावसनः । GP विधृत्य । 7 P नास्त्येतत्पदं । 8 P धनुष्टङ्कारैः । 9 AD ० कुल० । 10 AD निजे
गंजे ।
11 P विहाय 'राजा' स्थाने 'गजः' । 12 P जयतचन्द्र० । 13) सन्मान्योऽपि । 14P परमर्द्दिना । 15 D
पुष्पचलनका । 16 D नास्त्येष शब्दः । 17 P विटवनितां ।