This page has not been fully proofread.

प्रकीर्णकप्रबन्धः ।
 
२४७. सद्वृत्तसद्गुणमहार्हमनर्घ्यमूल्यकान्ताघनस्तनतटोचितचारुमूर्त्ते ।
 
आः पामरीकठिनकण्ठ विलगभग्न हा हार हारितमहो भवता गुणित्वम् ॥
कस्मिन्नपि सर्वावसरग्रस्तावे' तानि वीक्ष्य तदर्थमवगम्य तस्मिन्नन्तद्वेषं दधौ । यतः-
२४८. प्रायः सम्प्रति 'कोपाय सन्मार्गस्योपदेशनम् । विलूननासिकस्येव 'यद्वदादर्शदर्शनम् ॥
इति न्यायात्सामर्षतया तं पदभ्रष्टं चकार ।
 
प्रकाशः ]
 
अथ स नृपतिः कदाचिद्राजपाटिकायाः प्रत्यावृत्तो दुरवस्थमेकाकिनमुपायविधुरंमुमापतिधरं'
तं वीक्ष्य क्रोधाद्वधाय हस्तिपकेन हस्तिनं प्रेरयामास । स तु निषादिनं प्रति प्राह - 'यावदहं
राज्ञोऽग्रे किञ्चिद्वच्मि तावज्जवान्निवार्यतां गजः । तद्वचनात्तेन तथाकृते उमापतिधरः प्राह -
२४९. नग्नस्तिष्ठति धूलिधूसरवपुर्गोपृष्ठिमारोहति व्यालैः क्रीडति नृत्यति स्रवदसृग् चर्मोद्वहन् दन्तिनः ।
आचाराद्वहिरेवमादिचरितैराबद्धरागो हरः" सन्तो नोपदिशन्ति यस्य गुरवस्तस्यैदमाचेष्टितम् ॥
इति तद्विज्ञानाङ्कुशेन वशंवदमनोगजो निजचरित्रे किञ्चित्सानुशयः स्वममन्दं निन्दंस्तद्व्य-
सनं शनैर्निषिध्य तं पुनरेव प्रधानीचकार ।
 
10
 
११३
 
--E
 
॥ इति लक्ष्मण सेनोमापतिधरयोः प्रबन्धः ॥
 
11
 
२१०) अथ कासिनगर्या जयचन्द्र " इति नृपः प्राज्यसाम्राज्यलक्ष्मीं पालयन् पङ्गुरिति बिरुदं
बभार । यतो यमुना-गङ्गायष्टियुगावलम्बनमन्तरेण चमूसमूहव्याकुलिततया कापि गन्तुं न प्रभ- 15
वति । कस्मिन्नप्यवसरे तत्र वास्तव्यस्य कस्यापि शालापतेः पत्नी सूहवनाम्नी सौन्दर्यनिर्जिनज-
गत्रयस्त्रैणा, भीष्मग्रीष्मत जलकेलिं विधाय सुरसरित्तीरे तस्थुषी सा ग्वञ्जनाक्षी, व्यालमौलि-
स्थितं खञ्जनं वीक्ष्य तमसम्भाव्यं शकुनं कस्यापि द्विजन्मनः" स्नातुमायातस्य पदोर्निपित्य नद्वि-
चारं पप्रच्छ । स निमित्तवित् 'चेन्मदादेशं सदैव तनुषे तदा तव विचारमहं निवेदयामी' ति
तेनोक्ता तव पितृनिर्विशेषस्य मान्यामाज्ञां" सदैव मूर्ध्ना तां वहामी' ति प्रतिज्ञापरायास्तस्याः 20
'सप्तमेऽहनि त्वमस्य नृपतेरग्रमहिषी भविष्यसीति आदिश्य द्वावपि यथागतं जग्मतुः । अथ
निमित्तविदा निर्णीते वासरे स राजा राजपाटिकायाः प्रत्यावृत्तः क्वापि रथ्यायां नेपथ्यविहीना-
मपि अगण्यलावण्यपुण्याङ्गीं तां शालापतिवालां विलोक्य म्वचित्तसर्व खचौरीमूरीकृत्याग्रम हिपीं
चकार । तदनु तथा कृतज्ञया" विमं प्रति खां प्रतिज्ञां स्मरन्त्या नृपाय तस्मिन् विद्याधरनिमित्ते
विज्ञसे पटहप्रणादपूर्व तस्मिन् विद्याधरे आह्यमाने, विद्याधराभिधानानां द्विजानां सप्तशती - 25
मागतां विलोक्य तमेकमुपलक्षितं पृथक् कृत्वा शेषेषु यथोचितं सत्कृत्य विमृष्टेषु नृपतिः 'यथे-
प्सितं प्रार्थये ति विद्याधरं विपद्विधुरं प्राह । राजादेशप्रमुदितेन तेन 'अङ्गसेवा सदैवास्तु' इति
प्रार्थिते नृपतिना तथेति प्रतिपन्ने, तस्य निरवधिचातुर्य पर्यालोच्य सर्वाधिकारभारे" धुरन्धरो
व्यधायि । स च क्रमेण सम्पन्न सम्पन् निजद्वात्रिंशदवरोधपुरन्ध्रीणामनुवासरं जात्यकर्पूरपूराभ-
10
 
10
 
+ इदं पद्यं 1 आदर्शे नोपलब्धम् । 1 D कस्मिन्नण्यवसर० । 2P0समये । 3P निरीक्ष्य । 4 ]) सन्ति प्रकोपाय ।
5P विशुद्धादर्श० । GP नाम्ति 'उपायविधुरं' । 7 P विहाय नान्यत्र 'उमापनिधरं' । 8 P व्यापारयामास । 9 D० रागाहरे ।
10 D चरित्रेकवित्० । J1 P जयतचन्द्र । 12 P 'प्राज्य' नास्ति । 13 P द्विजस्य । 11 1) सामान्या मयाज्ञा । 15 AD
कृतज्ञतया । 10 AD विप्रप्रतिज्ञां । 17 P सर्वव्यापारभारे ।
 
15