This page has not been fully proofread.

प्रकाश: ]
 
प्रकीर्णकप्रबन्धः ।
 
२०६) कदाचिचौडदेशे गोवर्द्धनो नाम राजाभूत् । तत्र स्तम्भे निबद्धा सभामण्डपपुरतो
न्यायिना' हन्यमाना न्यायघण्टा निनदति । अन्यदा तस्यैकसूनोः कुमारेण रथारूढेन पथि सञ्च-
रताऽज्ञातवृत्त्या कश्चित्तरः पथि व्यापादितः तन्माता सौरभेयी नयनाभ्यामजंत्रमश्रूणि
वर्षन्ती स्वपराभवप्रतीकाराय शृङ्गाग्रेण न्यायघण्टामवीवदत् । तघण्टाटङ्करं नृपो निशम्या -
र्जुनकीर्त्तिस्तमर्जुनीवृत्तान्तं मृलनोऽवगम्य निजं न्यायं परां कोटिमारोपयितुं प्रातः स्वयं स्पन्दने 5
निविश्य प्रियपुत्रोऽपि तमेकमेव पुत्रं पथि नियोज्य तदुपरि तां धेनुं साक्षीकृत्य रथं भ्रामया-
मास । तस्य भुभूजः सत्त्वेन तस्य सुतस्य भूयसा भाग्यवैभवेन रथस्य रथाङ्गे समुद्धृते स कुमारो
 
न विपन्नः ।
 
॥ इति गोवर्द्धननृपप्रबन्धः ॥
 
13
 
२०७) अथ कान्त्यां पुरि पुरा पुराणनृपतिश्चिरं राज्यं निर्गर्वः कुर्वन्, कदाचिन्मतिसागराभि- 10
धानेन प्रियसुहृदा महामात्येनाऽनुगम्यमानो राजपाटिकायां व्रजन्, विपर्यस्ताभ्यस्तेनं तुरङ्गेण
नृपेऽपहियमाणे चतुरङ्गचमूचके क्रमेण दवीयसि सञ्जायमानेऽप्यतिजवे जवनेऽधिरूढस्तदानुप-
दिकः सचिवः" किगत्यपि भूभागे उल्लङ्घते सति मार्गोल्लङ्घनपरिश्रमादत्यन्नसुकुमारतया रुधिर-
पूरितत्वाद्विपन्ने नृपती कृतानन्तरकृत्यः, तं तुरङ्गमं तद्वेषं च सहादाय प्रदोषसमये पुरं प्रविशन्,
राज्यस्यानुसन्धानचिकीः सीमालभृपाल भयात्कमपि नृपतेः सवयसं सरूपं च कुलालमालोक्य 15
तद्वेषार्पणपूर्व तुरगेऽधिरोप्य सौधप्रवेशानन्तरं देव्यै तं व्यतिकरं निवेद्य, सचिवेन पुण्यसार इति
नाम" विधाय स एव नृपतीचक्रे । इत्थं कियत्यपि गते काले स सचिवश्चमू समूहवृतः प्रतिनृपतिं
प्रति प्रतिष्ठासुः स्वप्रतिहस्तकप्रायं कमपि प्रधानपुरुषं नृपतिसेवाकृते नियोज्य" स्वयं देशान्तर-
विहारमकरोत् । अथ स पृथिवीपतिर्निरङ्कुशो वेश्य । पतिरिव स्वैरविहारी तदनन्तरं पुरकुम्भका-
रान्समस्ताना मृन्मयान् हयान् करिकलभकर भवृषभादींश्च निर्माय तैः समं चिरं चिकीड 120
एवं स्थिते समस्तराजलोकस्यावहेलनां नृपतेर्निशम्य ततः स्कन्धावारात् स सचित्रः स्वल्पपरि-
च्छदो" नृपमुपेत्येत्यवादीत् - 'यस्त्वमिदानीमेवाविस्मृतकाभावः स्वभावचला चलनयाँ यदि कामपि
मर्यादां न मन्यसे, तदा त्वां निर्विषयीकृत्य कमप्यपरं कुलालवालं भूपालं करिष्यामी' ति तदुक्ति-
क्रुद्धः स नृपः सभायामुपांशुभूमौ 'कोऽत्र भोः ?' इति व्याहृतिसमनन्तरमेव सजीवभूतैश्चित्र-
पदातिभिः स सचिवः सन्दानितः । तदसम्भाव्यं महदाश्चर्य "विमृश्य तत्प्रभुप्रभावाविर्भावच-25
मत्कृतचित्तस्तत्पदयोर्निपत्य स्वं मोचयितुमत्यर्थमभ्यर्थयन् नृपेण तथा कारिते स सभक्तिकं
विज्ञपयामास -'भवतः साम्राज्यदाने निमित्तमात्रोऽहम्, तव प्रभावादालेख्यरूपाणि अपि सचे-
तनीभूयेत्थं निदेशवशंवदानि भवन्ति तत्र प्राकृतान्येव" कर्माणि कारणमत एव भवान्पुण्यसार
इति सान्वयनामा ।
 
20
 
॥ इति पुण्यसारप्रबन्धः ॥
 
2 BP न्यायेन । 3AD नास्ति । 4 P 'अजस्रं' नास्ति ।
 
8P गच्छन् । 9 D विपर्यस्तध्वस्तेन । 10 P विना नान्यत्र ।
 
1 AB तदीय ०; D तदाय: ० ।
6AD निवेश्य । 7 D साक्षात्कृत्य ।
12 P नामधेयं । 13 P नास्ति । 14 AD निवेद्य । 15
समग्रान् । 17 P विहाय नान्यत्र 'वृषभ' । 18P परिकरः ।
22 P इति विमृशन् । 23 BP प्राक्तनानि ।
 
5 P तं घण्टानिनादं ।
11 D श्रीमाल● ।
वशा०; P विशा०; DI, वेशा०; B वशाथं० । 16P
19 P सहजचलतया । 20 P कुपितः । 21 D सज्जीभू० ।
 
30