This page has not been fully proofread.

प्रथमः प्रकाशः ।
 
प्रबन्धचिन्तमणिग्रन्थगतप्रबन्धानाम्
 
अनुक्रमणिका ।
 
१. विक्रमार्कप्रबन्धाः
 
पृ० १-१०
 
३-५
 

 
रोहणाचलगमनवृत्तान्त साम्राज्यप्राप्तिः १ - ३
कालिदासोत्पत्तिप्रबन्धः
सुवर्णपुरुषसिद्धिप्रबन्धः...
विक्रमादित्यसत्त्व प्रबन्धः
सत्वपरीक्षाप्रबन्धः
विद्यासिद्धिप्रबन्धः
सिद्धसेन सूरिसमागमवर्णनम्
पृथिव्या अनृणीकरणवृत्तम्
[ पृथ्वीरसप्रबन्धः ]
विक्रमार्क निर्गर्वताप्रबन्धः
विक्रमार्कमृत्युवृत्तान्तम्
 
...
 
...
 
सिन्धुलनृपवर्णनम्
भोजजन्मादिवृत्तान्तम्
मुञ्ज- तैलपदेवयुद्धवृत्तम् ..
मुअकारागारदशावर्णनम्
 
...
 
प्रबन्ध. 2
 
...
 
२. सातवाहनप्रबन्धः
 
३. शीलवते भूयराजप्रबन्धः
४. वनराजादिप्रबन्धः
 
चापोत्कटवंशावलिः
 
५. मूलराजप्रबन्धः
 
..
 
१८
 
...
 
मूलराज-सपादलक्षीयनृपयुद्धवृत्तम् १६-१७
कन्थडितापसवृत्तान्तम् .
लाखाकोत्पत्ति-विपत्तिप्रबन्धः
मूलराजान्वयविचारः
 
१९
 
२०
 
२१-२५
 
६. मुअराजप्रबन्धः
मुञ्जराजजन्मवृत्तम्
 
२१
 
२१
 
...
 
...
 
...
 

 
...
 

 
१०-११
 
११
 
१२-१५
 
१४-१५
 
२२
 
२२
 
२३
 
द्वितीयः प्रकाशः ।
 
७. भोज-भीमप्रबन्धः
भोजदानवृत्तान्तानि
भोज-भीमविरोधवृत्तान्तम्
माघपण्डितप्रबन्धः
धनपालपण्डितप्रबन्धः
शीतापण्डिताप्रबन्धः
मयूर - चाण-मानतुङ्गा चार्यप्रवन्धः
पणस्त्री-गोपयोः प्रबन्धः
अनित्यताश्लोकचतुष्टयप्रबन्धः
 
वस्तु चतुष्टय प्रबन्धः
बीजपूरकप्रबन्धः
'एको न भव्यः' प्रबन्धः
 
८.
 
...
 
...
 
...
 
...
 
...
 
...
 
...
 
...
 
...
 
...
 
...
 
इक्षुरसप्रबन्धः
 
अश्ववारप्रबन्धः
 
गोपगृहिणीप्रबन्धः
कर्णनृपतिवर्णनम्
भोजमृत्युवर्णनम्
 
तृतीयः प्रकाशः ।
सिद्धराजादिप्रबन्धः
भीमदेवपुत्र मूलराजवृत्तम्
कर्ण नृपतिमयणल्लदेवीवर्णनम्
जयसिंहदेवजन्मकथनम्
लीलावैद्य प्रबन्धः...
मन्त्रिसान्तूदृढधर्मताप्रबन्धः
मयणलदेवी यात्रावर्णनम्
 
जय सिंहदेवकृतधारायुद्धवर्णनम्
 
जयसिंहदेव-हेमसूरिसमागमः ...
 
जयसिंहस्य रुद्रमहाकालप्रासादकरणम्
 
...
 
...
 
२५ - ५२
 
२५-२९
 
३०-३४
 
३४-३६
 
३६-४२
 
४२-४३
 
४४-४५
 
४५-४६
 
...
 
४७
 
४७
 
४८
 
४८
 
४८
 
४९
 
५०
 
५३-७६
 
५३
 
५४
 
५५
 
५६
 
५७
 
५८
 
५९
 
६०
 
६१