This page has not been fully proofread.

प्रबन्धचिन्तामणिः ।
 
[ पञ्चमः
 
इत्युपालब्धः । स तदात्वत्यक्तस्त्रस्तरः स्वं निन्दन् कुद्दालं स्कन्धे निवेश्य यावत्तत्र याति तावत्कर्म-
करान स्फुटित सेतुबन्धरचनापरान् समालोक्य ' के यूयम् ?' इति पृष्टाः 'भवद्भातुः कामुकाः' इति
तैरभिहिते 'कापि मदीयाः कामुकाः सन्ति ?' इति पृष्ठे 'वलभ्यां सन्ती' ति ते प्राहुः । अथ सोऽप्य-
वसरे' सर्वस्वं पिठरे आरोग्य तं मूर्ध्ना दधानः श्रीवलभीमवाप्य गोपुरसमीपवर्त्तिनामा भीराणां
6 सन्निधौ निवसन् अत्यन्तकृशतया तै रङ्क इति दत्ताभिधार्नस्तार्णमुटजं विधाय तदवष्टम्भेन
यावत्तस्थौ तावत्कञ्चित्कार्पटिकः कल्पपुस्तकप्रमाणेन रैवतकशैलादलावुना सिद्धरसमादाय मार्ग-
मतिक्रामन् काकूर्यंतुम्बडीति सिद्धरसाद शरीरिणीं वाणीमाकर्ण्य बिस्मयस्मेरमना जात भीर्वलभी-
परिसरे तस्य सच्छद्मनो वणिजः सद्मनिरङ्क इति तन्नाम निःशङ्कतया तत् सरसमलाबु तत्रोपनि-
धीचक्रे । स स्वयं श्रीसोमेश्वरयात्रायां गतः । कस्मिन्नपि पर्वणि पाकविशेषाय चुल्लीनियोजितायां
10 तापिकाया मलावुरन्ध्राद्गलितरसबिन्दुना हिरण्मयीं तां निभाल्य स वणिग् तं सिद्धरसं चेतसा
निर्णीय तदलावुसहितं गृहसर्वस्वमन्यन्त्र नियोज्य स्वं गृहं प्रदीपनेन' भस्मीकृत्य परस्मिन् पुर-
गोपुरे' सौधं निर्माप्य तत्र निवसन्, कदाचित्प्राज्याज्यविक्रयकारिण्याः स स्वयं घृतं तोलयंस्त-
दक्षीणं निरीक्ष्य घृतपात्राधः कृष्णचित्रककुण्डलिकां विमृश्य" केनापि कैतवेन तद्व्यत्ययादप-
हृत्य चित्रकसिद्धिं स्वीचकार । कदाचित्तस्यागण्यपुण्यवैभववशात्सुवर्णपुरुषसिद्धिरजायत । इत्थं
15 त्रिविधसिद्ध्या कोटिसंख्यानि" धनानि संगृह्यापि कदर्यवर्यतया कापि सत्पात्रे तीर्थे वानुकम्पया
वा तस्याः श्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकसंजिहीर्षया तां लक्ष्मीं सकलस्यापि विश्वस्य
कालरात्रिरूपामदर्शयत् ।
 
२०३) अथ खसुताया रत्नखचितकाञ्चनैकङ्कतिकायां राज्ञा स्वसुतायाः कृते प्रसभमपहृतायां
तद्विरोधानुरोधात्स्वयं तत्र" म्लेच्छमण्डले गत्वा वलभीभङ्गाय तद्याचिताः काञ्चनकोटीस्तस्य
20 नृपकोटीरस्य" समर्थ्य प्रयाणमचीकरत् । तद्नुपकृतस्तु एकः" छत्रधरो निशाशेषे सुप्तजाग्र
दवस्थेऽवनीपतौ" पूर्वसङ्केतितेन केनापि पुंसा सममित्यालापमकरोत् - 'अस्मत्खामिनां मने "
मूषकोऽपि " नहि । यदयमश्वपतिर्महीमहेन्द्रः केनाप्यऽज्ञात कुलशीलेनासाधुना साधुना वापि
वणिजा नामकर्मभ्यां रङ्गेण प्रेरितः सूर्यपुत्रं" शिलादित्यं प्रति यश्चचाले ति पथ्यां तथ्यां
तद्वाचमाकर्ण्य किञ्चिचेतसि विचिन्तयन् तस्मिन्नहनि नृपः प्रयाणकविलम्बमकरोत् । अथ
25 रङ्कः साशस्तद्वृत्तान्तं निपुणवृत्त्यावगम्य काञ्चनदानेन तस्य काञ्चनतृप्तिमासूत्र्य पुनः परस्मि-
न्प्रत्यूषे विचार्याविचार्य वा कृतप्रयाणोऽयं महानरेन्द्रचलितः । 'सिंहस्यैकपदं यथे'ति न्यायाच
लित एव राजते । यतः"-
1
 
२३९. मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः । तस्य चोभयथा" ब्रीडा" लीलादलितदन्तिनः ॥
इत्यस्य खामिनो निःसीमपराक्रमस्य सन्मुखे कः स्थास्यतीति तद्द्विरा प्रोत्साहवान् म्ले-
30 च्छपतिर्भेरीनिनादवधिरित
रोदः कन्दरं प्रयाण मकरोत् । इतश्च तस्मिन्नवसरे"
 
वलभ्यां श्रीचन्द्र-
1P 'ऽप्यवसरे' नाम्ति । 2 D समीपेऽवसत् । 3 P दत्तसङ्केतः । 4P 'पुस्तक' नास्ति ।
5P काकूया० । 6 D
'मिदरसात्' नास्ति । 7 D प्रदीपकेन । 8 AD गोपुरे। 9AD अक्षयं । 10 P विचार्य । 11 D संख्याभिधानानि ।
12 D 'काञ्चन' नास्ति । 13 AD नास्ति । 14 'तस्य नृपकोटीरस्य' स्थाने D 'अस्मै' । 15 AB एकच्छत्रधरो । 16P
पृथिवीपतौ । 17P मन्त्री । 18 AD मूर्खः कोऽपि । 19 P सूर्यात्मजं । 20 P सातङ्कः । 21 P नास्ति । 22P
हंसिं । 23 AD द्वयमपि । 24P क्रीडा - । 25D वासरे।