This page has not been fully proofread.

प्रकाशः ]
 
प्रकीर्णकप्रबन्धः ।
 
र्बलभ्या नगर्या अभ्यासे मुमुचे । तया तत्र प्रसूतः सूनुः क्रमेण वर्द्धमानः सवयोभिः शिशुभिः
निः पितृक इति निर्भर्त्स्यमानो मातुः समीपे पितरं पृच्छन् तथा न जाने इत्यभिहितः । तज्जन्मवै-
राग्यान्मुमूर्षोः प्रत्यक्षीभूय सविता सान्त्वनापूर्व करे कर्करं समर्प्य, भवन्मातुः सम्पर्कका
रिणमकं स्वं ज्ञापयन् 'भवतः पराभवकारिणं प्रत्यऽयं क्षिप्तः शिलारूपो भविष्यती'त्यादिश्य निर
पराधस्य कस्यापि क्षिप्तो यदि तवैवाऽनर्थनिबन्धनं ज्ञापयंस्तिरोधत्त । अत्थेत्थमभिभवकारिण: 5
कांश्चिद् व्यापादयन् शिलादित्य इति सान्वयनाम्ना प्रतीतः । तन्नगरराज्ञा तत्परीक्षायै तथाकृते
तमिलापालं शिलया तथा कालधर्ममवाप्य स्वयमेव भूपतिरभृत् । सदा सवितृप्रसादी कृते
हयेsघिरूढो नभश्चर इव खैरविहारी पराक्रमाक्रान्तदिग्वलयंश्चिरं राज्यं कुर्वन् जैनमुनिसंसर्गात्प्रा
दुर्भूतप्रभूतसम्यक्त्वरत्नः श्रीशत्रुञ्जयस्य महातीर्थस्यामानम हिमानभवगम्य जीर्णोद्वारं चकार ।
 
-
 
13
 
२०१) कदाचिच्छिलादित्यं सभापतीकृत्य चतुरङ्गसभायां पराजितेन देशत्यागिना भाव्यमिति 10
पणचन्धपूर्व सिताम्बर - सौगतयोर्वादे सञ्जायमाने पराजितान् सिताम्बरान् स्वविषयात्सर्वान्
निर्वास्य श्रीशिलादित्यजामेयममेयगुणं मल्लनामानं क्षुल्लकं तत्र तस्थिवांस" समुपेक्ष्य स्वयं जितका-
शिनः श्रीविमलगिरौ श्रीमूलनायकं श्रीयुगादिदेवं बुद्धरूपेण पूजयन्तो बौद्धा यावद्विजयिनस्ति-
छन्ति; तावत्स मल्लः क्षत्रकुलोद्भवत्वात्तस्य वरस्याविस्मरन् कृतप्रचिकीजैनदर्शना भावात्तेषामेव
सन्निधावधीयन् रात्रिन्दिवं तल्लीनचित्तः कदाचिद्रीष्मग्रीष्मवासरेषु निशीथकाले निद्रामुद्रित 15
लोचने समस्तनागरिकलोके दिवाभ्यस्तं शास्त्रं महताभियोगेनानुस्मरन्, तत्कालं गगने सञ्चरत्या
श्रीभारत्या 'के मिष्टाः ?' इति शब्दं पृष्टः । स परिनो वक्तारमनवलोक्य 'वलाः' इति तां प्रति प्रति-
वचनं प्रतिपाद्य, पुनः षण्मामान्ते तस्मिन्नेवावसरे" प्रत्यावृत्तया वाग्देवतया 'केन सह ?' इति भूयो-
भिहितः । तदा त्वनुस्मृतपूर्ववाक 'गुडघृतेन' इति प्रत्युत्तरं ददानः तदवधान विधानेंचमत्कृत्या
'अभिमतं वरं वृणीष्व' इत्यादिष्ट: 'सौगतपराजयाय कमपि प्रमाणग्रन्थं प्रसादीकुरु' इत्यर्थम- 20
भ्यर्थयन्, नयचक्रग्रन्थार्पणेनानुजगृहे । अथ भारतीप्रसादादेवागततत्त्वः श्रीशिलादित्यमनुज्ञाप्य
सौगतम टेषु तृणोदकप्रक्षेपपूर्व नृपतिसभायां पूर्वोदितपणबन्धपूर्वकं कण्ठपीठावतीर्णश्री वाग्देव-
ताबलेन श्रीमल्लस्तांस्तरसँव निरुत्तरीचकार । अथ राजाज्ञया सांगतेषु देशान्तरं "गतेषु जैनाचा-
र्येष्वाहतेषु स मल्लो बौद्धेषु जितेषु 'वादी'; तदनु भूपाभ्यर्थितैर्गुरुभिः पारितोषिके तस्मै सृषिपदं
ददे" श्रीमल्लवादिसृरिनामा । गणभृत्प्रभावकतया नवाङ्गवृत्तिकारकश्रीअभयदेवसूरि "प्रकटी-25
कृतस्य श्रीस्तम्भनकतीर्थस्य विशेषोन्नत्यै श्रीसङ्घन चिन्तायकत्वे नियोजितः ।
 
॥ इति मल्लवादिप्रबन्धः ॥
 
२०२) अथ मरुमण्डले पल्लीग्रामे काकू-पाताकौ भ्रातरौ निवसतः । तयोः कनीयान्धनवान् ज्या-
यांस्तु तद्गृहभृत्यवृत्त्या वर्त्तते" । कस्मिंश्चिन्निशीथसमये दिवसकर्मवृत्तिश्रान्तः प्रावृहकाले काकृया-
कः प्रसुप्तः कनीयसाऽभिदधे- 'भ्रातः स्वकीयाः केदाराः पयःपूरैः स्फुटितसेतवस्तव तु निश्चिन्तता'30
 
6 P बभूव ।
12 P एव च
 
1 BP • वैराग्यान्मूर्षो मुमूर्षुः । 2 D कर्करान् । 3P तु; B नाम्ति । 4 BP नास्ति । 5 तिरोदधे ।
7 D तथा स । 8 P दिक्चक्रः । 9 AD 'प्रभूत' नास्ति । 10 PDc देशताडितेन । 11 AD स्थितं ।
बासरे ।
14 D 'विधान' नास्ति । 15 AD देवी० । 16 AD देशागतेषु । 17 A चक्रे । 18 AD
सूरिभिः ।
 
13 AD देव्या ।
 
19 P जीवति ।
 
20 D काळूः ।