This page has been fully proofread twice.

कैतवमालोकयितुमुपेताः । श्रीवस्तुपालेन किमेतदिति पृष्टे गुरवः प्राहुः -- 'यदस्माभिः शिशोस्तेजःपालस्योपयामाय धरणिगपार्श्वादनुपमा कन्या याचिता तदा स्थिरपत्रदानादनु तस्याः
कन्याया एकान्ते विरूपतां निशम्य तत्सम्बन्धभङ्गाय चन्द्रप्रभभिडप्रतिष्ठितक्षेत्राधिपतेरष्टौ
द्रम्माणां भोगमप्युपयाचिती चक्रे । इदानीं तद्वियोगे ग्रन्थेरामनस्यमित्युभयोर्वृत्तान्तयोः कस्तथ्यः ?' इति तन्मूलसङ्केताच्छ्रीतेजःपालः स्वहृदयं दृढीचक्रे ।
 
१९७) अथान्यदावसरे मन्त्री वस्तुपालः पूर्णायुः श्रीशत्रुञ्जयं यियासुरिति मत्वा पुरोधा:धाः
सोमेश्वरदेवस्तत्रागतोऽनर्घेष्वासनेषु मुच्यमानेष्वनुपविशन् हेतुं पृष्ट इत्याह --
 
२३३. अन्नदानैः पयःपानैर्धर्मस्थानैर्धरातलम् । यशसा वस्तुपालस्य रुद्धमाकाशमण्डलम् ॥
 
इति स्थानाभावान्नोपविश्यते इति तदुक्तेरुचितपारितोषिकदानपूर्वं तमापृच्छ्य मन्त्री पथि प्रस्थितः । आकेवालीयाग्रामे देश्यकुड्यां दर्भसंस्तरमारूढो गुरुभिराराधनां कार्यमाण आहारपरिहारपूर्वं पर्यन्ताराधनया प्रध्वंसितंकलिमलो युगादिदेवमेव जपन् --
 
२३४. सुकृतं न कृतं किञ्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥
 
इति वाक्यप्रान्ते नमोऽर्हद्भ्यो नमोऽर्हद्भ्यः इत्यक्षरैः समं परिहृतसप्तधातुबद्धशरीरः स्वकृतकृतोपमसुकृतफलमुपभोक्तुं स्वर्लोकमलंचकार ।
तत्संस्कारस्थानेऽनुजश्रीतेजःपाल-सुतजैत्रसिंहाभ्यां श्रीयुगादिदेवदीक्षावस्थामूर्त्तिनालंकृतः स्वर्गारोहणप्रासादोऽकारि ।
 
२३५. अद्य मे फलवती पितुराशा मातुराशिषि शिखाऽङ्कुरिताऽद्य ।
यद्युगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥
 
२३६. नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्येऽधमतरान्नरान् ॥
 
इत्यादीनि श्रीवस्तुपालमहाकवेः काव्यानि स्वयं कृतान्यमूनि ।
 
२३७.० पूर्णः स्वामिगुणैः स वीरधवलो निःसीम एव प्रभुर्विद्वद्भिः कृतभोजराजबिरुदः श्रीवस्तुपालः कविः ।
तेजःपाल इति प्रधाननिवहेष्वेकश्च मन्त्रीश्वरस्तज्जायानुपमा गुणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ॥
 
॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीकुमारपाल-भूपालप्रमुखमन्त्रीश्वरवस्तुपाल-
तेजःपालपर्यन्तमहापुरुषयशोवर्णनो नाम चतुर्थः प्रकाशः ॥ ग्रंथाग्रं ८२४ ॥