This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
वस्तुपाल-तेजःपालप्रबन्धः ।
 
कैतवमालोकयितुमुपेताः । श्रीवस्तुपालेन किमेतदिति पृष्टे गुरवः प्राहु: हुः -- 'यदस्माभिः शिशो-
स्तेजःपालस्योपयामाय धरणिगपार्श्वादनुपमा कन्या याचिता तदा स्थिरपत्रदानादनु' तस्याः

कन्याया एकान्ते विरूपतां निशम्य तत्सम्बन्धभङ्गाय चन्द्रप्रभभिडप्रतिष्ठितक्षेत्राधिपतेरष्टौ

द्रम्माणां भोगमप्युपयाचिती चक्रे । इदानीं तद्वियोगे ग्रन्थेरामनस्यमित्युभयोर्वृत्तान्तयोः
कस्तथ्यः ?' इति तन्मूलसङ्केताच्छ्रीतेजःपालः स्हृदयं दृढीचक्रे ।
 

 
१९७) अथान्यदावसरे मन्त्री वस्तुपालः पूर्णायुः श्रीशत्रुञ्जयं पियियासुरिति मत्वा पुरोधा:

सोमेश्वरदेवस्तत्रागतोऽनर्घेष्वासनेषु मुच्यमानेष्वनुपविशन् हेतुं पृष्ट इत्याह -
-
 
२३३. अन्नदानैः पयःपानैर्धर्मस्थानैर्धरातलम् । यशसा वस्तुपालस्यै रुद्धमाकाशमण्डलम् ॥
 

 
इति स्थानाभावान्नोपविश्यते इति तदुक्ते रुचित
पारितोषिकदानपूर्वं तमापृच्छ्य मन्त्री पथि
प्रस्थितः । आकेवालीयाग्रामे देश्यकुड्यां दर्भसंस्तरमारूढो गुरुभिराराधनां कार्यमाण आहारप-10
रिहारपूर्वं पर्यन्ताराधनया प्रध्वंसितंकलिमलो युगादिदेवमेव जपन् -
18
 
-
 
२३४. सुकृतं न कृतं किञ्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥

 
इति वाक्यप्रान्ते नमोऽर्हद्भ्यो नमोऽर्हद्भ्यः इत्यक्षरैः समं परिहृतप्तधातु बद्धशरीर:रः स्वकृतकृतो-
पमसुकृत लंमुपभोक्तुं स्वर्लोकमलंचकार ।
तत्संस्कार स्थानेऽनुजश्रीतेजःपाल-सुतजैत्रसिंहाभ्यां
श्रीयुगादिदेवदीक्षावस्थामूर्त्तिनालंकृतः स्वर्गारोहणप्रासादोऽकारि ।
 
5
 
॥ इति श्रीमेरुतुङ्गाचार्यविरचिते" प्रबन्धचिन्तामणौ श्रीकुमारपाल-भूपालप्रमुखमन्त्रीश्वरवस्तुपाल-
तेजःपालपर्यन्तमहापुरुषयशोवर्णनो* नाम चतुर्थः प्रकाशः ॥ ग्रंथामं ८२४ ॥
 
15
 

 
२३५. अद्य मे फलवती पितुराशा मातुराशिषि" शिखाऽङ्कुरिताऽद्य ।

यद्युगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥
 

 
२३६. नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्येऽर्धमतरान्नरान् ॥

 
इत्यादीनि श्रीवस्तुपालमहाकवेः काव्यानि स्वयं कृतान्यमूनि ।
 

 
२३७.० पूर्ण:णः स्वामिगुणैः स वीरधवलो निःसीम" एव प्रभुर्विद्वद्भिः कृतभोजराजबिरुदः श्रीवस्तुपालः कविः । 20

तेजःपाल इति प्रधाननिवहेष्वेकश्च मन्त्रीश्वरस्तज्जाया नुपमा गुणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ॥
 
1 AD आलोकि

 
॥ इति श्रीमेरु
तु० । 2 D स्थिरङ्गाचार्यविरचिते प्रबन्धचिन्ता कृता तदनु । 3D 'मिड' स्थाने 'जिन' । 4P 'भोग' नाम्ति । 5A अपि
याचिती; D उपायनी । 6 P अनर्ध्यवृद्धासनेषु मण्डयमानेषु । 7 A च
मणौ श्रीकुमारपाल-भूतलं । 8 AD • पालेन । 9 P नास्ति । 10 P
इके० । 11 P निरस्ता । 12 P धा
पालप्रमुखमन्त्रीश्वरवस्तुमय० ।
13 D शरीरं । 14P 'स्वकृतफल ०' इत्येव । 15 P० पदे । 16 AD
आशिष० । 17 P मूढतरान्; B अधमतमान् ।
18 D निर्मान । 19 P • चार्याविः कृते । * D श्रीकुमारपालमंत्रीश्वरवस्तु •
पाल
पाल-
तेजःपालपर्यन्तमहापुरुषयशोवर्णनो । + ABनाम चतुर्थः प्रकाशः ॥ ग्रंथाग्रं
 
14