This page has been fully proofread twice.

नासो मन्त्रिणमभिहितवान् -- 'हे मन्त्रिन् ! इत्थं सदैवाभिमतदैवतवत् किममी न सत्क्रियन्ते । तव
वेदशक्तिस्तदर्द्धविभागो ममास्तु । मामकमेव सर्वं वा दीयतां सदैवेत्यतः कारणान्नोच्यते । तथा कृते भवतो वृथायास एव स्यादि'ति तन्मुखचन्द्रविनिर्गतैर्गोभिर्निर्वाणोपतापः 'स्वामिनः कियानर्द्धविभागः, सर्वमेव भवदीयमेवे'त्युक्त्वा पटीं न्युञ्छनीचक्रे ।
 
१९३) अन्यदा यतिदानावसरे मिथो मुनिजनसम्मर्द्दात् श्रीमदनुपमायाः प्रणमत्याः प्राज्याज्यपूर्णं घृतपात्रं पृष्ठे पतितमालोक्य कुपितं तेजःपालमन्त्रिणमिति सान्त्वितवती 'यत्तव स्वामिनः प्रासादान्मुनिजनपुण्यपात्रपतितैराज्यैरङ्गेऽभ्यङ्गो भवती'ति तत्पूर्णदानविधिचमत्कृतो मन्त्री
पञ्चाङ्गप्रसादपूर्वम् --
 
२२९. दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥
 
इति युक्तोक्तिपूर्वं च तां मन्त्री प्रशशंस । इत्यनेकधा दानावदातनिकषरेखां प्राप्तां --
 
२३०. लक्ष्मीश्चला शिवा चण्डी शची सापत्न्यदूषिता । गङ्गा न्यग्गामिनी वाणी वाकूसाराऽनुपमा ततः ॥
 
इत्यादिभिः स्तुतिभिर्जैनाचार्यैः स्तूयते स्म ।
 
१९४) अथान्यदा पञ्चग्रामसङ्ग्रामाधिरूढयोः श्रीवीरधवल-लवणप्रसादयोः श्रीवीरधवलपत्नी राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रतीहार श्रीशोभनदेवमुपागता । 'किं वैधव्याद्भीरुः सन्धिबन्धं कारयसि ?' इति तेनाभिहिता । वीरचूडामणेः पत्युः श्रीवीरधवलस्योन्नतिमारोपयन्ती सा 'पितृकुलविनाशशङ्कया भूयो भूयोऽहमेवं व्याहरामि । तुरगपृष्ठाधिरूढे तस्मिन्वीरे स कोऽस्ति सुभटो यस्तत्सन्मुखे स्थास्यती'ति व्याहृत्य सा सामर्षैव प्रतस्थे । अथ तस्मिन्समरसंरम्भे प्रहारव्यथाव्याकुले श्रीवीरधवले भुवस्तलमलंकुर्वति किश्चिदन्तर्भग्ने समग्रसुभटवर्गे 'एक एवायं पत्तिः पतित' इति सकलं निजबलमुत्साहयन् श्रीलवणप्रसादः समस्तानपि रिपून् लीलयैव समूलकाषं कषितवान् । इत्थमेकविंशतिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुरग्रे पतितः ।
 
२३१. यः पञ्चग्रामसङ्ग्रामभूमौ भीमपराक्रमः । घातैः पपात सञ्जातैरश्वतो न तु गर्वतः ॥
 
१९५) श्रीवीरधवलस्यायुःपर्यन्ते प्रतितीर्थं प्रस्थितस्य दत्तमेकधा सहस्रगुणमुपलभ्यत इति रूढेः श्रीतेजःपालेन जन्मसुकृतं ददे । तदनु तस्मिन् स्वामिनि विपन्ने तत्सौभाग्यातिशयात्सेवकानां विंशत्यधिकशतेन सहगमनं चक्रे । तदनु श्रीतेजःपालेन प्रेतवने यामिकान्मुक्त्वा लोकस्य स निर्बन्धो निषिद्धः ।
 
२३२. आयान्ति यान्ति च परे ऋतवः क्रमेण सञ्जातमेतदृतुयुग्ममगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥
 
१९६) अथ श्रीमन्त्रिणा वीरधवलस्य सुतो वीसलदेवो राज्येऽभिषिक्तः । श्रीअनुपमदेव्या विपत्तौ तेजःपालस्य आरूढे ग्रन्थावनिवर्त्तमाने तत्रागतैर्भट्टा० श्रीविजयसेनसूरिभिर्बलवत्पुरुषैरुपशमितायां विपदि किञ्चिच्चेतनया सापत्रपः श्रीतेजःपालः सूरिणोचे -- 'वयमस्मिन्नवसरे भवतः