This page has been fully proofread once and needs a second look.

१०४
 
प्रबन्धचिन्तामणिः ।
 
[ चतुर्थः
 
नासो मन्त्रिणमभिहितवान् -- 'हे मनिन्त्रिन् ! इत्थं सदैवाभिमतदैवतवत् किममी न सत्क्रियन्ते । तव
बे

वे
दशक्तिस्तदर्द्धविभागो ममास्तुंतु । मामकमेव सर्वं' वा दीयतां सदैवेत्यतः कारणान्नोच्यते । तथा
कृते भवतो वृथायास एव स्यादि'ति तन्मुखचन्द्रविनिर्गतैर्गोभिर्निर्वाणोपतापः 'स्वामिनः किया-
नर्द्धविभागः, सर्वमेव भवदीयमेवे 'त्युक्त्वा पर्टीटीं न्युञ्छनीचक्रे ।
 

 
१९३) अन्यदा यतिदानावसरे मिथो मुनिजनसम्मर्द्दात् श्रीमदनुपमायाः प्रणमत्याः प्राज्या-
ज्यपूर्णं घृतपात्रं पृष्ठे पतितमालोक्य कुपितं तेजःपालमन्त्रिणमिति सान्त्वितवती 'यत्तव खा-
स्वामिनः प्रासादान्मुनिजनपुण्य पात्र पतितैराज्यैरङ्गेऽभ्यङ्गो भवती' ति तत्पूर्णदान विधिचमत्कृतो मन्त्री

पञ्चाङ्गप्रसादपूर्वम् -
-
 
२२९. दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥
10

 
इति युक्तोक्तिपूर्वं च तां मन्त्री प्रशशंस । इत्यनेकधा दानावदात निकष रेग्वांखां प्राप्तां -
5
 
-
 
२३०. लक्ष्मीश्चला शिवा चण्डी शची सापत्न्यदूषिता । गङ्गा न्यग्गामिनी वाणी वाकूसाराऽनुपमा ततः ॥

 
इत्यादिभिः स्तुतिभिर्जैनाचार्यैः स्तूयते स्म ।
 

 
१९४) अथान्यदा पञ्चग्रामसङ्ग्रामाधिरूढयोः श्रीवीरधवल - लवणप्रसादयोः श्रीवीरधवलपत्नी
राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रतीहार' श्रीशोभनदेवमुपागता । 'किं वैधव्यागीद्भीरुः
15
सन्धिबन्धं कारयसि ?' इति तेनाभिहिता । वीरचूडामणेः पत्युः श्रीवीरधवलस्योन्नतिमारोपयन्ती
सा 'पितृकुलविनाशशङ्कया भूयो भूयोऽहमेवं व्याहरामि। तुरगपृष्ठाधिरूढे तस्मिन्वीरेंरे स कोऽस्ति
सुभटो यस्तत्सन्मुखे स्थास्यती' ति व्याहृत्य सा सामर्षेषैव प्रतस्थे । अथ तस्मिन्समरसंरम्भे प्रहार-
व्यथान्व्याकुले श्रीवीरधवले भुवस्तलमलंकुर्वति * किश्चिदन्तर्भग्ने समग्रसुभटवर्गे 'एक एवायं पत्तिः
पतित' इति सकलं निजबलमुत्साहयन् श्रीलवणप्रसादः समस्तानपि रिपून् लीलयैव समूलकार्ष
20
षं कषितवान् । इत्थमेकविंशतिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुरग्रे पतितः ।
 

 
२३१. यः पञ्चग्रामसङ्ग्रामभूमोंमौ भीमपराक्रमः । घातैः पपात सञ्जातैरश्वतो न तु गर्वतः ॥
 

 
१९५) श्रीवीरधवलस्यायुः पर्यन्ते प्रतितीर्थं प्रस्थितस्यं दत्तमेकधा सहस्रगुणमुपलभ्यत इति
रूढे:ढेः श्रीतेजःपालेन जन्मसुकृतं ददे । तदनु तस्मिन् खास्वामिनि विपन्ने तत्सौभाग्यातिशयात्सेव-
कानां विंशत्यधिकशतेन सहगमनं चक्रे । तदनु श्रीतेजःपालेन प्रेतवने यामिकान्मुक्त्वा लोकस्य
25
स निर्बन्धो निषिद्धः ।
 

 
२३२. आयान्ति यान्ति च परे ऋतवः क्रमेणः सञ्जातमेतदृतुयुग्ममगत्वरं तु ।

वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥
 

 
१९६) अथ श्रीमन्त्रिणा वीरधवलस्यै सुतो" वीसलदेवो राज्येऽभिषिक्तः । श्रीअनुपमदेव्या
विपत्तौ तेजःपालस्य आहेरूढे ग्रन्थावनिवर्त्तमाने तत्रागतैर्भहाट्टा० श्रीविजयसेनसूरिभिर्बलवत्पुरुषै
30
रुपशमितायां विपदि किञ्चिच्चेतनया सापत्रपः श्रीतेजःपालः सुसूरिणोचे -- 'वयमस्मिन्नवसरे भवतः
 
1 P 'मम' इत्येव । 2 P नाम्ति 'सर्व वा' । 3 P भवतां वृथा प्रयासः । 4 P इत्युदीर्थ । 5 P चकार । GD सम्मर्दने ।
7 PD प्रति; B प्रती० । 8 AD वीरधवले । * ABD आदर्श एतत्पदाग्रे एव 'यः पञ्चग्राम०' इति लोको लिखितो लभ्यते 1
9 D प्रस्थितेन । 10 11 एतत्पदद्वयं BP नास्ति । 12 D तेजःपाला रूढशोकग्रन्थावनि । 13 D बिहाय 'सूरिणा' नास्ति ।