This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
वस्तुपाल-तेजः पालप्रबन्धः ।
 
१०३
 
इत्यत्र' आति' शब्दपारितोषिके श्रीमन्त्रिणा षोडशसहस्रद्रम्माणां दातिः' प्रसादीकृता ।
क्वचिच्चिन्तातुरस्य मन्त्रिणो भूमिं मृगयमाणस्य समागतः सोमेश्वरदेवः समयोचितमिदमपाठीत् -
-
 
२२४. एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्ष्यसे वेधिद्मि तत् ।

वाग्देवीवदनारविन्दतिलकः श्रीवस्तुपालः स्वयं पातालाद्लिमुद्दिधीर्पूषुरसकृन्मार्गं भवान् मार्गति ॥

 
मन्त्रिणास्य काव्यस्य पारितोषिकेऽष्टौ सहस्राणि प्रदत्तानि । तथा -
-
 
२२५. त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि...

 
इति त्रिषु पदेषु पण्डितेष्वघीधीयमानेषु पण्डितजयदेवः समस्यापदमिव -
-
 
वस्तुपाल:लः पुनर्वसु ॥

 
इत्युचरन् सहस्रचतुष्टयं लेभे ।

 
तथा सूरीणां दर्शनप्रतिलाभनावसरे केनापि दुर्गतद्विजातिना याचनया तन्नियुक्तेभ्यः कृपया 10
पटीमुपलभ्य मन्त्रिणं प्रति समयोचितमित्यूचे -
-
 
२२६. क्वचित्तूलं क्वचित्सूत्रं कार्पासास्थि क्वचित्क्वचित् । देव ! त्वदरिनारीणां कुटीतुल्या पटी मम ॥

 
एतत्पारितोषिके मन्त्रिणा दत्तानि पञ्चदशशतानि ।
 

 
तथा बालचन्द्रनाम्ना पण्डितेन श्रीमन्त्रिणं प्रति -
-
 
२२७. गौरी रागवती त्वयि त्वयि वृपोषो बद्धादरस्त्वं युतो भृभूत्या त्वं च लद्गुणः शुभगणः किं वा बहु ब्रूमहे 15
श्रीम

श्रीमन्
त्रीश्वर ! नूनमीश्वरकलायुक्तस्य ते युज्यते बालेन्दुश्चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः प्रभुः ॥

 
इत्युक्ते तस्याचार्यपदस्थापनायां द्रम्मसहस्रचतुष्टयं व्ययीकृतम् ।
 

 
१९१) कदाचिन्म्लेच्छपतेः सुरताणस्य गुरुं मालिमं #खतीर्थयात्राकृते इह समागतमवगम्य

तज्
जिघृक्षुभ्यां श्रीलवणप्रसाद-वीरधवलाभ्यां श्री तेजःपालमन्त्री मन्त्रं पृष्ट एवमाख्यातवान् -
5
 
-
 
२२८. धर्मच्छद्मप्रयोगेण या सिद्धिर्वसुधाभुजाम् । स्वमातृदेहपण्येन तदिदं द्रविणार्जनम् ॥

 
इति नीतिशास्त्रोपदेशेन तयोर्वृकयोरिव छागमुन्मोच्य पाथेयादिना सत्कृत्य च तं तीर्
थं प्रतिहितवान् । स च कियद्भिर्वर्षैः पश्चाद्व्यावृत्तः श्रीमन्त्रिणा तदुचित नेपथ्यादिभिः सत्कृतः स
स्वस्थानं प्राप्तस्तीर्थगुणानां विस्मरन् श्रीसुरताणपुरतः श्रीवस्तुपालमेव वर्णयामास । स सुरताणस्तदनन्तरम् -
स्तदनन्तरम्
- 'अस्माकं देशे भवानेवाध्यक्षोऽहं तु भवतः सेलभृत्, तत्त्वयाहं यत्कृत्यादेशेनैव
सर्वदानुग्राह्य' इति प्रतिवर्षं तत्प्रहितयमलकपत्रेणोपरुध्यमानः श्रीमश्न्त्रीशः श्रीशत्रुञ्जयभूमिगृह - 25
योग्यं श्रीयुगादिजिन बिम्बं धन्यंमन्यमानस्य सुरताणस्यानुज्ञया तद्देशवर्त्तिन्या मम्माणीनाभ्म्न्याः
खन्याः प्रयत्नशतैरानीतवान् । तस्मिन्नर्थारोहति श्रीमूलनायकस्यामर्षात्पर्वते विद्युत्पातः सम-
जनि । ततः प्रभृति श्रीमग्न्त्रीश्वरस्याजीवितान्तं श्रीदेवपादैर्दर्शनं न ददे ।
 
14
 
20
 

 
१९२) कस्मिंश्चित्पर्वणि श्रीमदनुपमया निरुपमे मुनीनामन्नदाने यदृच्छया दीयमाने कार्योयौत्सु-
क्यात्तदागतः श्रीवीरधवलदेवः सिताम्बरदर्शनेन" द्वारप्रदेशं पाणिन्धममालोक्य विस्मयस्मेरमा - 30
 
1 P आदर्श एवेदं पदं लभ्यते । 2 A अति० ; D नास्ति । 3 पुतत्पदमपि D नास्ति । 4 BP षोडशसहस्राः । 5 D
दत्तिः; BP नास्ति ।
11 D सुरताण● ।
'अय' त्याने 'अपि' ।
 
6ABD अपाठीत् तद्यथा । 7 P धरा० । 8P ध्रुवं । 9P प्रस्तावे । 10 D 'चतुष्टयं नाति ।
12 P मंख । 13 P इदमूचे । 14 Dc-d दिनैः 15 A मुम्मण; B मुन्माणी मुम्माणी । 16 ABD
17 D ●दर्शनिनं ।