This page has been fully proofread once and needs a second look.

5
 
१०२
 
प्रबन्धचिन्तामणिः ।
 
२२०. यशोवीर यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥

२२१. बिन्दवः श्रीयशोवीर शून्यमध्या निरर्थकाः । संख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥

२२२. यशोवीर लिखत्याख्यां यावच्चन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥
 
[१६३] {नि माघः श्लाघ्यते कैञ्चिन्नाभिनन्दो न नन्द्यते । निष्कलः कालिदासोऽपि यशोवीरस्य सन्निधौ ॥

[१६४] प्रकाश्यते सतां साक्षाद्यशोवीरेण मन्त्रिणा । मुखे दन्तधुद्युता ब्राह्मी करे श्रीः स्वर्णमुद्रया ॥

[१६५] + अर्जितास्ते गुणास्तेन चाहुमानेन्द्रमत्रिणा । विधेरब्धेश्च नन्दिन्यौ यैरनेन नियन्त्रितोतौ

[१६६] 'लक्ष्मीर्यत्र न वाक् तत्र यत्र ते विनयो नहि । यशोवीर महच्चित्रं सा च सा च स च त्वयि ॥

[१६७] वस्तुपाल-यशोवीरौ सत्यं वाग्देवतासुतौ । एको दानस्वभावोऽभृभूदुभयोरन्यथा कथम् ॥ }

॥ इति श्रीशत्रुञ्जयादितीर्थानां यात्राप्रबन्धः ॥
 
[ चतुर्थः
 
30
 
10
१८९) अथ श्रीवस्तुपालस्य स्तम्भतीर्थे सइदनाम्ना नौवित्तकेन समं विग्रहे सञ्जायमाने श्रीभृ
गुपुरान्महासाधनिकं शङ्खनामानं श्रीवस्तुपालं प्रति बालकालरूपमानीतवान् । स जलधिकूले दत्त-
निवासो नगरप्रवेशमार्गान् शङ्कुसङ्कीर्णितानालोक्य व्यवहारिणां वित्तानि यानपात्रप्रणयीनि च
वीक्ष्य प्रहितैर्न्दिभिः श्रीवस्तुपालेन समं समरवासरं निर्णीय यावच्चतुरङ्गसैन्यं सन्नह्यते
तावच्छ्रीवस्तुपालेन पुरः कृतो गुडजातीयो भूर्णपालनामा सुभटो 'यदि शङ्खमन्तरेणाहं प्रहरामि
15
तदा कपिलां धेनुमेवे' ति वारवर्णिकापूर्वं 'कः शङ्ख ?' इति तद्वचनादनु शङ्खोऽहमिति प्रतिसुभ-
टेनोदिते तं घातेन निपात्य पुनरनयैव रीत्या द्वितीये तृतीयेऽपि पातिते सति 'कथं समुद्रसामी-
प्यात् शङ्कबाहुल्यमि'त्युच्चरन् महासानिकशङ्खेनैव तत्सुभटतां श्लाघमानेनाहृतः, कुन्ताग्रेण
प्रहरन्, सतुरग एकेनैव प्रहारेण व्यापादितः । तदनु श्रीवस्तुपालेन समराङ्गणप्रणयिना केसरि-
किशोरेणेव शङ्खसैन्यं गजयूथमिव त्रासितं दिशो दिशमनेशत् । [ पश्चान्नौवित्तको मारितः सइ-
20
यद इति* ।] तदनु भ्रूभूणपालमृत्युस्थाने भूणपालेश्वरप्रासादो मन्त्रिणा कारितः ।
 
,
 
( अत्र I'P आदर्शे निम्नगता अधिकाः श्लोका लभ्यन्ते -- )
 
[१६८] काण्डानां सह कोदण्डगुणैः सन्धिरजायत । तेषां वीरप्रकाण्डानां विग्रहस्तु परस्परम् ॥

[१६९] कर्णे लगद्भिरन्येषामन्येषां जीवितव्ययम् । कुर्वाणविंणैर्विदधे बाणैः स्पष्टं दुर्जनचेष्टितम् ॥

[१७०] विहाय शरधिं वेगाच्चापमापुः शिलीमुखाः । चिह्नमेतत्सपक्षाणां विधुरे यत्पुरःस्थितिः ॥
25
[१७१] वक्षो विक्षिप्य वैपक्षं पत्रिणः परतो गताः । न चिरं निर्गुणैर्लभ्या धीराणां हृद्यवस्थितिः ॥

[१७२] मन्त्रीशकरसंसर्गादिव दानार्थमुद्यतः । असिरुत्सृष्टवान् कोशं बद्धमुष्टिरपि क्षणात् ॥

[१७३] वीराणां पाणिपादाब्जैः पूजितेवाहवक्षितिः । दत्तार्थेव च दूर्वाभाकेशमिश्रःरैः शिरः फलैः ॥

१९०) अथान्यस्मिन्नवसरे श्रीसोमेश्वरस्य कवेः काव्यम्' --
 
२२३. हंसैर्लब्धप्रशंसैस्तरलिर्तंकमलप्रत्तरङ्गैस्तरङ्गैर्नीरैरन्तर्गभी रैश्चटुलबटुलबककुलग्रासलीनैश्च मीनैः ।

पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रक्रीडदातिस्तव सचिव ! चलच्चक्रवाकस्तटाकः ॥
 
+ एते श्लोकाः P आदर्श एवोपलभ्यन्ते । 1 P• प्रवेशान् । 2 D शत्रु० ।
 
3A भउण; D लूण; D& भवण ।
4 D नास्ति । 5P कृपाणप्रहारेण । * BP आदर्शे नोपलब्धमिदं वाक्यम् । 6 P नास्ति; B देवस्य । 7 BP नास्ति ।
8P ●बिलुलित● । 9 A दूति; D दुर्मि० ।