This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
वस्तुपाल- तेजःपालप्रबन्धः ।
 
१०१
 
वयं
वप्रं, तथा तन्मध्ये श्रीमदाशराजविहारं, तथा कुमारदेवीसरश्च, निरुपमं विलोक्य धवलगृहे

'पादोऽवधार्यतामि' ति नियुक्तैरुच्यमाने 'श्रीमद्गुरूणां योग्यं पौषधवेश्मास्ति नास्ति ?' इति मन्त्रि-
णादिष्टे तन्निष्पाद्यमानमाकर्ण्य विनातिक्रमभीरुर्गुरुभिः सह बहिर्दापितावासे' तस्थौ । प्रातरु-
ज्जयन्तमारुह्य श्रीशैवेयक्रमकमलयुगलममलमभ्यर्च्य स्वयंकारितश्रीशत्रुञ्जयावतारतीर्थे प्रभूत-
प्रभावनां विधाय, कल्याणत्रयचैत्ये वर्यसपर्यादिभिस्तदुचितीमाचर्य, स मन्त्री यावत्तृतीये दिनेऽ- 5
वरोहति तावदुभाभ्यां दिनाभ्यां निष्पन्ने पौषधौकसि मन्त्रिणा समं गुरवस्तत्र समानीतास्तान्'

प्रशशंसुः; पारितोषिकदानेनानुजगृहुः । श्रीमत्पत्तने प्रभासक्षेत्रे चन्द्रप्रभं प्रभावनया प्रणिपत्य
यथौचित्यादभ्यर्च्य च निजेऽष्टापदमा माप्रसादेऽष्टापदकलशं समारोप्य तत्रत्यदेवलोकाय दानं ददानः,

प्रभु श्रीहेमाचार्यैः श्रीकुमारपालनृपतये जगद्विदितं श्रीसोमेश्वरः प्रत्यक्षीकृत इति पञ्चदशाषि-
धिकवर्षशतदेश्यधार्मिकपूजाकारकमुखादाकर्ण्य तच्चरित्रचित्रितमना व्यावृत्तमानो मार्गे लिङ्गोप- 10
जीविनामसदाचारेणान्नदाने निषिद्धे तत्पराभवं विज्ञाय वायटीयश्रीजिनदत्त सूरिभिर्निजोपासक-
पार्श्वात्तस्मिन्क्षणे पूर्यमाणे सति दर्शनानुनयार्थं तत्र समागताय मन्त्रिणे -
-
 
२१४. रत्नाकर इव क्षारख़ावारिभिः परिपूरणात् । गम्भीरिमाणमाधत्ते शासनं लिङ्गधारिभिः ॥

 
२१५. यान् लिङ्गिनोऽनुवन्दन्ते संविग्ना अपि साधवः । तदर्चा चर्च्यते कस्माद्धार्मिकैर्भवभीरुभिः ॥

 
२१६. प्रतिमाधारिणोऽप्येषां त्यजन्ति विषयं पुरः । लिङ्गिनां विषयस्थानामनर्चा तु विरोधिनी ॥

 
२१७. लिङ्गोपजीविनां लोके कुर्वन्ति' येऽवधीग्णाम् । दर्शनोच्छेदपापेन लिप्यन्ते ते दुराशयाः ॥
*

 
आवश्यकवन्दनानिर्युक्तौ -
15
 
-
 
२१८. तिन्त्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणन्तो । तिन्त्यो यरोति नमन्तो सो पावई' निजरं विउलं ॥

 
२१९. लिङ्गं जिणपन्नत्तं एव नमंसन्ति" निजरा विउला । जइवि गुणविष्प्पहीणं वन्दइ अज्झप्पसुद्धीए ॥

 
इति तदुपदेशान्निर्मार्जितसम्यक्त्वदर्पणो विशेषाद्दर्शनपूजापर:रः स्वस्थानमासदत् ।

 
१८८) अथ ज्यायसा सोदरेण मं० लृलूणिगनाम्ना परलोकप्रयाणावसरे 'ऽर्बुवुदे विमलवसहिकायां
मम योग्या देवकुलिकैका कारयितव्ये' ति धर्मव्ययं याचित्वा तस्मिन्विपन्ने तद्गोष्टिकेभ्यस्तद्भुवमल-
भमानश्चन्द्रावत्याः खास्वामिनः पार्श्वान्नव्यां भूमिं विमलवसहिकासमीपेऽभ्यर्थ्य तत्र श्रीकृलूणिगवस-
हिप्रासादं भुवनत्रय चैत्यशलाकारूपं कारयामासिवान्" । तत्र श्रीनेमिनाथबिम्बं संस्थाप्य प्रतिष्ठि-
तम् । तद्गुणदोषविचारणाकोविदं श्रीजावालिपुराच्छ्रीयशोवीरमन्त्रिणं समानीय मन्त्री प्रासादख - 25
स्वरूपं पप्रच्छ । तेन" प्रासादकारक सूत्रधारः शोभनदेवोऽभ्यधायि -- 'रङ्गमण्डपेषु शालभञ्जिकामिथु-
नस्य विलासघटस्तीर्थकृत्प्रासादे सर्वथानुचितः, वास्तुनिषिद्धश्च । तथा गर्भगृहप्रवेशद्वारे सिं-
हाभ्यां तोरणमिदं देवस्य विशेषपूजाविनाशि । तथा पूर्वपुरुषमूर्त्तियुतगजानां पुरतः" " प्रासादः
कारापकस्यायतिविनाशी" "इत्यप्रतीकारार्हं दूषणत्रयं विज्ञस्यापि सूत्रभृतो यदुत्पद्यते स भावि-
कर्मणो दोषः' इति निर्णीय स "यथागतमयोथोगतः । तदुपश्लोकन श्लोका एवम् -
30
 
13
 
20
 
1P बहिरावासेषु । 2 AD तत् । 3P नास्ति । 4 D 'प्रभु' नास्ति । 6 Poनुनयाय । 6P तदेव । 7 P
कुर्बते ।
* एतत्पदमग्रिमं गाथाद्वयं च P आदर्श नोपलब्धम् । 8 B तित्थयरुत्ति । 9A पामद्द । 10B • नमंसु त्ति ।
11 P कारयामास । 12 D ततस्तेन; A ततः । 13 AD ● मण्डपे । 14 AD विशाल० । 15 AD शालापश्चान्नागे ।
16 B प्रासादे; AD प्रासाद० । 17 AD 0 विनाशि; Db आयविनाशः । 18 P विहाय 'इति' नास्ति । 19 AD
'अयो' नास्ति ।
 
-